You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(192) 133. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Tapodārāme. 
Atha kho āyasmā Samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena Tapodo ten' upasaṃkami gattāni parisiñcituṃ. 
Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Tapodaṃ obhāsetvā yen' āyasmā Samiddhi ten’ upasaṃkami upasaṃkamitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ Samiddhiṃ etad avoca: Dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Tvaṃ pan', āvuso, dhāresi bhaddekarattassa uddesañ ca vibhaṅgañ cāti? 
Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. 
Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā ti? 
Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthā. 
Tvaṃ pan', āvuso, dhāresi bhaddekarattiyo gāthā ti? 
Aham pi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthā. 
Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; 
atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. 
Idam avoca sā devatā; idaṃ vatvā tatth’ ev’ antaradhāyi. 
Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Samiddhi Bhagavantaṃ etad avoca: 
Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena Tapodo ten’ upasaṃkamiṃ gattāni parisiñcituṃ. 
(193) Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. 
Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā . . . (&c., as above) . . . ādibrahmacariyako ti. 
Idam avoca, bhante, sā devatā; 
idaṃ vatvā tatth’ ev’ antaradhāyi. 
Sādhu me, bhante, Bhagavā bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti. 
Tena hi, bhikkhu, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
-- Evaṃ bhante ti kho āyasmā Samiddhi Bhagavato paccassosi. 
Bhagavā etad avoca: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati, Asaṃhīraṃ asaṃkuppam taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccaṃ ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idam avoca Bhagavā. 
Idaṃ vatvā Sugato uṭṭhāy' āsanā vihāram pāvisi. 
Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa Bhagavato etad ahosi:-- Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgatam. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajjeyyāti? 
(194) Atha kho tesaṃ bhikkhūnaṃ etad ahosi: Ayaṃ kho āyasmā Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti c’ āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. 
Yan nūna mayaṃ yen’ āyasmā MahāKaccāno ten’ upasaṃkameyyāma upasaṃkamitvā āyasmantaṃ Mahā-Kaccānaṃ etam atthaṃ paṭipuccheyyāmāti? 
Atha kho te bhikkhū yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamiṃsu, upasaṃkamitvā āyasmatā Mahā-Kaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ Mahā-Kaccānaṃ etad avocuṃ:-- Idaṃ kho no, āvuso Kaccāna, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Tesan no, āvuso Kaccāna, amhākaṃ acirapakkantassa Bhagavato etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, āvuso Kaccāna, amhākaṃ etad ahosi: Ayaṃ kho āyasmā Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito . . . paṭipuccheyyāmāti? 
Vibhajat' āyasmā Mahā-Kaccāno ti. 
Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato (195) atikamm’ eva mūlaṃ atikamma khandhaṃ sākhapalāse sāram pariyesitabbaṃ maññeyya, -- evaṃ sampadam idaṃ. 
-- Āyasmantānaṃ Satthari sammukhībhūte taṃ Bhagavantaṃ atisitvā amhe etam atthaṃ paṭipucchitabbaṃ maññetha So h', āvuso, Bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato. 
So c’ eva pan’ etassa kālo hoti yaṃ Bhagavantaṃ yeva etam atthaṃ paṭipuccheyyātha. 
Yathā vo Bhagavā byākareyya, tathā naṃ dhāreyyathāti. 
Addhā, 'vuso Kaccāna, Bhagavā jānaṃ jānāti . . . kālo hoti yaṃ Bhagavantaṃ etam atthaṃ paṭipuccheyyāma. 
Yathā no Bhagavā byākareyya, tathā naṃ dhāreyyāma. 
Api c’ āyasmā Mahā-Kaccāno Satthu c’ eva saṃvannito saṃbhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṃ vibhajituṃ. 
Vibhajat’ āyasmā MahāKaccāno agarukaritvā ti. 
Tena h', āvuso, suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
-- Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuṃ. 
-- Āyasmā Mahā-Kaccāno etad avoca:-- Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
-- imassa kho ahaṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Kathañ c', āvuso, atītaṃ anvāgameti? 
-- Iti me cak-(196)khuṃ ahosi atītam addhānaṃ iti rūpā ti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṃ anvāgameti. 
Iti me sotaṃ ahosi atītam addhānaṃ iti saddo ti -- pe --. 
Iti me ghānaṃ ahosi atītam addhānaṃ iti gandhā ti --pe--. 
Iti me jivhā ahosi atītam addhānaṃ iti rasā ti -- pe --. 
Iti me kāyo ahosi atītam addhānaṃ iti me phoṭṭhabbā ti --pe--. 
Iti me mano ahosi atītam addhānaṃ iti dhammā ti chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṃ anvāgameti. 
-- Evaṃ kho, āvuso, atītaṃ anvāgameti. 
Kathañ c', āvuso, atītaṃ nānvāgameti? 
-- Iti me cakkhun ahosi atītam addhānaṃ iti rūpā ti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṃ nānvāgameti. 
Iti me sotaṃ ahosi atītam addhānaṃ iti saddā ti --pe--. 
Iti me ghānaṃ ahosi atītam addhānaṃ iti gandhā ti --pe--. 
