You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
115. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhabavā etad avoca:-- Yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. 
Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggimukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātapānāni, -- evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato; ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato; ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; 
sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo, anupasaggo paṇḍito. 
Na 'tthi, bhikkhave, paṇḍitato bhayaṃ, na 'tthi paṇḍitato upaddavo, na 'tthi paṇḍitato upasaggo. 
Tasmātiha, bhikkhave,paṇḍitā bhavissāma vīmaṃsakā ti6; evaṃ hi vo, bhikkhave,sikkhitabban ti. 
(062) Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
-- Kittāvatā nu kho, bhante, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti? 
Yato kho, Ānanda, bhikkhu, dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, Ānanda, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, bhikkhu dhātukusalo ti alaṃ vacanāyāti? 
Aṭṭhārasa kho imā, Ānanda, dhātuyo:-- Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; 
kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātūti. 
Imā kho, Ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Paṭhavīdhātu, āpodhātu, vāyodhātu, tejodhātu, ākāsadhātu, viññāṇadhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekhādhātu, avijjādhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Kāmadhātu, nekkhammadhātu, vyāpādadhātu, avyāpādadhātu, 
(063) vihesādhātu, avihesādhātu. 
Imā kho, Ānanda, dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Tisso imā, Ānanda, dhātuyo: Kāmadhātu, rūpadhātu, arūpadhātu. 
Imā kho, Ānanda, tisso dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Dve imā, Ānanda, dhātuyo: Saṃkhatā ca dhātu asaṃkhatā ca dhātu. 
Imā kho, Ānanda, dve dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, āyatanakusalo bhikkhūti alaṃ vacanāyāti? 
Cha kho pan’ imāni, Ānanda, ajjhattikabāhirāni āyatanāni: Cakkhuñ2 c’ eva rūpañ ca, sotañ ca saddo ca, ghānañ ca gandho ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbo ca, mano ca dhammā ca. 
Imāni kho, Ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati, ettāvatā kho, Ānanda, āyatanakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu evaṃ jānāti. 
Imasmiṃ sati, idaṃ hoti; imass’ uppādā idaṃ uppajjati: imasmiṃ asati, idaṃ na hoti; imassa nirodhā idaṃ nirujjhati;-- yadidaṃ avijjāpaccayā saṃkhārā, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā (064) bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā {sambhavanti}. 
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti -- avijjāya tveva asesavirāganirodhā saṃkhāranirodho, saṃkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. 
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Ettāvatā kho, Ānanda, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu: Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ niccato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti: Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ niccato upagaccheyya, ṭhānam etaṃ vijjatīti pajānāti: Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ sukhato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ sukhato upagaccheyya, ṭhānaṃ etam vijjatīti pajānāti; Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci dhammaṃ attato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci dhammaṃ attato upagaccheyya ṭhānaṃ etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ (065) diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya -- pe1 -- arahantaṃ jīvitā voropeyya2 --pe--; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṃghaṃ bhindeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Thānañ ca kho etaṃ vijjati yaṃ puthujjano saṃghaṃ bhindeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ Satthāraṃ uddiseyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ puthujjano aññaṃ Satthāraṃ uddiseyya, thānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto Sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ, ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ Sammāsambuddho uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavatī uppajjeyya, ṭhānam etaṃ vijjantīti pajānāti; Aṭṭhānam etaṃ anavakāso yam itthi arahaṃ assa Sammāsambuddho, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso arahaṃ assa Sammāsambuddho, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānām etaṃ anavakāso yaṃ itthi rājā assa cakkavattī, n’ etaṃ ṭhānaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Sakkattaṃ (066) kareyya, n’ taṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Sakkattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Mārattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Mārattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Brahmattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti, pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Brahmattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritassa -- pe2 -- yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānāñ ca kho etaṃ vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānām etaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritassa -- pe2 -- yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etam vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggam lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccari-(067)tasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritasamaṅgī --pe-- yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yam manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritasamaṅgī --pe-- yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ {ṭhānaṃ} 
vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ manosucaritasamaṅgī tannidāna tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti. 
-- Ettāvatā kho, Ānanda, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
Acchariyaṃ, bhante; abbhuttaṃ, bhante. 
Konāmo ayaṃ, bhante, dhammapariyāyo ti? 
Tasmātiha tvaṃ, Ānanda, imaṃ dhammapariyāyaṃ Bahudhātuko ti pi naṃ dhārehi, Catuparivaṭṭo ti pi naṃ dhārehi, Dhammādāso ti pi naṃ dhārehi, Amatadundubhīti pi naṃ dhārehi, Anuttaro Saṃgāmavijayo ti pi naṃ dhārehīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUDHĀTUKASUTTAṂ PAÑCAMAṂ.