You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
140. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Magadhesu cārikaṃ caramāno yena Rājagahaṃ tad avasari, yena Bhaggavo kumbhakāro ten’ upasaṃkami, upasaṃkamitvā Bhaggavaṃ kumbhakāraṃ etad avoca:-- Sace te, Bhaggava, agaru, viharām’ āvesane ekarattin ti. 
Na kho me, bhante, garu. 
Atthi c’ ettha pabbajito paṭhamaṃ vāsupagato; sace so anujānāti, vihara, bhante, yathāsukhan ti. 
(238) Tena kho pana samayena Pukkhusāti nāma kulaputto Bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito. 
So tasmiṃ kumbhakārāvesane paṭhamaṃ vāsupagato hoti. 
Atha kho Bhagavā yen’ āyasmā Pukkusāti ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Pukkusātiṃ etad avoca: Sace te, bhikkhu, agaru, vihārām’ āvesane ekarattin ti. 
Ūrundaṃ, āvuso, kumbhakārāvesanaṃ; viharat' āyasmā yathāsukhan ti. 
Atha kho Bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
Atha kho Bhagavā bahud eva rattiṃ nisajjāya vītināmeti. 
Āyasmā pi kho Pukkusāti bahud eva rattiṃ nisajjāya vītināmesi. 
Atha kho Bhagavato etad ahosi: 
Pāsādikaṃ nu kho ayaṃ kulaputto iriyati? 
yannūnāhaṃ puccheyyan ti. 
Atha kho Bhagavā āyasmantaṃ Pukkusātiṃ etad avoca:-- Kaṃ si tvaṃ, bhikkhu, uddissa pabbajito? 
Ko vā te satthā? 
Kassa vā tvaṃ dhammaṃ rocesīti? 
Atth', āvuso, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito; taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ Buddho bhagavā ti. 
Tāhaṃ Bhagavantaṃ uddissa pabbajito; so ca me Bhagavā satthā; tassāhaṃ Bhagavato dhammaṃ rocemīti. 
Kahaṃ pana, bhikkhu, etarahi so Bhagavā viharati arahaṃ sammāsambuddho ti? 
Atth', āvuso, uttaresu janapadesu Sāvatthī nāma nagaraṃ; tattha so Bhagavā etarahi viharati arahaṃ sammāsambuddho ti. 
Diṭṭhapubbo pana te, bhikkhu, so Bhagavā? 
Disvā ca pana jāneyyāsīti? 
(239) Na kho me, āvuso, diṭṭhapubbo so Bhagavā; disvā cāhaṃ na jāneyyan ti. 
Atha kho Bhagavato etad ahosi: Maṃ khvāyaṃ kulaputto uddissa pabbajito; yannūn’ assāhaṃ dhammaṃ deseyyan ti. 
Atha kho Bhagavā āyasmantaṃ Pukkusātiṃ āmantesi: Dhamman te, bhikkhu, desissāmi; taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. 
Evam āvuso ti kho āyasmā Pukkusāti Bhagavato paccassosi. 
Bhagavā etad avoca:-- Chadhāturo ayaṃ, bhikkhu, puriso chaphassāyatano aṭṭhādasamanopavicāro caturādhiṭṭhāno (yattha ṭhitaṃ maññussavā nappavattanti, maññassave kho pana nappavattamāne muni santo ti vuccati) 
paññaṃ nappamajjeyya, saccam anurakkheyya, cāgam anubrūheyya, santim eva so sikkheyyāti ayam uddeso chadhātuvibhaṅgassa. 
Chadhāturo ayaṃ, bhikkhu, puriso ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. 
Chadhāturo ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
Chaphassāyatano ayaṃ, bhikkhu, puriso ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhusamphassāyatanaṃ sotasamphassāyatanaṃ ghānasamphassāyatanaṃ jivhāsamphassāyatanaṃ kāyasamphassāyatanaṃ manosamphassāyatanaṃ. 
