You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
110. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya (021) puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhutaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi:-- Jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ: 
Asappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; aṭṭhānam etaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, asappuriso sappurisaṃ: Sappuriso ayaṃ bhavan ti? 
No h’ etaṃ, bhante. 
Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Asappuriso, bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṃ deti. 
Kathañ ca, bhikkhave, asappuriso asaddhammasamannāgato hoti? 
Idha, bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti;-- evaṃ kho, bhikkhave, asappuriso asaddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisabhattī hoti? 
Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā:-- evaṃ kho, bhikkhave, asappuriso asappurisabhattī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti;-- evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? 
Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhaya-(022)byābādhāya pi manteti;-- evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? 
Idha, bhikkhave, asappuriso musāvādo hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? 
Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti;-- evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhī hoti? 
Idha, bhikkhave, asappuriso evaṃdiṭṭhī hoti: Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti;-- evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, asappuriso asappurisadānaṃ deti? 
Idha, bhikkhave, asappuriso asakkaccadānaṃ deti, asahatthā dānaṃ deti, acittikatvā dānaṃ deti, apaviddhaṃ dānaṃ deti, anāgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti. 
Sa kho so, bhikkhave, asappuriso evaṃ asaddhammasamannāgato, evaṃ asappurisabhattī, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhī, evaṃ asappurisadānaṃ datvā kāyassa bhedā param maraṇā yā asappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, asappurisānaṃ gati? 
-- Nirayo vā tiracchānayoni vā. 
Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ: 
Sappuriso ayaṃ bhavan ti? 
(023) Evaṃ bhante. 
Sādhu bhikkhave; ṭhānam etaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya: Sappuriso ayaṃ bhavan ti. 
Jāneyya pana, bhikkhave, sappuriso asappurisaṃ: Asappuriso ayaṃ bhavan ti? 
Evaṃ bhante. 
Sādhu, bhikkhave, etam pi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya: Asappuriso ayaṃ bhavan ti. 
Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṃ deti. 
Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? 
Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti;-- evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisabhattī hoti? 
Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā honti;-- evaṃ kho, bhikkhave, sappuriso sappurisabhattī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? 
Idhā, bhikkhave, sappuriso n’ ev' attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? 
Idha, bhikkhave, sappuriso n’ ev’ attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti;-- evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? 
Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāvācāya paṭivirato hoti, pharusāvācāya paṭivirato hoti, samphappalāpā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti, Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? 
Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā (024) paṭivirato hoti, kāmesu micchācārā paṭivirato hoti;-- evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhī hoti? 
Idha, bhikkhave, sappuriso evaṃdiṭṭhī hoti: Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikātvā pavedentīti;-- evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhī hoti. 
Kathañ ca, bhikkhave, sappuriso sappurisadānaṃ deti? 
Idha, bhikkhave, sappuriso sakkaccadānaṃ deti sahatthā, cittikatvā dānaṃ deti, parisuddhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti;-- evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti. 
Sa kho so, bhikkhave, sappuriso evaṃ saddhammasamannāgato evaṃ sappurisabhattī evaṃ sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco evaṃ sappurisakammanto evaṃ sappurisadiṭṭhī evaṃ sappurisadānaṃ datvā kāyassa bhedā param maraṇā yā sappurisānaṃ gati, tattha uppajjati. 
Kā ca, bhikkhave, sappurisānaṃ gati? 
-- Devamahattatā vā manussamahattatā vā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CŪḶAPUṆṆAMASUTTAṂ DASAMAṂ 
DEVADAHAVAGGO PAṬHAMO.