You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
113. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sappurisadhammañ ca vo, bhikkhave, desissami asappurisadhammañ ca. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Katamo ca, bhikkhave, sappurisadhammo? 
Idha, bhikkhave, asappuriso uccā kulā pabbajito hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi uccā kulā pabbajito; ime pan' aññe bhikkhū na uccā kulā pabbajitā ti. 
So tāya uccākulīnatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uccā kulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudham-(038)macārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uccākulīnatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso mahākulā pabbajito hoti -- pe1 -- heṭṭhimanayena vitthāretabbaṃ --; mahābhogakulā pabbajito hoti; uḷārabhogakulā pabbajito hoti. 
So iti paṭisañcikkhanti: Ahaṃ kho 'mhi uḷārabhogakulā pabbajito; ime pan’ aññe bhikkhū na uḷārabhogakulā pabbajitā ti. 
So tāya uḷārabhogatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayaṃ, pi bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave iti, paṭisañcikkhati: Na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃsoti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uḷārabhogatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ñāto hoti yasassī. 
So iti paṭisañcikkhati: Ahaṃ kho ’ mhi ñāto yasassī, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. 
So tena ñātattena attān" ukkaṃseti param vamheti. 
Ayam pi, bhikkhave, assappurisadhammo. 
Sappuriso ca kho, bhikkhave,iti paṭisañcikkhati: Na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ñāto hoti yasassī, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ñātattena n’ ev' attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ pi, bhikkhave, sappurisadhammo. 
(039) Puna ca paraṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ime pan’ aññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
So tena lābhena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena lābhena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso bahussuto hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi bahussuto, ime pan’ aññe bhikkhū na bahussutā ti. 
So tena bāhusaccena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena bāhusaccena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vinayadharo hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi vinayadharo, ime pan’ aññe bhikkhū na vinayadharā ti. 
So tena vinayadharattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho vinayadharattena (040) lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā va parikkhayaṃ gacchanti, no ce pi vinayadharo hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena vinayadharattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso dhammakathiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi dhammakathiko, ime pan’ aññe bhikkhū na dhammakathikā ti. 
So tena dhammakathikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena dhammakathikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso āraññako hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi āraññako, ime pan' aññe bhikkhū na āraññakā ti. 
So tena āraññakattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho āraññakattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi āraññako hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena āraññakattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso paṃsukūliko hoti. 
(041) So iti paṭisañcikkhati: Aham kho 'mhi paṃsukūliko, ime pan’ aññe bhikkhū na paṃsukūlikā ti. 
So tena paṃsukūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi paṃsukūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena paṃsukūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso piṇḍapātiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi piṇḍapātiko, ime pan’ aññe bhikkhū na piṇḍapātikā ti. 
So tena piṇḍapātikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi piṇḍapātiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena piṇḍapātikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rukkhamūliko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi rukkhamūliko, ime pan’ aññe bhikkhū na rukkhamūlikā ti. 
So tena rukkhamūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacāri, so tattha pujjo so tattha pāsaṃso ti. 
So (042) paṭipadaṃ yeva antaraṃ karitvā tena rukkhamūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sosāniko hoti -- pe1 -- abbhokāsiko hoti --pe-- nesajjiko hoti --pe-- yathāsanthatiko hoti --pe-- ekāsaniko hoti. 
So iti paṭisañcikkhati: 
Ahaṃ kho 'mhi ekāsaniko, ime pan’ aññe bhikkhū na ekāsanikā ti. 
So tena ekāsanikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ekāsanikattena n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vivicc’ eva kāmehi vivicc’ akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi paṭhamajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino ti. 
So tāya paṭhamajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti {patisañcikkhati}: Paṭhamajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So (043) atammayataṃ yeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi catutthajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū catutthajjhānasamāpattiyā na lābhino ti. 
So tāya catutthajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Catutthajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā: yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākāsānañcāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino ti. 
So tāya ākāsānañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca, bhikkhave, iti paṭisañcikkhati: Ākāsānañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi viññāṇañcāyatanasamāpattiyā lābhī, ime pan’ aññe (044) bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino ti. 
So tāya viññāṇañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Viññāṇañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti annathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākiñcaññāyatanasamāpattiyā labhī, ime pan’ aññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino ti. 
So tāya ākiñcaññāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Ākiñcaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino ti. 
so tāya nevasaññānāsaññāyatanasamāpattiyā attān’ ukaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Nevasaññānāsaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
(045) Puna ca paraṃ, bhikkhave; sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhayāpenti. 
Ayam pi, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAPPURISASUTTAṂ TATIYAṂ.