You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
127. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi: Ehi tvaṃ, ambho purisa, yen’ āyasmā Anuruddho ten’ upasaṃkama, upasaṃkamitvā mama vacanena āyasmato Anu-(145)ruddhassa pāde sirasā vandāhi evañ ca vadehi:-- Pañcakaṅgo, bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; 
yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Evaṃ bhante ti kho so puriso Pañcakaṅgassa thapatissa paṭissutvā yen’ āyasmā Anuruddho ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Anuruddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Anuruddhaṃ etad avoca: 
Pañcakaṅgo thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ; yena ca kira, bhante, āyasmā Anuruddho pagevataraṃ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. 
Adhivāsesi kho āyasmā Anuruddho tuṇhībhāvena. 
Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Pañcakaṅgassa thapatissa nivesanaṃ ten' upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Anuruddhaṃ etad avoca:-- Idha, bhante, therā bhikkhū upasaṃkamitvā evam āhaṃsu: 
Appamāṇaṃ, gahapati, cetovimuttiṃ bhāvehīti; ekacce therā evam āhaṃsu: Mahaggataṃ, gahapati, cetovimuttiṃ bhāvehīti. 
Yā cāyam, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, -- ime dhammā nānaṭṭhā5 c’ eva (146) nānābyañjanā ca? 
udāhu ekaṭṭhā, byañjanam eva nānan ti? 
Tena hi, gahapati, taṃ yev’ ettha paṭibhātu, apaṇṇakan te ito bhavissatīti. 
Mayhaṃ kho, bhante, evaṃ hoti: Yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā ekaṭṭhā byañjanam eva nānan ti. 
Yā cāyaṃ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Tad aminā p’ etaṃ, gahapati, pariyāyena veditabbaṃ, yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Katamā ca, gahapati, appamāṇā cetovimutti? 
Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati; karuṇāsahagatena cetasā; muditāsahagatena cetasā; upekhāsahagatena cetasā ekaṃ disaṃ pharitvā . . . viharati. 
-- Ayaṃ vuccati, gahapati, appamāṇā cetovimutti. 
Katamā, gahapati, mahaggatā cetovimutti? 
Idha, gahapati, bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, (147) gahapati, bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayaṃ vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Idha, gahapati, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati. 
-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. 
Iminā kho etaṃ, gahapati, pariyāyena veditabbaṃ yathā ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca. 
Catasso kho imā, gahapati, bhavūppattiyo. 
Katamā catasso? 
Idha, gahapati, ekacco parittābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parittabhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco appamāṇā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Appamāṇābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco saṃkiliṭṭhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Idha, gahapati, ekacco parisuddhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Imā kho, gahapati, catasso bhavūppattiyo. 
Hoti kho so, gahapati, samayo yā tā devatā ekajjhaṃ sannipatanti, tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati no ca ābhānānattaṃ. 
Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya, tesaṃ gharaṃ pavesesitānaṃ accinānattaṃ hi kho paññāyetha, no ca ābhānānattaṃ;-- evam eva kho, gahapati, hoti so samayo yā tā devatā ekajjhaṃ sanni-(148)patanti, tāsam ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati, no ca ābhānānattaṃ. 
Hoti kho so, gahapati, samayo yā tā devatā tato vipakkamanti, tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattaṃ c’ eva paññāyati ābhānānattañ ca. 
Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya, tesaṃ tato nīharantānaṃ accinānattañ c’ eva paññāyetha ābhānānattañ ca;-- evam eva kho, gahapati, hoti so samayo yā tā devatā tato vipakkamanti tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañ c’ eva paññāyati ābhānānattañ ca. 
Na kho, gahapati, tāsaṃ devatānaṃ evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti, tattha tatth’ eva tā devatā abhiramanti. 
Seyyathāpi, gahapati, makkhikānaṃ kājena vā piṭakena vā harīyamānānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā makkhikā abhinivisanti tattha tatth’ eva tā makkhikā abhiramanti;-- evam eva kho, gahapati, tāsaṃ devatānaṃ na evaṃ hoti: Idaṃ amhākaṃ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth’ eva tā devatā abhinivisanti tattha tatth’ eva tā devatā abhiramantīti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantānaṃ Anuruddhaṃ etad avoca: Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yā tā, bhante, devatā ābhā, sabbā tā parittābhā? 
udāhu sant’ ettha ekaccā devatā appamāṇābhā ti? 
