You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(248) 141. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā. 
Bārāṇasiyaṃ viharati Isipatane migadāye. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena va Brahmunā vā kenaci vā lokasmiṃ, yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. 
Katamesaṃ catunnaṃ? 
-- Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. 
Dukkhasamudayassa ariyasaccassa ācikkhanā . . . uttānīkammaṃ. 
Dukkhanirodhassa ariyasaccassa . . . uttānīkammaṃ. 
Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa . . . uttānīkammaṃ. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā . . . kenaci vā lokasmiṃ, yadidaṃ mesaṃ catunnaṃ ariyasaccānaṃ . . . uttānīkammaṃ. 
Sevatha, bhikkhave, Sāriputta-Moggallāne, bhajatha, bhikkhave, Sāriputta-Moggallāne, paṇḍitā bhikkhū anuggāhakā brahmacārīnaṃ. 
-- Seyyathāpi, bhikkhave, janettī, evaṃ Sāriputto; seyyathāpi jātassa āpādeta, evaṃ Moggallāno. 
Sāriputto, bhikkhave, sotāpattiphale vineti, Moggallāno uttamatthe; Sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātun ti. 
Idam avoca Bhagavā, idaṃ vutvā Sugato uṭṭhāy’ āsanā vihāraṃ pāvisi. 
(249) Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. 
Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad avoca:-- Tathāgatena, āvuso, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ . . . dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaranā vibhajanā uttānīkammaṃ. 
Katamañ c’ āvuso, dukkhaṃ ariyasaccaṃ? 
-- Jāti pi dukkhā, jarā pi dukkhā, maraṇam pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā. 
Yam p’ icchaṃ na labhati, tam pi dukkhaṃ; saṃkhittena pañcupādānakkhandhā dukkhā. 
Katamā c', āvuso, jāti? 
-- Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti, nibbati abhinibbatti, khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho; 
-- ayaṃ vuccat', āvuso, jāti. 
Katamā c', āvuso, jarā? 
-- Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhānī indriyānaṃ paripāko; ayaṃ vuccat', āvuso, jarā. 
Katamañ c', āvuso, maraṇaṃ? 
-- Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā, bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā, khandhānaṃ bhedo kaḷebarassa nikkhepo;-- idaṃ vuccat', āvuso, maraṇaṃ. 
Katamo c', āvuso, soko? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ, antosoko antoparisoko;-- ayaṃ vuccat', āvuso, soko. 
Katamā c', āvuso, paridevo? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo, 
(250) ādevanā paridevanā, ādevitattaṃ paridevitattaṃ;-- ayaṃ vuccat', āvuso, paridevo. 
Katamañ c', āvuso, dukkhaṃ? 
-- Yaṃ kho, āvuso, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ;-- idaṃ vuccat', āvuso, dukkhaṃ. 
Katamañ c', āvuso, domanassaṃ? 
-- Yaṃ kho, āvuso, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, -- idaṃ vuccat', āvuso, domanassaṃ. 
Katamo c', āvuso, upāyāso? 
-- Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso, āyāsitattaṃ upāyāsitattaṃ, -- ayaṃ vuccat', āvuso, upāyāso. 
Katamañ c', āvuso,yam p’ icchaṃ na labhati tam pi dukkhaṃ? 
-- Jātidhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: Aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti; na kho pan’ etaṃ icchāya pattabbaṃ; idam pi yam p’ icchaṃ na labhati, tam pi dukkhaṃ. 
Jarādhammānaṃ, āvuso, sattānaṃ --pe-- byādhidhammānaṃ, āvuso, sattānaṃ --pe-- maraṇadhammānaṃ, āvuso, sattānaṃ --pe-- sokaparidevadukkhadomanassupāyāsadhammānaṃ, āvuso, sattānaṃ evaṃ icchā uppajjati: Aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsādhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun ti; na kho pan’ etaṃ icchāya pattabbaṃ; 
idam pi yam p’ icchaṃ na labhati tam pi dukkhaṃ. 
Katame c', āvuso, saṃkhittena pañcupādānakkhandhā dukkhā? 
-- Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho;-- ime vuccant', āvuso, saṃkhittena pañcupādānakkhandhā dukkhā. 
Idaṃ vuccat', āvuso, dukkhaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhasamudayaṃ ariyasaccaṃ? 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ: Kāmataṇhā bhavataṇhā vi-(251)bhavataṇha;-- idaṃ vuccat', āvuso, dukkhasamudayaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhanirodhaṃ ariyasaccaṃ? 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;-- idaṃ vuccat', āvuso, dukkhanirodhaṃ ariyasaccaṃ. 
Katamañ c', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccam? 
-- Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Katamā c', āvuso, sammādiṭṭhi? 
-- Yaṃ kho, āvuso, dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya nāṇaṃ;-- ayaṃ vuccat', āvuso, sammādiṭṭhi. 
Katamo c', āvuso, sammāsaṃkappo? 
Nekkhammasaṃkappo abyāpādasaṃkappo avihiṃsāsaṃkappo;-- ayaṃ vuccat', āvuso, sammāsaṃkappo. 
Katamā c', āvuso, sammāvācā? 
Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī;-- ayaṃ vuccat', āvuso, sammāvācā. 
Katamo c', āvuso, sammākammanto? 
-- Pāṇātipātā veramaṇī, adinnadānā veramaṇī, kāmesu micchācārā veramaṇī;-- ayaṃ vuccat', āvuso, sammākammanto. 
Katamo c', āvuso, sammā-ājīvo? 
-- Idh', āvuso, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti;-- ayaṃ vuccat', āvuso, sammā-ājīvo. 
Katamo c', āvuso, sammāvāyāmo? 
Idh', āvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti . . . padahati; anuppannānaṃ kusalānaṃ dham-(252)mānaṃ uppādāya chandaṃ janeti . . . padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammohāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti . . . padahati;-- ayaṃ vuccat', āvuso, sammāvāyāmo. 
Katamo c', āvuso, sammāsati? 
-- Idh', āvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu --pe--; citte --pe--; dhammesu dhammānupassī viharati ātāpī . . . abhijjhādomanassaṃ;-- ayaṃ vuccat', āvuso, sammāsati. 
Katamo c', āvuso, sammāsamādhi? 
-- Idh', āvuso, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pitisukhaṃ dutiyajjhānaṃ --pe--; tatiyajjhānaṃ --pe--; catutthajjhānaṃ upasampajja viharati;-- ayaṃ vuccat', āvuso, sammāsamādhi. 
Idaṃ vuccat', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
Tathāgaten', āvuso, arahatā sammāsambuddhena Bārāṇasiyaṃ Isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ, yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ acikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamman ti. 
Idam avoc’ āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti 
SACCAVIBHAṄGASUTTAṂ EKĀDASAMAṂ.