You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
117. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissamīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Katamo ca, bhikkhave, ariyo sammāsamādhi sa-upaniso saparikkhāro? 
Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. 
Yā kho, bhikkhave, imehi sattaṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati, bhikkhave, ariyo sammāsamādhi sa-upaniso iti pi, saparikkhāro iti pi. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchādiṭṭhiṃ: Micchāditthīti pajānāti, sammādiṭṭhiṃ: 
Sammādiṭṭhīti pajānāti. 
Sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchādiṭṭhi? 
Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na ’ tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na (072) 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, micchādiṭṭhi. 
Katamā ca, bhikkhave, sammādiṭṭhi? 
Sammādiṭṭhiṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiya upadhivepakkā? 
Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgā, -- ayaṃ, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Yo micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya, sāssa hoti sammāvāyāmo. 
So sato micchādiṭṭhiṃ pajahati, sato sammādiṭṭhiṃ upasampajja viharati; sāssa hoti sammāsati. 
Itissime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāsaṃkappaṃ: Micchāsaṃkappo ti pajānāti, sammāsaṃkappaṃ: Sammāsaṃkappo ti pajānāti -- sā 'ssa hoti (073) sammādiṭṭhi. 
Katamo ca, bhikkhave, micchāsaṃkappo? 
Kāmasaṃkappo, vyāpādasaṃkappo, vihiṃsāsaṃkappo, ayaṃ, bhikkhave, micchāsaṃkappo. 
Katamo ca, bhikkhave, sammāsaṃkappo? 
Sammāsaṃkappaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave,sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko? 
Nekkhammasaṃkappo, avyāpādasaṃkappo avihiṃsāsaṃkappo, -- ayaṃ, bhikkhave sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo? 
Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato takko vitakko saṃkappo appanāvyappanā cetaso abhiniropanā vācāsaṃkhāro, ayaṃ, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
So micchāsaṃkappassa pahānāya vāyamati sammāsaṃkapassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāsaṃkappaṃ pajahati, sato sammāsaṃkappaṃ upassampajja viharati. 
sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāsaṃkappaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave,sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāvācaṃ: Micchāvācā ti pajānāti; sammāvācaṃ: 
Sammāvācā ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchāvācā? 
Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo;-- ayaṃ, bhikkhave, micchāvācā. 
Katamā ca, bhikkhave, sammāvācā? 
Sammāvācaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkhā; atthi, 
(074) bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā? 
Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, -- ayaṃ, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi pi vacīduccaritehi ārati virati paṭivirati veramaṇī, -- ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchākammantaṃ: Micchākammanto ti pajānāti; sammākammantaṃ: Sammākammanto ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchākammanto? 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, -- ayaṃ, bhikkhave, micchākammanto. 
Katamo ca, bhikkhave, sammākammanto? 
Sammākammantaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko? 
Atthi, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; ayaṃ, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi pi kāyaduccaritehi ārati virati paṭivirati veramaṇī; ayaṃ bhikkhave, sammākammanto (075) ariyo anāsavo lokuttaro maggaṅgo. 
So micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchākammantaṃ pajahati, sato sammākammantaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchā-ājīvaṃ: Micchā-ājīvo ti pajānāti; sammā-ājīvaṃ: 
Sammā-ājīvo ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchā-ājīvo? 
Kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigiṃsanatā, -- ayaṃ, bhikkhave, micchā-ājīvo. 
Katamo ca, bhikkhave, sammā-ājīvo? 
Sammā-ājīvaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko? 
Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti; ayaṃ, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchā-ājīvā ārati virati paṭivirati veramaṇī; ayaṃ, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
So micchā-ājīvassa pahānāya vāyamati sammā-ājīvassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchā-ājīvaṃ pajahati, sato sammā-ājīvaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammā-ājīvaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
(076) Sammādiṭṭhissa, bhikkhave, sammāsaṃkappo pahoti; 
sammāsaṃkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahoti; sammāsamādhissa sammāñāṇaṃ pahoti; sammāñāṇassa sammāvimutti pahoti. 
Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekho paṭipado dasaṅgasamannāgato arahā hoti. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Sammādiṭṭhissa bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; 
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsaṃkappassa, bhikkhave, micchāsaṃkappo nijjiṇṇo hoti4; ye ca micchāsaṃkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammāsaṃkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammākammantapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammā-ājīvassa, bhikkhave, micchā-ājīvo nijjiṇṇo hoti; ye ca micchā-ājīvapaccayā aneke (077) pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammā-ājīvapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇā hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāñāṇassa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Iti, kho, bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā. 
Mahācattārīsako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā, imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Sammādiṭṭhiñ ce bhavaṃ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāsaṃkappañ ce bhavaṃ (078) garahati, ye ca micchāsaṃkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāvācañ ce bhavaṃ garahati, ye cā . . . pāsaṃsā. 
Sammākammantañ ce . . . pāsaṃsā. 
Sammā-ājīvañ ce . . . pāsaṃsā. 
Sammāvāyāmañ ce . . . pāsaṃsā. 
Sammāsatiñ ce . . . pāsaṃsā. 
Sammāsamādhiñ ce . . . pāsaṃsā. 
Sammāñāṇañ ce . . . pāsaṃsā. 
Sammāvimuttiñ ce bhavaṃ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Ye pi te, bhikkhave, ahesuṃ Okkalā Vassa-Bhaññā ahetuvādā akiriyavādā natthikavādā, te pi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ na paṭikkositabbaṃ maññeyyuṃ. 
Taṃ kissa hetu? 
Nindābyārosa-upārambhabhayā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀCATTĀRĪSAKASUTTAṂ SATTAMAṂ.