You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
149. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Mahāsaḷāyatanikaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Cakkhuṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, rūpe ajānaṃ apassaṃ yathābhūtaṃ, cakkhuviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, cakkhusamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi ajānaṃ apassaṃ yathābhūtaṃ, cakkhusmiṃ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi sārajjati. 
Tassa sārattassa saṃyuttassa sammūḷhassa assādānupassino viharato āyatiṃ pañcupādānakkhandhā upacayaṃ gacchanti; taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatra tatrābhinandinī, sā c' assa pavaḍḍhati. 
Tassa kāyikā pi darathā pavaḍḍhanti, 
(288) cetasikā pi darathā pavaḍḍhanti, kāyikā pi santāpā pavaḍḍhanti, cetasikā pi santāpā pavaḍḍhanti, kāyikā pi pariḷāhā pavaḍḍhanti, cetasikā pi pariḷāhā pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Sotaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ; 
ghānaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ: jivhaṃ, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ; kāyaṃ, bhikkhave, ajānaṃ appassaṃ yathābhūtaṃ; manaṃ, bhikkhave, ajānaṃ apassaṃ yathābhūtaṃ, dhamme, bhikkhave ajānaṃ apassaṃ yathābhūtaṃ, manoviññāṇaṃ ajānaṃ apassaṃ yathābhūtaṃ, manosamphassaṃ ajānaṃ apassaṃ yathābhūtaṃ, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ajānaṃ apassaṃ yathābhūtaṃ, manasmiṃ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāha pavaḍḍhanti. 
So kāyadukkham pi cetodukkham pi paṭisaṃvedeti. 
Cakkhuñ ca kho, bhikkhave, jānaṃ passaṃ yathābhūtaṃ, rūpe jānaṃ passaṃ yathābhūtaṃ, cakkhuviññāṇaṃ jānaṃ passaṃ yathābhūtaṃ, cakkhusamphassaṃ jānaṃ passaṃ yathābhūtaṃ, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tam pi jānaṃ passaṃ yathābhūtaṃ, cakkhusmiṃ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati, yam p’ idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmim pi na sārajjati. 
Tassa asārattassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṃ pañcupādānakkhandhā apacayaṃ gacchanti; 
taṇhā c’ assa ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, sā c’ assa pahīyati. 
Tassa kāyikā pi darathā pahīyanti, cetasikā pi darathā pahīyanti, kāyikā pi santāpā pahīyanti, cetasikā pi santāpā pahīyanti, kāyikā pi pariḷāhā (289) pahīyanti, cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi paṭisaṃvedeti. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo, svāssa hoti sammāsaṃkappo; yo yathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo; yā yathābhūtassa sati, sā 'ssa hoti sammāsati; yo yathābhūtassa samādhi, svāssa hoti sammāsamādhi. 
Pubbe va kho pan’ assa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅghikaṃ maggaṃ bhāvayato cattāro pi satipaṭṭhānā bhāvanāpāripūriṃ gacchati. 
cattāro pi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāro pi iddhipādā bhāvanāpāripūriṃ gacchanti, pañca pi indriyāni bhāvanāpāripūriṃ gacchanti, pañca pi balāni bhāvanāpāripūrim gacchanti, satta pi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. 
Tass’ ime dve dhammā yuganandhā vattanti, samatho ca vipassanā ca. 
So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti; ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati; ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti; ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. 
Katame ca, bhikkhave, dhammā abhiññā pariññeyya? 
Pañcupādānakkhandhā ti 'ssa vacaṇīyaṃ, -- seyyathīdaṃ: 
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārupādānakkhandho viññāṇūpādānakkhandho; ime dhammā abhiññā pariññeyyā. 
Katame ca, bhikkhave, dhammā abhiññā pahātabbā? 
Avijjā cā bhavataṇhā ca, ime dhammā abhiññā pahātabbā. 
Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? 
Samatho ca vipassanā ca, ime dhammā abhiññā bhāvetabbā. 
Katame (290) ca, bhikkhave, dhammā abhiññā sacchikātabbā? 
Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā. 
Sotaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; 
ghānaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; jīvhaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; kāyaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; dhamme, bhikkhave, jānaṃ passaṃ yathābhūtam; manoviññāṇaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam; manosamphassaṃ, bhikkhave, jānaṃ passaṃ yathābhūtam, yam p’ idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi jānaṃ passaṃ yathābhutaṃ manasmiṃ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati, yam p’ idaṃ manosamphassapaccayā . . . cetasikā pi pariḷāhā pahīyanti. 
So kāyasukhaṃ pi cetosukhaṃ pi {paṭisaṃvedeti}. 
Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṃkappo . . . suparisuddho hoti. 
Evam assāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. 
Tassa evaṃ imaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ. . . . Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀSAḶĀYATANIKASUTTAṂ SATTAMAṂ.