Iti me jivhā ahosi atītam addhānaṃ iti rasā ti --pe--. 
Iti me kāyo ahosi atītam addhānaṃ iti phoṭṭhabbā ti --pe--. 
Iti me mano ahosi atītam addhānaṃ iti dhammā ti na tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṃ nānvāgameti. 
-- Evaṃ kho, āvuso, atītaṃ nānvāgameti. 
Kathañ c', āvuso, anāgataṃ paṭikaṅkhati? 
-- Iti me cakkhuṃ siyā anāgatam addhānaṃ iti rūpā ti appaṭiladdhassa patilābhāya cittaṃ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṃ paṭikaṅkhati. 
Iti me sotaṃ siyā anāgatam addhānaṃ iti saddā ti --pe--. 
Iti me ghānaṃ siyā anāgatam addhānaṃ iti gandhā ti -- pe. 
Iti me jivhā siyā anāgatam addhābaṃ iti rasā ti --pe--. 
Iti me kāyo siyā anāgatam addhānaṃ iti phoṭṭhabbā ti --pe--. 
Iti me mano siyā anāgatam addhānaṃ (197) iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṃ paṭikaṅkhati. 
-- Evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati. 
Kathañ c', āvuso, anāgataṃ na paṭikaṅkhati? 
-- Iti me cakkhuṃ siyā anāgatam addhānaṃ iti rūpā ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṃ na paṭikaṅkhati. 
Iti me sotaṃ . . . Iti me mano siyā anāgatam addhānaṃ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṃ na paṭikaṅkhati. 
-- Evaṃ kho, āvuso, anāgataṃ na paṭikaṅkhati. 
Kathañ c', āvuso, paccuppannesu dhammesu saṃhīrati? 
-- Yañ c', āvuso, cakkhuṃ ye ca rūpā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto paccuppannesu dhammesu saṃhīrati. 
Yañ c', āvuso, sotaṃ ye ca saddā --pe--. 
Yañ c', āvuso, ghānaṃ ye ca gandhā --pe--. 
Yā c', āvuso, jivhā ye ca rasā --pe--. 
Yo c', āvuso, kāyo ye ca phoṭṭhabbā -- pe --. 
Yo c', āvuso, mano ye ca dhammā ubhayam etaṃ paccuppannaṃ . . . paccuppannesu dhammesu saṃhīrati. 
-- Evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati. 
Kathañ c', āvuso, paccuppannesu dhammesu na saṃhīrati? 
-- Yañ c', āvuso, cakkhuṃ ye ca rūpā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saṃhīrati. 
Yañ c', āvuso, sotaṃ ye ca saddā --pe--. 
Yañ c', āvuso, ghānaṃ ye ca gandhā -- pe --. 
Yā c', āvuso, jivhā ye ca rasā --pe--. 
Yo c', āvuso, kāyo ye ca phoṭṭhabbā --pe--. 
Yo c', āvuso, mano ye ca dhammā ubhayam etaṃ paccuppannaṃ; tasmiṃ yeva (198) paccuppanne na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ; 
na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; 
na tad abhinandanto paccuppannesu dhammesu na saṃhīrati. 
-- Evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati. 
Yaṃ kho no, āvuso, Bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti imassa kho 'haṃ, āvuso, Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. 
Ākaṅkhamānā ca pana tumhe, āyasmanto, Bhagavantaṃ yeva upasaṃkamitvā etam atthaṃ paṭipuccheyyātha. 
Yathā vo Bhagavā byākaroti tathā naṃ dhāreyyāthāti. 
Atha kho te bhikkhū āyasmato Mahā-Kaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yaṃ kho no, bhante, Bhagavā saṃkhittena uddesam uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāy’ āsanā vihāraṃ paviṭṭho: 
Atītaṃ nānvāgameyya --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti tesan no, bhante, amhākaṃ acirapakkantassa Bhagavato. 
etad ahosi: Idaṃ kho no, āvuso, Bhagavā saṃkhittena uddesam uddisitvā vitthārena atthaṃ avibhajitvā vihāram paviṭṭho: 
Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ . . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti (199) Ko nu kho imassa Bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? 
Tesan no, bhante, amhākaṃ etad ahosi: Ayaṃ kho, āvuso, Mahā-Kaccāno Satthu c’ eva saṃvaṇṇito . . . etam atthaṃ paṭipuccheyyāmāti. 
Atha kho mayaṃ, bhante, yen’ āyasmā Mahā-Kaccāno ten' upasaṃkamimhā, upasaṃkamitvā āyasmantaṃ MahāKāccānaṃ etam atthaṃ paṭipucchimhā. 
Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti. 
Paṇḍito bhikkhave Mahā-Kaccāno mahāpañño bhikkhave Mahā-Kaccāno. 
Mañ ce pi tumhe, bhikkhave, etam atthaṃ paṭipuccheyyātha, aham pi taṃ evam evaṃ byākareyyaṃ yathā taṃ Mahā-Kaccānena byākataṃ. 
Eso c' eva tassa attho evañ ca naṃ dhārethāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀKACCĀNABHADDEKARATTASUTTAṂ TATIYAṂ.