You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
114. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthi yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sevitabbāsevitabbaṃ vo, bhikkhave, dhammapariyāyaṃ desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosum. 
Bhagavā etad avoca: 
Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbaṃ pi, tañ ca aññamaññaṃ kāyasamācāraṃ; vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāraṃ; manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ manosamācāraṃ; cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca (046) aññamaññaṃ cittuppādaṃ. 
Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhaṃ. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ diṭṭhipaṭilābhaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ attabhāvapaṭilābhan ti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:-- "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpam, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyi kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, bhante, (047) kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṃkhātaṃ na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Kāyasamācāraṃ, {p’ ahaṃ}, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo vacīsamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante ekacco musāvādī hoti sabhāgato vā parisāgato vā (048) ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa yaṃ jānāsi taṃ vadehīti. 
So ajānaṃ vā āha Jānāmīti, jānaṃ vā āha Na jānāmīti; apassaṃ vā āha Passāmīti, passaṃ vā āha Na passāmīti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppādātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusavāco kho pana hoti; yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, aniddhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
-- evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaddhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco musāvādam pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa, yañ jānāsi taṃ vadehīti; 
so ajānaṃ vā āha Na jānāmīti, jānaṃ vā āha Na jānāmīti, apassaṃ vā āha Na passāmīti, passaṃ vā āha (049) Passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācam bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācam bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti; 
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evarūpaṃ. 
bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ tañ c’ aññamaññaṃ vacīsamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manosamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti; yan taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: Aho vato yaṃ parassa taṃ mama assāti. 
Vyāpannacitto kho pana hoti paduṭṭhamana-(050)saṃkappo: Ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṃ vā ti, I iti vā evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacca anabhijjhālū hoti, yan taṃ parassa paravittūpakaraṇaṃ, taṃ nābhijjhitā hoti: Aho vata yaṃ parassa taṃ mama assāti. 
Avyāpannacitto kho pana hoti appaduṭṭhamanasaṃkappo: Ime sattā averā avyāpajjhā anīghā sukhī attānaṃ pariharantūti. 
Evarūpaṃ, bhante, manosamacāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ cittuppādan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. 
Yathārūpañ ca kho, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti abhijjhāsahagatena cetasā viharati, vyāpādavā hoti vyāpādasahagatena cetasā viharati, vihesāvā hoti vihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti (051) kusalā dhammā abhivaḍḍhanti? 
Idha bhante ekacco anabhijjhālū hoti anabhijjhāsahagatena cetasā viharati, avyāpādavā hoti avyāpādasahagatena cetasā viharati, avihesāvā hoti avihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ cittuppādan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, saññā paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhalū hoti abhijjhāsahagatāya saññāya viharati, vyapādavā hoti vyāpādasahagatāya saññāya viharati, vihesāvā hoti vihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco anabhijjhālū hoti anabhijjhāsahagatāya saññāya viharati, avyāpādavā hoti avyāpādasahagatāya saññāya viharati, avihesāvā hoti avihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ saññāpaṭilābhan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
(052) "Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo diṭṭhipaṭilābho na sevitabbo. 
Yathārūpañ ca kho, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo diṭṭhipaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Na 'tthi dinnaṃ na 'tthi yiṭṭhaṃ, na 'tthi hutam na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko na 'tthi paro loko, na 'tthi mātā na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipako, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti iti yan taṃ vuttaṃ bhagavatā idam etaṃ paṭicca vuttaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapatilābhan ti iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, atta-(053)bhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo attabhāvapaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante,attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Savyāpājjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Avyāpajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato parintiṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sariputta, imassa mayā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vittārena atthaṃ ājānāsi. 
"Kāyasamācāraṃ p’ ahaṃ, bhikkhave,duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etam paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
(054) Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti; yā tā māturakkhitā piturakkhitā bhāturakkhita bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, Sariputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, Sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātam na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti; yā tā māturakkhitā piturākkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpasu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena (055) vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco musāvādī hoti sabhāgato vā . . . (&c. as above page 47, last line, to page 53 line 15) . . . "Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ mayā idaṃ etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānami:-- "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvi-(056)dhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttam Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo sotaviññeyyo saddo na sevitabbo. 
Yathārūpañ ca kho, bhante, sotaviññeyaṃ saddhiṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo." Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(057) evarūpo ghānaviññeyyo gandho na sevitabbo. 
Yathārūpañ ca kho, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
evarūpo ghānaviññeyyo gandho sevitabbo. "Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, jivhāviñeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo jivhāviññeyyo raso na sevitabbo. 
Yathārūpañ ca kho, bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo jivhāviññeyyo raso sevitabbo. "Jivhāviññeyyaṃ rasaṃ p' ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. "Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Mavoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(058) evarūpo manoviññeyyo dhammo na sevitabbo. 
Yathārūpañ ca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. "Manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ . . . (&c. as above) . . . "Manoviññeyyaṃ dhammaṃ {p’ ahaṃ}, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; gāmaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nigamaṃ p’ ahaṃ. 
Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
nagaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; janapadaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
(059) Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmi:-- "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cīvaraṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cīvaraṃ sevitabbaṃ. "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" 
iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Gāmaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nigamaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nagaraṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Janapadaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Puggalaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ." Imassa kho ahaṃ, bhante, Bhagavatā, saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevi-(060)tabbam pi asevitabbam pīti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti . . . idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
. . . idam etaṃ paṭicca vuttaṃ. 
Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti --pe-- evarūpaṃ senāsanaṃ na sevitabbaṃ --pe-- evarūpaṃ senāsanaṃ sevitabbaṃ -- pe -- evarūpo gāmo na sevitabbo --pe-- evarūpo gāmo sevitabbo --pe-- evarūpaṃ nagaraṃ na sevitabbaṃ --pe-- evarūpaṃ nagaraṃ sevitabbaṃ --pe-- evarūpo janapado na sevitabbo --pe-- evarūpo janapado sevitabbo --pe--. "Puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpam, Sāriputta, . . . idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Sabbe pi ce, Sāriputta, khattiyā imassa mayā saṃkhittena bhāsitassa evaṃ vittārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe pi ce, Sāriputta, brāhmaṇā -- pe2 -- vessā --pe-- sabbe pi ce, Sāriputta, suddā imassa maya saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assā suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi, Sāriputta, loko samārako sabbrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sadevakassa lokassa samārakassa sabbrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. 
(061) Idaṃ avoca Bhabavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
SEVITABBA-ASEVITABBASUTTAṂ CATUTTHAṂ.