Chaphassāyatano ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Aṭṭhādasamanopavicāro ayaṃ, bhikkhu, puriso ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhumā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhaṭṭhānīyaṃ rūpaṃ upavicarati, sotena saddaṃ sutvā --pe-- ghānena (240) gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhaṭṭhānīyaṃ dhammaṃ upavicarati; iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhūpavicārā. 
Aṭṭhādasamanopavicāro ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. 
Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Paññādhiṭṭhāno saccādhiṭṭhāno cāgādhiṭṭhāno upasamādiṭṭhāno. 
Caturādhiṭṭhāno ayaṃ, bhikkhu, puriso ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Paññaṃ nappamajjeyya, saccam anurakkheyya cāgam anubrūheyya, santim eva so sikkheyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Kathañ ca bhikkhu paññaṃ nappamajjati? 
Chayimā dhātuyo:-- paṭhavīdhātu, āpodhātu tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu. 
Katamā ca, bhikkhu, paṭhavīdhātu? 
Paṭhavīdhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā paṭhavīdhātu? 
Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ, seyyathīdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhatikā paṭhavīdhātu. 
Yā c’ eva kho pana ajjhattikā paṭhavīdhātu, yā ca bāhirā paṭhavīdhātu paṭhavīdhātur’ ev’ esā, taṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam etaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṃ virājeti. 
Katamā ca, bhikkhu, āpodhātu? 
Āpodhātu siyā ajjhat-(241)tikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā āpodhātu? 
Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ, seyyathīdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādiṇṇaṃ; 
-- ayaṃ vuccati, bhikkhu, ajjhattikā āpodhātu. 
Yā c’ eva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu, āpodhātur’ ev’ esā, taṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evam etaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṃ virājeti. 
Katamā ca, bhikkhu, tejodhātu? 
Tejodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā tejodhātu? 
Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ, seyyathīdaṃ: yena ca santappati yena ca janīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchati; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhattikā tejodhātu. 
Ya c’ eva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu, tejodhātur’ ev’ esā,taṃ: 
N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, evaṃ etaṃ . . . cittaṃ virājeti. 
Katamā ca, bhikkhu, vāyodhātu? 
Vāyodhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca, bhikkhu, ajjhattikā vāyodhātu? 
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ, seyyathīdam: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso; yaṃ vā pan’ aññam pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādiṇṇaṃ;-- ayaṃ vuccati, bhikkhu, ajjhattikā vāyodhātu. 
Yā c’ eva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhātur’ ev’ esā, taṃ . . . cittaṃ virājeti. 
Katamā ca, bhikkhu, ākāsadhātu? 
Ākāsadhātu siyā ajjhattikā siyā bāhirā. 
Katamā ca {bhikkhu}, ajjhattikā (242) ākāsadhātu? 
Yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ, seyyathīdaṃ: kaṇṇacchiddam nāsacchiddam mukhadvāraṃ, yena ca asitāpītakhāyitasāyitaṃ ajjhoharati, yattha ca asitapītakhāyitasāyitaṃ santiṭṭhati, yena ca asitapītakhāyitasāyitaṃ adhobhāgā nikkhamati; yaṃ vā pan' aññam pi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādiṇṇaṃ;-- ayaṃ vuccati bhikkhu, ajjhattikā ākāsadhātu. 
Yā c’ eva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhātur’ ev’ esā, taṃ . . . cittaṃ virājeti. 
Athāparaṃ viññāṇaṃ yeva avasissati parisuddhaṃ pariyodātaṃ, tena viññāṇena kiñci jānāti. 
-- Sukhan ti pi vijānāti; 
Dukkhan ti pi vijānāti; Adukkhamasukhan ti pi vijānāti. 
Sukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati sukhā vedanā. 
So sukhaṃ vedanaṃ vediyamāno Sukhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Dukkhavedanīyaṃ. 
bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. 
