You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(163) 129. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tīṇ’ imāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī. 
No ce taṃ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī, kena naṃ paṇḍitā jāneyyum: Bālo ayaṃ bhavaṃ asappuriso ti? 
Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī, tasmā naṃ paṇḍitā jānanti: Bālo ayaṃ bhavaṃ asappuriso ti. 
Sa kho so, bhikkhave, bālo tividhaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sace, bhikkhave, bālo sabhāyaṃ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, balo pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te ca dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, bālo paṭhamaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, bālo passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi (164) tāḷente, vettehi pi tāḷente, addhadaṇḍakehi pi tāḷente, hattham pi chindante, pādam pi chindante, hatthapādam pi chindante, kaṇṇam pi chindante, nāsam pi chindante, kaṇṇanāsam pi chindante, bilaṅgathālikam pi karonte, saṅkhamuṇḍikam pi karonte, Rāhumukham pi karonte, jotimālikam pi karonte, hatthapajjotikam pi karonte, erakavattikam pi karonte, cīrakavāsikam pi karonte, eṇeyyakam pi karonte, baḷisamaṃsikam pi karonte, kahāpaṇakam pi karonte, khārāpatacchikam pi karonte, palighaparivattikam pi karonte, palālapiṭhakam pi karonte, tattena pi telena osiñcante, sunakhehi khādāpente, jīvantam pi sūle uttāsente, asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, bālassa evaṃ hoti: Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti kasāhi pi tāḷenti, vettehi pi tāḷenti addhadaṇḍakehi pi tāḷenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi . . . asinā pi sīsaṃ chindanti, -- vijjante te ca dhammā mayi, ahañ ca tesu dhammesu sandissāmi. 
Mañ ce pi rājāno jāneyyuṃ, mam pi rājāno gahetvā vividhā kammakāraṇā kāreyyuṃ, kasāhi pi tāḷeyyuṃ, vettehi pi tāḷeyyuṃ,2 . . . asinā pi chindeyyun ti. 
-- Idam pi, bhikkhave, bālo dutiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, balām pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpakāni kammāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, -- evam eva kho, bhikkhave, bālaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe pāpa-(165)kāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Tatra, bhikkhave, bālassa evaṃ hoti: Akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ; 
yāvatā hoti akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So socati kilamati paridevati, urattāḷiṃ kandati sammohaṃ āpajjati. 
-- Idaṃ kho, bhikkhave, bālo tatiyaṃ diṭṭh’ eva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti. 
Sa kho so bhikkhu bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti nirayam eva etaṃ sammā vadamāno vadeyya: {Ekantaṃ} aniṭṭhaṃ ekantaṃ akantaṃ ekantaṃ amanāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva dukkhā nirayā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana me, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ: Ayan te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti; tam enaṃ rājā evaṃ vadeyya: Gacchatha bho imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathāti; tam enaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. 
Atha rājā majjhantikaṃ samayaṃ evaṃ vadeyya: Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: 
Gacchatha bho taṃ purisaṃ majjhantikaṃ samayaṃ sattisatena hanathāti; tam enaṃ majjhantikaṃ samayaṃ sattisatena haneyyuṃ. 
Atha rājā sāyaṇhasamayaṃ evaṃ vadeyya: 
Ambho kathaṃ so puriso ti? 
-- Tath’ eva deva jīvatīti. 
-- Tam enaṃ rājā evaṃ vadeyya: Gacchatha bho taṃ purisaṃ sāyaṇhasamayaṃ sattisatena hanathāti; tam enaṃ sāyaṇ-(166)hasamayaṃ sattisatena haneyyuṃ. 
Taṃ kim maññatha, bhikkhave? 
Api nu so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethāti? 
Ekissā pi, bhante, sattiyā haññamāno so puriso tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehīti? 
Atha kho Bhagavā parittaṃ pāṇimattaṃ {pāsāṇaṃ} 
gahetvā bhikkhū āmantesi: Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro, -- yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamatto kho ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, taṃ nerayikassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhabandhanan nāma kāraṇaṃ karonti: tattaṃ ayokhīlaṃ hatthe gamenti tattaṃ ayokhīlaṃ dutiye hatthe gamenti tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yā va na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ nirayapālā saṃvesetvā kūṭhārīhi tacchanti. 
So tattha dukkhā tippa kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ ṭhapetvā vāsīhi tacchanti. 
