You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
134. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yen’ āyasmā Lomasakaṅgiyo ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ thito kho Candano devaputto āyasmantaṃ Lomasakaṅgiyaṃ etad avoca: Dhāresi tvam, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
(200) Na kho ahaṃ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan', āvuso, dhāresi Bhaddekarattassa uddesañ ca vibhaṅgañ cati? 
Aham pi kho, bhikkhu, na dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Dhāresi pana tvaṃ, bhikkhu, Bhaddekarattiyo gāthā ti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. 
Tvam pan’ āvuso, dhāresi Bhaddekarattiyo gathā ti? 
Dhāremi kho 'ham, bhikkhu, Bhaddekarattiyo gāthā ti. 
Yathākatham pana tvaṃ, āvuso, dhāresi Bhaddekarattiyo gāthā ti? 
Ekamidaṃ, bhikkhu, samayaṃ Bhagavā devesu Tāvatiṃsesu viharati Pāricchattakamūle Paṇḍukambalasilāyaṃ. 
Tatra Bhagavā devānaṃ Tāvatiṃsānaṃ Bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīram asaṃkuppaṃ taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Evaṃ kho ahaṃ, bhikkhu, dhāremi Bhaddekarattiyo gāthā. 
Uggaṇhāhi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaṃhito, bhikkhu, Bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca Candano devaputto, idaṃ vatvā tatth’ ev’ antaradhāyi. 
Atha kho āyasmā Lomasakaṅgiyo tassā rattiyā accayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sāvatthī (201) tena cārikaṃ pakkāmi. 
Anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Lomasakaṅgiyo Bhagavantaṃ etad avoca: Ekamidaṃ, bhante, samayaṃ Sakkesu viharāmi Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Nigrodhārāmaṃ obhāsetvā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho, bhante, so devaputto maṃ etad avoca: Dhāresi tvaṃ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Evaṃ vutte ahaṃ, bhante, taṃ devaputtaṃ etad avocaṃ: Na kho ahaṃ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan’ āvuso, dhāresi . . . vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca so, bhante, devaputto, idaṃ vatvā tatth’ ev’ antaradhāyi. 
Sādhu me, bhante, Bhagavā Bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti. 
Jānāsi pana tvaṃ, bhikkhu, taṃ devaputtan ti? 
Na kho ahaṃ, bhante, jānāmi taṃ devaputtan ti. 
Candano nām’ eso, bhikkhu, devaputto. 
Candano, bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti. 
Tena hi, bhikkhu, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bhante ti kho āyasmā Lomasakaṅgiyo Bhagavato paccassosi. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ ca, bhikkhu, atītaṃ anvāgameti? 
Evaṃrūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; 
evaṃvedano ahosiṃ --pe--; evaṃsañño ahosiṃ --pe--; evaṃsaṃkhāro ahosiṃ --pe--; evaṃviññāṇo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti. 
-- Evaṃ kho, bhikkhu, atītaṃ anvāgameti. 
(202) Kathañ ca, bhikkhu, atītaṃ nānvāgameti? 
-- Evaṃrūpo ahosiṃ . . . atītaṃ nānvāgameti. 
Kathañ ca, bhikkhu, anāgataṃ patikaṅkhati? 
. . . (&c., as in No.131, pp.188-9) . . . -- Evaṃ kho, bhikkhu, paccuppannesu dhammesu na saṃhīrati. 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idaṃ avoca Bhagavā. 
Attamano āyasmā Lomasakaṅgiyo Bhagavato bhāsitaṃ abhinandīti. 
LOMASAKAṄGIYABHADDEKARATTASUTTAṂ CATUTTHAṂ.