So dukkhaṃ vedanaṃ vediyamāno Dukkhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva dukkhavedaṇīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Adukkhamasukhavedanīyaṃ bhikkhu phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. 
So adukkhamasukhaṃ vedanaṃ vediyamāno Adukkhamasukhaṃ vedanaṃ vediyāmīti pajānāti. 
Tass’ eva adukkhamasukhavedaṇīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ samphassasamodhānā usmā jāyati tejo abhinibbattati, tesaṃ yeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati, -- evam eva kho, bhikkhu, sukha-(243)vedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. 
So sukhaṃ vedanaṃ vediyamāno Sukhaṃ vedanaṃ vediyāmīti pajānāti; tass’ eva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. 
Dukkhavedanīyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. 
So dukkhaṃ vedanaṃ . . . vediyāmīti pajānāti; tass’ eva dukkhacedanīyassa . . . sā vūpasammatīti pajānāti. 
Adukhamasukhavedanīyaṃ, bhikkhu, phassaṃ paṭicca . . . sā vūpasammatīti pajānāti. 
Athāparaṃ upekhā yeva avasissati parisuddhā pariyodāta mudu ca kammaññā ca pabhassarā ca. 
Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, tam enaṃ kālena kālaṃ abhidhameyya kālena kālaṃ udakena paripphoseyya kālena kālaṃ ajjhupekkheyya, taṃ hoti jātarūpaṃ dhantaṃ suddhantaṃ niddhantaṃ nīhaṭaṃ ninnītakasāvaṃ mudu ca kammaññañ ca pabhassarañ ca, yassā yassā va paḷindhanavikatiyā ākaṅkhati yadi pavaṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañ c’ assa atthaṃ anubhoti; evam eva kho, bhikkhu, athāparaṃ upekhā yeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. 
So evaṃ pajānāti: Imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ, tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; 
imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; imañ ce (244) ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyya; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, evam me ayaṃ upekhā tannissitā tadupādānā ciraṃ dīghamaddhānaṃ tiṭṭheyyāti. 
So evaṃ pajānāti: Imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākāsānañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ viññāṇañcāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ ākiñcaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etaṃ; 
imañ ce ahaṃ upekhaṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ nevasaññānāsaññāyatanaṃ upasaṃhareyyaṃ tadanudhammañ ca cittaṃ bhāveyyaṃ, saṃkhatam etan ti. 
So n’ eva abhisaṃkharoti nābhisañcetayati bhavāya vā vibhavāya vā. 
So anabhisaṃkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaṃ yeva parinibbāyati: 
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
So sukhañ ce vedanaṃ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. 
Dukkhañ ce vedanaṃ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. 
Adukkhamasukhañ ce vedanaṃ vedeti, Sā . . . pajānāti. 
So sukhañ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti; so dukkhaṃ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti; adukkhamasukhañ ce vedanaṃ vedeti, visaṃyutto naṃ vedeti. 
So kāyapariyantikaṃ vedanaṃ vediyamāno Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. 
Jīvitapa (245) riyantikaṃ vedanaṃ vediyamāno: Jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. 
Kāyassa bhedā uddhaṃ jīvitapariyādānā idh’ eva sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti. 
Seyyathāpi, bhikkhu, telañ ca paṭicca vaṭṭiñ ca paṭicca telappadīpo jhāyati, tass’ eva telassa ca vattiyā ca pariyādānā aññassa ca anupāhārā anāhāro nibbāyati, -- evam eva, bhikkhu, kāyapariyantikaṃ vedanaṃ vediyamāno: Kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno: Jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti; kāyassa bhedā uddhaṃ jīvitapariyādānā idh' eva sabbavedayitā abhinanditāni sītibhavissantīti pajānāti. 
Tasmā evaṃ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. 
Esā hi, bhikkhu, paramā ariyā paññā yadidaṃ sabbadukkhakkhaye ñāṇaṃ. 
Tassa sā vimutti sacce ṭhitā akuppā hoti. 