So tattha6 --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārenti pi (167) paccāsārenti pi. 
So tattha --pe-- yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭuka vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati. 
So tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati, sakim pi adho gacchati, sakim pi tiriyaṃ. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito; tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. I Anekapariyāyena pi kho ahaṃ, bhikkhave, nirayakathaṃ katheyyaṃ, yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā nirayā. 
Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā. 
Te allāni pi tiṇāni sukkāni dantullahakaṃ khādanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? 
-- Assā goṇā gadrabhā ajā migā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā tiṇabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kāmmāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā tiṇabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā; 
te dūrato va gūthagandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti, -- evam eva kho, bhikkhave, santi tiracchānagatā pāṇā gūṭhabhakkhā; te dūrato va gūtha-(168)gandhaṃ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? 
-- Kukkuṭā sūkarā soṇā sigālā, ye vā pan’ aññe pi keci tiracchānagatā pāṇā gūthabhakkhā. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā gūthabhakkhā. 
Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? 
-- Kīṭā puḷavā gaṇḍuppādā ye vā pan’ aññe pi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti? 
-- Macchā kacchapā suṃsumārā ye vā pan’ aññe pi keci tiracchānagatā pāṇā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajati ye te sattā udakasmiṃ jāyanti udakasmiṃ jīyanti udakasmiṃ mīyanti. 
Santi, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti? 
-- Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti; pūtikuṇape vā; pūtikummāse vā; candanikāya vā; oḷigalle vā jāyanti -- pe2 --. 
Sa kho so, bhikkhave, (169) bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṃ sattānaṃ sahavyataṃ uppajjati ye te sattā asucismiṃ jāyanti asucismiṃ jīyanti asucismiṃ mīyanti. 
Anekapariyāyena pi kho ahaṃ, bhikkhave, tiracchānayonikathaṃ katheyyaṃ, yāvañ c’ idaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva dukkhā tiracchānayoni. 
Seyyathāpi puriso, bhikkhave, ekacchigaḷaṃ yugaṃ samudde pakkhipeyya, tam enaṃ puratthimo vāto pacchimena saṃhareyya pacchimo vāto puratthimena saṃhareyya uttaro vāto dakkhiṇena saṃhareyya dakkhiṇo vāto uttarena saṃhareyya; tatr’ assa kāṇo kacchapo; so vassasatassa accayena sakiṃ ummujjeyya. 
-- Taṃ kim maññatha, bhikkhave? 
Api nu so kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyāti? 
Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenāti. 
Khippataraṃ kho so, bhikkhave, kāṇo kacchapo amukasmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, ato dullabhatarāhaṃ, bhikkhave, manussattaṃ vadāmi sakiṃ vinipātagatena bālena. 
Taṃ kissa hetu? 
Na h’ ettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha, bhikkhave, vattati dubbalamārikā. 
Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni nīcakulāni -- caṇḍālakulaṃ vā nesādakulaṃ vā veṇakulaṃ vā rathakārakulaṃ vā pukkusakulaṃ vā -- tathārūpe kule paccājāyati daḷidde appannapāṇabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. 
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kunī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vat-(170)thassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa; so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati; so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha, uttarim pi anubandhaṃ nigaccheyya Appamattako so, bhikkhave, kaliggaho yaṃ so akkhadhutto paṭhamen’ eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha uttarim pi anubandhaṃ nigaccheyya. 
Atha kho ayam eva mahantataro kaliggaho yaṃ so bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjati. 
Ayam pi, bhikkhave, kevalaparipūrā bālabhūmi. 
Tiṇ’ imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. 
Katamāni tīṇi? 
Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. 
No ce taṃ, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī, kena naṃ paṇḍitā jāneyyaṃ: Paṇḍito ayaṃ bhavaṃ sappuriso ti? 
Yasmā ca kho. 
bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī, tasmā naṃ paṇḍitā jānanti: Paṇḍito ayaṃ bhavaṃ sappuriso it. 
