You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
131. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. 
Taṃ suṇātha manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā manubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahasenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
(188) Kathañ ca, bhikkhave, atītaṃ anvāgameti? 
-- Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; 
evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃsañño ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃsaṃkhāro ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti, evaṃviññāṇo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, atītaṃ anvāgameti. 
Kathañ ca, bhikkhave, atītaṃ nānvāgameti? 
Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti; 
evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti; evaṃsañño . . . {evaṃviññāṇo} ahosiṃ atītam addhānan ti tattha nandiṃ na samanvāneti. 
-- Evaṃ kho, bhikkhave, atītaṃ nānvāgameti. 
Kathañ ca, bhikkhave, anāgataṃ paṭikaṅkhati? 
Evarūpo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃsañño . . . evaṃviññāṇo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati. 
Kathañ ca, bhikkhave, anāgataṃ nappaṭikaṅkhati? 
Evarūpo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano siyaṃ --pe--; evaṃsañño siyaṃ --pe--; evaṃsaṃkhāro siyaṃ --pe--; evaṃviññāṇo siyaṃ anāgatam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati. 
Kathañ ca, bhikkhave, paccuppannesu dhammesu saṃhīrati? 
Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; 
vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; saṃkhāre attato samanupassati, 
(189) saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
-- Evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati. 
Kathañ ca, bhikkhave, paccuppannesu dhammesu na saṃhīrati? 
Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme vinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme vinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ --pe--; na saññaṃ --pe--; na saṃkhāre --pe--; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. 
-- Evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati. 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ . . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttan ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BHADDEKARATTASUTTAṂ PAṬHAMAṂ.