You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
148. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Dhammaṃ vo, bhikkhave, desissāmi ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ {pakāsissāmi}, yadidaṃ cha chakkāni. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā. 
Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ paṭhamaṃ chakkaṃ. 
(281) Cha bāhirāni āyatanāni veditabbānīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 
Cha bāhirāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ dutiyaṃ chakkaṃ. 
Cha viññāṇakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. 
Cha viññāṇakāyā veditabbā ti iti yan taṃ vuttaṃ idaṃ etaṃ paṭicca vuttaṃ. 
Idaṃ tatiyaṃ chakkaṃ. 
Cha phassakāya veditabbā ti iti kho . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṇṇaṃ saṃgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṃgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṃgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso. 
Cha phassakāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ catutthaṃ chakkaṃ. 
Cha vedanākāyā veditabbā ti iti . . . paṭicca vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññānaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā. 
Cha vedanākāya veditabbā ti iti yan (282) taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Idaṃ pañcamaṃ chakkaṃ. 
Cha taṇhākāyā veditabbā ti iti . . . vuttaṃ? 
Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. 
Cha taṇhākāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ, Idaṃ chaṭṭhaṃ chakkaṃ. 
Cakkhuṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhussa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuṃ attā ti yo vadeyya; iti cakkhuṃ anattā. 
Rūpā attā ti yo vadeyya, taṃ na uppajjati. 
Rūpānaṃ uppādo pi vayo pi uppajjati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Rūpā attā ti yo vadeyya; iti cakkhuṃ anattā, rūpā anattā. 
Cakkhuviññānaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhuviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Cakkhuviññāṇaṃ attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā. 
Cakkhusamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Cakkhusamphassassa uppādo pi vāyo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Cakkhusamphasso attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. 
Vedanā attā ti yo vadeyya, 
(283) taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā. 
Taṇhā attā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati; 
Taṇhā attā ti yo vadeyya; iti cakkhuṃ anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. 
Sotaṃ attā ti yo vadeyya. 
Ghānaṃ attā ti yo vadeyya. 
Jivhā attā ti yo vadeyya. 
Kāyo attā ti yo vadeyya. 
Mano attā ti yo vadeyya, taṃ na uppajjati. 
Manassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Atta me uppajjati ca veti cāti icc’ assa evaṃ āgataṃ hoti; tasmā taṃ na uppajjati, Mano attā ti yo vadeyya; iti mano anattā. 
Dhammā attā ti yo vadeyya, taṃ na uppajjati. 
Dhammassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati. 
Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; 
tasmā taṃ na uppajjati, Dhammā attā ti yo vadeyya; iti mano anattā dhammā anattā. 
Manoviññāṇaṃ attā ti yo vadeyya, taṃ na uppajjati. 
Manoviññāṇassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manoviññāṇaṃ attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññaṇaṃ anattā. 
Manosamphasso attā ti yo vadeyya, taṃ na uppajjati. 
Manosamphassassa uppādo pi vayo pi paññāyati. 
Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc’ assa evam āgataṃ hoti; tasmā taṃ na uppajjati, Manosamphasso attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā. 
Vedanā attā ti yo vadeyya, taṃ na uppajjati. 
Vedanāya uppādo pi vayo pi paññāyati. 
Yassa kho pana (284) . . . veti cāti iccassa evam āgataṃ hoti; tasmā taṃ na uppajjati, Vedanā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā. 
Taṇhā anattā ti yo vadeyya, taṃ na uppajjati. 
Taṇhāya uppādo pi . . .; tasmā taṃ na uppajjati, Taṇhā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā taṇhā anattā. 
Ayaṃ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā:-- Cakkhuṃ: Etaṃ mama eso 'ham asmi eso me attā ti samanupassati. 
Rūpe: Etaṃ mama . . . attā ti samanupassati. 
Cakkhuviññāṇaṃ: Etaṃ mama . . . attā ti samanupassati. 
Cakkhusamphassaṃ: Etaṃ mama . . . attā ti samanupassati. 
Vedanaṃ: Etaṃ mama . . . attā ti samanupassati. 
Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Sotaṃ: Etaṃ mama; ghānaṃ: Etaṃ mama; Jivhaṃ: Etaṃ mama; Kāyaṃ: Etaṃ mama; 
Manaṃ: Etaṃ mama . . . attā ti samanupassati; Dhamme: 
Etaṃ mama . . . attā ti samanupassati; Manoviññāṇaṃ: 
Etaṃ mama . . . attā ti samanupassati; Manosamphassaṃ: Etaṃ mama . . . samanupassati; Vedanam: Etaṃ mama . . . attā ti samanupassati; Taṇhaṃ: Etaṃ mama . . . attā ti samanupassati. 
Ayaṃ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā:-- Cakkhuṃ: N’ etaṃ mama n’ eso 'ham asmi na me so attā ti samanupassati; rūpe: N’ etaṃ . . . attā ti samanupassati; cakkhuviññāṇaṃ: N’ etaṃ . . . samanupassati; cakkhusamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: N’ etaṃ . . . samanupassati; 
taṇhaṃ: N’ etaṃ mama . . . samanupassati. 
Sotaṃ: N' etaṃ mama; ghānaṃ: N’ etaṃ mama; jivhaṃ; N 'etaṃ mama; kāyaṃ: N’ etaṃ mama; manaṃ: N’ etaṃ mama . . 
ṣamanupassati; dhamme: N’ etaṃ mama . . . samanupassati; manoviññāṇaṃ: N’ etaṃ mama samanupassati; 
manosamphassaṃ: N’ etaṃ . . . samanupassati; vedanaṃ: 
(285) N’ etaṃ . . . samanupassati; taṇhaṃ: N’ etaṃ . . . samanupassati. 
Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhānaṃ vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ. 
Ghānañ ca, bhikkhave, paṭicca gandhe ca . . . &c. to . . . manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso; phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ. 
vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. 
Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati; 
tassa paṭighānusayo anuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ nappajānāti; tassa avijjānusayo anuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭhe va dhamme dukkhass’ antakaro bhavissatīti n’ etaṃ ṭhānaṃ vijjati. 
(286) Cakkhuñ ca kho, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṃgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā adukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati {nājjhosāya} tiṭṭhati; tassa rāgānusayo nānuseti. 
Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati; tassa paṭighānusayo nānuseti. 
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti; tassa avijjānusayo nānuseti. 
So vata, bhikkhave, sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe va dhamme dukkhassa antakaro bhavissatīti, ṭhānam etaṃ vijjati. 
Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṃ; ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati gandhaviññāṇaṃ; jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṃ; kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ; manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṃgati phasso, phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. 
So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati; tassa rāgānusayo nānuseti . . . antakaro bhavissatīti ṭhānaṃ etaṃ vijjati. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmiṃ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Sotasmiṃ nibbindati saddesu nibbindati; ghānasmiṃ nibbindati gandhesu nibbindati; 
jivhāya nibbindati rasesu nibbindati; kāyasmiṃ nibbindati phoṭṭhabbesu nibbindati; manasmiṃ nibbindati dhammesu nibbindati manoviññāṇe nibbindati manosamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. 
Nibbindaṃ (287) virajjati, virāgā vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
CHACHAKKASUTTAṂ CHATTHAṂ.