Sa kho so, bhikkhave, ayaṃ paṇḍito tividhaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti, Sace, bhikkhave, paṇḍito sabhāya vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṃ tassāruppaṃ kathaṃ manteti, sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchā-(171)cārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, -- tatra, bhikkhave, paṇḍitassa evaṃ hoti: Yaṃ kho jano tajjaṃ tassāruppaṃ kathaṃ manteti, saṃvijjante te dhammā mayi ahañ ca tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito paṭhamaṃ diṭṭhe va dhammo sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍito passati rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente . . . (&c., as page 164) . . . asinā pi sīsaṃ chindante. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: 
Yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārenti, -- kasāhi pi tāḷenti vettehi pi tāḷenti . . . asinā pi sīsaṃ chindanti, -- na te dhammā mayi saṃvijjante, ahañ ca na tesu dhammesu sandissāmīti. 
-- Idaṃ, bhikkhave, paṇḍito dutiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Puna ca paraṃ, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. 
Seyyathāpi, bhikkhave, mahantānaṃ pabbatakūṭānaṃ chāyā sāyaṇhasamayaṃ paṭhaviyā olambanti ajjholambanti abhippalambanti, 
-- evam eva kho, bhikkhave, paṇḍitaṃ pīṭhasamāruḷhaṃ vā mañcasamāruḷhaṃ vā chamāya vā semānaṃ yāni 'ssa pubbe kalyāṇāni . . . ajjholambanti abhippalambanti. 
Tatra, bhikkhave, paṇḍitassa evaṃ hoti: Akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ, kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ; yāvatā hoti akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati, taṃ gatiṃ pecca gacchāmīti. 
So na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. 
-- Idaṃ, bhikkhave, paṇḍito tatiyaṃ diṭṭhe va dhamme sukhaṃ somanassaṃ paṭisaṃvedeti. 
Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa (172) bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti, saggam eva taṃ sammā vadamāno vadeyya: Ekantaṃ iṭṭhaṃ ekantaṃ kantaṃ ekantaṃ manāpan ti. 
Yāvañcidaṃ, bhikkhave, upamā pi na sukarā yāva sukhā saggā ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Sakkā pana, bhante, upamā kātun ti? 
Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, rājā cakkavattī sattahi ratanehi samannāgato catuhi ca iddhīhi, tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti. 
Katamehi sattahi? 
Idha, bhikkhu, rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ; 
disvāna rañño khattiyassa muddhāvasittassa evaṃ hoti:-- Sutaṃ kho pana me taṃ: Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṃ nahātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattīti. 
Assan nu kho ahaṃ rājā cakkavattīti? 
Atha kho, bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāy’ āsanā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkirati: Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan ti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti, tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, (173) bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: Ehi kho mahārāja; svāgataṃ mahārāja; sakan te mahārājā; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo adinnaṃ nādātabbaṃ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañ ca bhuñjathāti. 
Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattati --pe-- dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttaritvā pacchimaṃ disaṃ pavattati --pe-- pacchimaṃ samuddaṃ paccuttaritvā uttariṃ disaṃ pavattati, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāti. 
tatra rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāya. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam {āhaṃsu}: 
Ehi kho mahārāja; svāgatam mahārājā; sakan te mahārāja; anusāsa mahārājāti. 
Rājā cakkavattī evam āha: Pāṇo na hantabbo . . . bhuñjathāti. 
Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyutta bhavanti. 
Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ paṭhaviṃ abhivijinitvā tam eva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṃ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṃ upasobhayamānaṃ Rañño, bhikkhave, cakkavattissa evarūpaṃ cakkaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa hatthiratanaṃ pātubhavati, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo Uposatho nāma nāgarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, (174) hatthiratanaṃ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṃ suparidanto, evam eva damathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ hatthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa assaratanaṃ pātubhavati, sabbaseso kākasīso muñjakeso iddhimā vehāsaṅgamo Valāho nāma assarājā. 
Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyāti. 
Atha kho taṃ, bhikkhave, assaratanaṃ seyyathāpi nāma bhaddo assājānīyo dīgharattaṃ suparidanto, evaṃ eva dhamathaṃ upeti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhirūhitvā samuddapariyantaṃ paṭhaviṃ anusaṃyāyitvā tam eva rājadhāniṃ paccāgantvā pātarāsam akāsi. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ assaratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa maṇiratanaṃ pātubhavati. 
So hoti maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato. 
Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṃ phuṭā hoti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva maṇiratanaṃ vīmaṃsamāno caturaṅginaṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāyam pāyāsi. 
Ye kho pana, bhikkhave, samantā gāmā ahesuṃ, te ten' obhāsena kammante payojesuṃ Divā ti maññamānā. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ maṇiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati, abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nāti-(175)kisā nātithūlā nātikāḷī nāccodāta atikkantā mānusaṃ vaṇṇaṃ appattā dibbaṃ vaṇṇaṃ. 
Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. 
Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. 
Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṃkārapaṭissāvinī manāpacārinī piyavādinī. 
Taṃ kho pana, bhikkhave, itthiratanaṃ rājānaṃ cakkavattiṃ manasā pi no aticarati kuto kāyena. 
Rañño. 
bhikkhave, cakkavattissa evarūpaṃ itthiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa gahapatiratamaṃ pātubhavati. 
Tassa kammavipākajaṃ dibbaṃ cakkhu pātubhavati yena nidhiṃ passati sassāmikam pi assāmikam pi. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; ahan te dhanena dhanakaraṇīyaṃ karissāmīti. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī tam eva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṃ ogahetvā gahapatiratanaṃ etad avoca: Attho me, gahapati, hiraññasuvaṇṇenāti. 
-- Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetūti. 
-- Idh’ eva me, gahapati, attho hiraññasuvaṇṇenāti. 
-- Atha kho naṃ, bhikkhave, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ cakkavattiṃ evam āha: Alam ettāvatā mahārāja; katam ettāvatā mahārāja; pūjitam ettāvatā mahārājāti. 
Rājā cakkhavattī evam āha: Alam ettāvatā gahapati; katam ettāvatā gahāpati; pūjitam ettāvatā gahapatīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati. 
Puna ca paraṃ, bhikkhave, rañño cakkavattissa pariṇā-(176)yakaratanaṃ pātubhavati, paṇḍito vyatto medhāvī paṭibalo rājānaṃ cakkavattiṃ upaṭṭhapetabbaṃ upaṭṭhapetuṃ apayāpetabbaṃ apayāpetuṃ ṭhapetabbaṃ ṭhapetuṃ. 
So rājānaṃ cakkavattiṃ upasaṃkamitvā evam āha: Appossukko tvaṃ, deva, hohi; aham anusāsissāmīti. 
Rañño, bhikkhave, cakkavattissa evarūpaṃ pariṇāyakaratanaṃ pātubhavati. 
Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti. 
Katamāhi catuhi iddhīhi? 
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. 
Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti. 
Puna ca paraṃ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṃ piyo hoti manāpo. 
Seyyathāpi, bhikkhave, pitā puttānam piyo hoti manāpo, evam eva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānam piyo hoti manāpo. 
Rañño pi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evam eva kho, bhikkhave, rañño cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. 
Bhūtapubbaṃ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. 
Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: 
Ataramāno, deva, yāhi yathā tam mayaṃ cirataram passeyyāmāti. 
Rājā pi, bhikkhave, cakkavattī sārathiṃ āmantesi: 
(177) Ataramāno, sārathi, pesehi yathā 'haṃ brāhmaṇagahapatike cirataraṃ passeyyan ti. 
Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti. 
Rājā, bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti. 
Taṃ kim maññatha, bhikkhave? 
Api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyethāti? 
Ekamekena pi tena, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvediyetha; ko pana vādo sattahi ratanehi catuhi ca iddhīhīti. 
Atha kho Bhagavā parittaṃ pāṇimattaṃ pāsāṇaṃ gahetvā bhikkhū āmantesi:-- Taṃ kim maññatha, bhikkhave? 
Katamo nu kho mahantataro? 
Yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti? 
Appamattako ayaṃ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṃ pabbatarājānaṃ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti. 
Evam eva kho, bhikkhave, yaṃ rājā cakkavattī sattahi ratanehi catuhi ca iddhīhi tatonidānaṃ sukhaṃ somanassaṃ paṭisaṃvedeti, taṃ dibbassa sukhassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. 
Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni -- khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā -- tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahutajātarūparajate pahutavittūpakaraṇe pahutadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. 
So kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati; so (178) kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Seyyathāpi, bhikkhave, akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Appamattako so, bhikkhave, kaṭaggaho yaṃ so akkhadhutto paṭhamen’ eva kaṭaggahena mahantaṃ bhogakkhandhaṃ adhigaccheyya. 
Atha kho ayam eva tato mahantataro kaṭaggaho yaṃ so paṇḍito kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā param maraṇa sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ, bhikkhave, kevalaparipūrā paṇḍitabhūmīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BĀLAPAṆḌITASUTTAṂ NAVAMAṂ.