You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(258) 143. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho Anāthapiṇḍiko gahapati aññataram purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi evañ ca vadehi: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Yena c' āyasmā Sāriputto ten’ upasaṃkama upasaṃkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, . . . vandatīti. 
Evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Evaṃ bhante ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. 
Yena c’ āyasmā Sāriputto ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca: 
Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena. 
Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṃ ādāya āyasmatā Ānandena pacchāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā (259) paññatte āsane nisīdi. 
Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṃ gahapatiṃ etad avoca: Kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaṃ paññāyati no abhikkamo ti? 
Na me, bhante Sāriputta, khamanīyaṃ, na yāpanīyaṃ; 
bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena . . . (&c. as Vol.II. p.193, line 1 to line 23) . . . no paṭikkamo ti. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na sotaṃ upādiyissāmi na ca me sotanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ghānaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na jivhaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na kāyaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na manaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ . . . sikkhitabbaṃ. 
Tasmātiha . . . Na saddaṃ upādiyissāmi --pe-- Na gandhaṃ upādiyissāmi --pe-- Na rasaṃ upādiyissāmi --pe-- Na phoṭṭhabbaṃ upādiyissāmi --pe-- Na dhammaṃ upādiyissāmi, na ca me dhammanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhuviññāṇaṃ upādiyissami, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na sotaviññāṇaṃ upādiyissāmi --pe-- Na ghānaviññāṇaṃ upādiyissāmi --pe-- Na jivhāviññāṇaṃ upādiyissāmi --pe-- Na kāyaviññāṇaṃ upādiyissāmi --pe-- Na manoviññāṇaṃ upādiyissāmi, na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphas-(260)sanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na ghānasamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na jivhāsamphassaṃ viññāṇaṃ upādiyissāmi --pe-- Na kāyasamphassaṃ viññāṇaṃ upādiyissāmi -- pe -- Na manosamphassaṃ viññāṇaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na sotasamphassajaṃ vedanaṃ upādiyissāmi --pe-- Na ghānasamphassajaṃ vedanaṃ upādiyissāmi -- pe -- Na jivhāsamphassajaṃ vedanaṃ upādiyissāmi -- Na kāyasamphassajaṃ vedanaṃ --pe-- Na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajaṃ vedanānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . {Na} paṭhavīdhātuṃ upādiyissāmi, na ca me paṭhavīdhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na āpodhātuṃ upādiyissāmi . . . Na tejodhātuṃ upādiyissāmi -- pe -- Na vāyodhātuṃ upādiyissāmi --pe-- Na ākāsadhātuṃ upādiyissāmi --pe-- Na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Na vedanaṃ upādiyissāmi --pe-- Na saññaṃ upādiyissāmi --pe-- Na saṃkhāre upādiyissāmi --pe-- Na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na ākāsānañcāyatanaṃ upādiyissāmi, na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na viññāṇañcāyatanaṃ upādiyissāmi --pe-- Na ākiñcaññāyata-(261)naṃ upādiyissāmi --pe-- Na nevasaññānāsaññāyatanānaṃ upādiyissāmi, na ca me nevasaññānāsaññānissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha . . . Na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: Yam p’ idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pariyesitaṃ anuvicaritaṃ manasā, tam pi na upādiyissāmi na ca me tannissitaṃ viññāṇaṃ bhavissatīti. 
Evaṃ hi te, gahapati, sikkhitabbaṃ. 
Evaṃ vutte Anāthapiṇḍiko gahapati parodi assūni pavattesi. 
Atha kho āyasmā Ānando Anāthapiṇḍikaṃ gahapatiṃ etad avoca:-- Olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ gahapatīti? 
Nāhaṃ, bhante Ānanda, olīyāmi, na saṃsīdami. 
Api me dīgharattaṃ Satthā payirupāsito, manobhāvanīyo ca bhikkhū, na ca me evarūpī dhammī kathā sutapubbā ti. 
Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpi dhammī kathā paṭibhāti. 
Pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātīti. 
Tena hi, bhante Sāriputta, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. 
Santi hi, bhante Sāriputta, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti. 
Atha kho āyasmā ca Sāriputto āyasmā ca Ānando Anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho Anāthapiṇḍiko gahapati acirapakkante āyasmante ca Sāriputte āyasmante ca (262) Ānande kāyassa bhedā param maraṇā Tusitaṃ kāyaṃ uppajji. 
Atha kho Anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Anāthapiṇḍiko devaputto Bhagavantaṃ gāthāhi ajjhabhāsi:-- 2Idaṃ hitaṃ Jetavanaṃ isisaṃghanisevitaṃ Āvutthaṃ dhammarājena pītisañjananaṃ mama. 
Kammaṃ vijjā ca dhammo ca sīlaṃ jīvitam uttamaṃ, Etena maccā sujjhanti na gottena na dhanena vā. 
Tasmā hi paṇḍito poso sampassaṃ attham attano Yoniso vicine dhammaṃ, evaṃ tattha visujjhati. 
Sāriputto va paññāya sīlena upasamena ca Yo hi pāragato bhikkhu etāva paramo siyā. 
Idam avoca Anāthapiṇḍiko devaputto. 
Samanuñño Satthā ahosi. 
Atha kho Anāthapiṇḍiko devaputto: Samanuñño me Satthā ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyi. 
Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: Imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhābhāsi:-- Idaṃ hitam Jetavanaṃ . . . . . . (&c., as above) . . . . . . etāva paramo siyā ti. 
(263) Idam avoca, bhikkhave, so devaputto. 
Samanuñño me Satthā ti maṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev' antaradhāyīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
So hi nūna so, bhante, Anāthapiṇḍiko devaputto bhavissati; Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte aveccappasanno ahosīti. 
Sādhu sādhu, Ānanda. 
Yāvatakaṃ kho, Ānanda, takkāya pattabbaṃ, anuppattaṃ tayā. 
Anāthapiṇḍiko so, Ānanda, devaputto n’ añño ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ANĀTHAPIṆḌIKOVĀDASUTTAṂ PAṬHAMAṂ.