Taṃ hi, bhikkhu, musā yaṃ mosadhammaṃ, taṃ saccaṃ yaṃ amosadhammaṃ nibbānaṃ; tasmā evaṃ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. 
Etaṃ hi, bhikkhu, paramaṃ ariyasaccaṃ, yadidaṃ amosadhammaṃ nibbānaṃ. 
Tass’ eva kho pana pubbe aviddasuno upadhī honti samattā samādiṇṇā. 
Tyassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; tasmā evaṃ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. 
Eso hi, bhikkhu, paramo ariyo cāgo, yadidaṃ sabbūpadhipaṭinissaggo. 
Tass' eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo. 
Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tass’ eva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tass’ eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchin-(246)namūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Tasmā evaṃ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. 
Eso hi, bhikkhu, paramo ariyo upasamo yadidaṃ rāgadosamohānaṃ upasamo. 
Paññaṃ nappamajjeyya saccam anurakkheyya cāgam anubrūheyya santim eva so sikkheyyāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Asmīti bhikkhu maññitam etaṃ; Ayam aham asmīti maññitam etaṃ; Bhavissan ti maññitam etaṃ; Na bhavissan ti maññitam etaṃ; Rūpī bhavissan ti maññitam etaṃ; Arūpī bhavissan ti maññitam etaṃ; Saññī bhavissan ti maññitam etaṃ; 
Asaññī bhavissan ti maññitam etaṃ; Nevasaññīnāsaññī bhavissan ti maññitam etaṃ. 
Maññitaṃ, bhikkhu, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ; sabbamaññitānaṃ tveva, bhikkhu, samatikkamā muni santo ti vuccati. 
Muni kho pana, bhikkhu, santo na jāyati na jiyyati na kuppati nappiheti; tam pi 'ssa bhikkhu na 'tthi yena jāyetha, ajāyamāno kiṃ jiyyissati, ajiyyamāno kiṃ miyyissati, amiyyamāno kiṃ kuppissati, akuppamāno kissa pihessati? 
Yattha ṭhitaṃ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Imaṃ kho me tvaṃ, bhikkhu, saṃkhittena chadhātuvibhaṅgaṃ dharehīti. 
Atha kho āyasmā Pukkusāti: Satthā kira me anuppatto, Sugato kira me anuppatto, Sammāsambuddho kira me anuppatto ti uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: 
Accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ (247) yathā-akusalaṃ, yo 'haṃ Bhagavantaṃ āvuso-vādena samudācaritabbaṃ amaññissaṃ; tassa me, bhante, Bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. 
Taggha tvaṃ, bhikkhu, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yaṃ maṃ tvaṃ āvuso-vādena samudācaritabbaṃ amaññittho; yato ca kho tvaṃ, bhikkhu, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, tan te mayaṃ paṭiggaṇhāma. 
Vuddhi h’ esā, bhikkhu, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. 
Labheyyāhaṃ, bhante, Bhagavato santike upasampadan ti? 
Paripuṇṇaṃ pana te, bhikkhu, pattacīvaran ti? 
Na kho me, bhante, paripuṇṇaṃ pattacīvaran ti. 
Na kho, bhikkhu, Tathāgatā aparipuṇṇapattacīvaraṃ upasampādentīti. 
Atha kho āyasmā Pukkusāti Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pattacīvarapariyesanaṃ pakkāmi. 
Atha kho āyasmā Pukkusātim pattacīvarapariyesanaṃ carantaṃ bhantagāvī jīvitā voropesi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:-- Yo so, bhante, Pukkusāti nama kulaputto Bhagavatā saṃkhittena ovādena ovadito so kālakato. 
Tassa kā gati ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Pukkusāti kulaputto paccapādi dhammassānudhammaṃ, na ca maṃ dhammādhikaraṇaṃ viheṭhesi. 
Pukkusāti, bhikkhave, kulaputto pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DHĀTUVIBHAṄGASUTTAṂ DASAMAṂ.