Tadaṅgena kho, āvuso Kaccāna, sant'8 ettha ekaccā devatā parittābhā, santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' (149) etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti? 
Tena, āvuso Kaccāna, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya, tathā naṃ vyākareyyāsi. 
Taṃ kim maññasī, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekam rukkhamūlaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyam bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, {bhikkhu} yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā (150) adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, 
-- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ bhikkhu, bhante, yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Taṃ kim maññasi, āvuso Kaccāna? 
Yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṃ bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, -- imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarā ti? 
Yvāyaṃ, bhante, bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarā ti. 
Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā parittābhā santi pan’ etth’ ekaccā devatā appamāṇābhā ti. 
Sādhu, bhante Anuruddha; atthi ca me ettha uttariṃ paṭipucchitabbaṃ. 
Yāvatā, bhante, devatā ābhā, sabbā tā saṃkiliṭṭhābhā? 
udāhu sant’ etth’ ekaccā devatā parisuddhābhā ti? 
(151) Tadaṅgena kho, āvuso Kaccāna, sant’ etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti? 
Tena, āvuso Kaccāna, upaman te karissāmi. 
Upamāya p’ idh’ ekacco viññū puriso bhāsitassa atthaṃ ājānāti. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi aparisuddham vaṭṭi pi aparisuddhā; so telassa pi aparisuddhattā vaṭṭiyā pi aparisuddhattā andhandhaṃ viya jhāyati, 
-- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu saṃkiliṭṭhābham pharitvā adhimuccitvā viharati; tassa kāyaduṭṭhullam pi na suppaṭippasaddhaṃ hoti, thīnamiddham pi na susamūhataṃ hoti, uddhaccakukkuccam pi na suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi na suppaṭippassaddhattā thīnamiddhassa pi na susamūhatattā uddhaccakukkuccassa pi na suppaṭivinītattā andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā Saṃkiliṭṭhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi parisuddhaṃ vaṭṭi pi parisuddhā, so telassa pi parisuddhattā vaṭṭiyā pi parisuddhattā na andhandhaṃ viya jhāyati, -- evam eva kho, āvuso Kaccāna, idh’ ekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullam pi suppaṭippassaddhaṃ hoti, thīnamiddham pi susamūhataṃ hoti, uddhaccakukkuccam pi suppaṭivinītaṃ hoti; so kāyaduṭṭhullassa pi suppaṭippassaddhattā thīnamiddhassa pi susamūhatattā uddhaccakukkuccassa pi suppaṭivinītattā na andhandhaṃ viya jhāyati. 
So kāyassa bhedā param maraṇā parisuddhābhānaṃ devānaṃ sahavyataṃ uppajjati. 
(152) Ayaṃ kho, āvuso Kaccāna, hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ sant' etth’ ekaccā devatā saṃkiliṭṭhābhā, santi pan’ etth’ ekaccā devatā parisuddhābhā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno āyasmantaṃ Anuruddhaṃ etad avoca:-- Sādhu, bhante Anuruddha; 
na, bhante, āyasmā Anuruddho evam āha: Evam me sutan ti vā, evaṃ arahati bhavitun ti vā; atha ca pana, bhante, āyasmā Anuruddho: Evam pi tā devatā iti pi devatā tveva bhāsati. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā āyasmatā Anuruddhena tāhi devatāhi saddhiṃ sannivutthapubban c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Addhā kho te ayaṃ, āvuso Kaccāna, āsajja upanīyavācā bhāsitā; api ca te ahaṃ vyākarissāmi. 
Dīgharattaṃ vo me, āvuso Kaccāna, tāhi devatāhi saddhiṃ sannivutthapubbañ c’ eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti. 
Evaṃ vutte āyasmā Abhiyo Kaccāno Pañcakaṅgaṃ thapatiṃ etad avoca: Lābhā te, gahapati, suladdhan te, gahapati, yaṃ tvañ c’ eva taṃ kaṅkhādhammaṃ pahāsi yam p’ imaṃ dhammapariyāyaṃ alatthamhā savanāyāti. 
ANURUDDHASUTTAṂ SATTAMAṂ.