You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(207) 136. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasamā Samiddhi araññakuṭikāya viharati. 
Atha kho Potaliputto paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yen’ āyasmā Samiddhi ten’ upasaṃkami, upasaṃkamitvā āyasmatā Samiddhinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Potaliputto paribbājako āyasmantaṃ Samiddhiṃ etad avoca: Sammukhā me taṃ, āvuso Samiddhi, samaṇassa Gotamassa sutaṃ sammukhā paṭiggahītaṃ: Moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammam eva saccan ti; atthi ca sā samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti. 
Mā evaṃ, āvuso Potaliputta, avaca; mā evaṃ, āvuso Potaliputta, avaca1; mā Bhagavantaṃ abbhācikkhi; na hi sādhu Bhagavato abhakkhānaṃ; na hi Bhagavā evaṃ vadeyya: Moghaṃ kāyakammaṃ, moghaṃ vacīkammaṃ, manokammam eva saccan ti; atthi ca kho sā, āvuso, samāpatti yaṃ samāpattiṃ samāpanno na kiñci vediyatīti. 
Kīvaciraṃ pabbajito si, āvuso Samiddhīti? 
Na ciraṃ, āvuso; tīṇi vassānīti. 
Ettha dāni mayaṃ there bhikkhū kiṃ vakkhāma, yatra hi nām’ evaṃ navo bhikkhu Satthāraṃ parirakkhitabbaṃ maññissati? 
Sañcetanikaṃ, āvuso Samiddhi, kammaṃ katvā kāyena vācāya manasā, kiṃ so vediyatīti? 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā, dukkhaṃ so vediyatīti. 
Atha kho Potaliputto paribbājako āyasmato Samiddhissa bhāsitaṃ n’ eva abhinandi na paṭikkosi, anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho āyasmā Samiddhi acirapakkante Potaliputte paribbājake yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃ-(208)kamitvā āyasmatā Ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Samiddhi yāvatako ahosi Potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ āyasmato Ānandassa ārocesi. 
Evaṃ vutte āyasmā Ānando āyasmantaṃ Samiddhiṃ etad avoca: Atthi kho imaṃ, āvuso Samiddhi, kathāpābhataṃ Bhagavantaṃ dassanāya. 
Āyām', āvuso Samiddhi, yena Bhagavā ten' upasaṃkameyyāma, upasaṃkamitvā etam atthaṃ Bhagavato āroceyyāma; yathā no Bhagavā byākarissati, tathā naṃ dhāreyyāmāti. 
Evam āvuso ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi. 
Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potaliputtena paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad avoca: Dassanam pi kho ahaṃ, Ānanda, Potaliputtassa paribbājakassa nābhijānāmi, kuto pan’ evarūpaṃ kathāsallapaṃ. 
Iminā va, Ānanda, Samiddhinā moghapurisena Potaliputtassa paribbājakassa vibhajja byākaraṇīyo pañho ekaṃsena byākato ti. 
Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca: 
Sace pana, bhante, āyasmatā Samiddhinā idaṃ sandhāya bhāsitaṃ, yaṃ kiñci vedayitaṃ taṃ dukkhasmin ti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Passa kho tvaṃ, Ānanda, imassa Udāyissa moghapurisassa ummaggaṃ. 
Aññāsiṃ kho ahaṃ, Ānanda, idān’ evāyaṃ Udāyi moghapuriso ummujjamāno ayoniso ummujjissati; 
ādiso va, Ānanda, Potaliputtena paribbājakena tisso vedanā pucchitā. 
Sacayaṃ, Ānanda, Samiddhi moghapuriso (209) Potaliputtassa paribbājakassa evaṃ puṭṭho evaṃ vyākareyya; 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā sukhavedanīyaṃ, sukhaṃ so vediyati. 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā dukkhavedanīyaṃ, dukkhaṃ so vediyati. 
Sañcetanikaṃ, āvuso Potaliputta, kammaṃ katvā kāyena vācāya manasā adukkhamasukhavedanīyaṃ, adukkhamasukhaṃ so vediyatīti;-- evaṃ vyākaramāno kho, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa sammā vyākareyya. 
Api c', Ānanda, ke ca aññatitthiyaparibbājakā bālā avyattā ke ca Tathāgatassa mahākammavibhaṅgaṃ jānissanti, sace tumhe, Ānanda, suṇeyyātha Tathāgatassa mahākammavibhaṅgaṃ vibhajantassāti. 
Etassa, Bhagavā, kālo, etassa, Sugata, kālo yaṃ Bhagavā mahākammavibhaṅgaṃ vibhajeyya. 
Bhagavato sutaṃ bhikkhū dhāressantīti. 
Tena h, Ānanda, suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evam bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Bhagavā etad avoca: 
Cattāro 'me, Ānanda, puggalā santo saṃvijjamānā lokasmiṃ. 
Katame cattāro? 
Idh', Ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Idha pan', Ānanda, ekacco puggalo idha pāṇātipātī hoti . . . (&c., as in foregoing paragraph) . . . micchādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Idh', Ānanda, ekacco puggalo pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti (210) pharusāvācā paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhī hoti So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Idha pan', Ānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti . . . (&c., as in foregoing paragraph) . . . sammādiṭṭhī hoti. 
So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathārūpaṃ cetosamādhiṃ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyiṃ kāmesu micchācāriṃ musāvādiṃ pisuṇāvāciṃ pharusāvāciṃ samphappalāpiṃ abhijjhāluṃ vyāpannacittaṃ micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passati apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. 
So evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ . . . pisuṇāvāciṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannan ti. 
So evam āha:-- Yo kira bho pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan it. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Idha pan', Ānanda, ekacco samaṇo vā brāhmaṇo vā (211) ātappam anvāya padhānam anvāya . . . amuṃ puggalaṃ passati idha pāṇātipātiṃ adinnādāyim --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. 
So evam āha: Na 'tthi kira bho pāpakāni kammāni; na 'tthi duccaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā passāmi sugatiṃ saggaṃ lokam upapannan ti. 
So evam āha: Yo kira bho pāṇātipātī adinnādāyī -- pe -- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan ti. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya . . . amuṃ puggalaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ kāmesu micchācārā paṭivirataṃ musāvādā paṭivirataṃ pisuṇāvācā paṭivirataṃ pharusāvācā paṭivirataṃ samphappalāpā paṭivirataṃ anabhijjhāluṃ avyāpannacittaṃ sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passati sugatiṃ saggaṃ lokaṃ upapannaṃ. 
So evam āha: Atthi kira bho kalyāṇāni kammāni; atthi sucaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti. 
So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ye evaṃ jānanti, te sammā jānanti. 
Ye aññathā jānanti, micchā tesaṃ ñāṇan ti. 
Iti so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññanti. 
Idha pan', Ānanda, ekacco samaṇo vā . . . amuṃ pug-(212)galaṃ passati idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passati apāyaṃ vinipātaṃ nirayaṃ upapannaṃ. 
So evam āha: Na 'tthi kira bho kalyāṇāni kammāni; na 'tthi sucaritassa vipāko; apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā passāmi apāyaṃ duggatiṃ vinipātaṃ upapannan ti. 
So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ . . . mogham aññan ti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko ti, idam assa anujānāmi. 
Yam pi so evam āha: 
Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ upapannan ti, idam pi ssa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnadāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti, idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: 
Idam eva saccaṃ mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇam hoti. 
Tatr’ Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho pāpakāni kammāni na 'tthi duccaritassa vipāko ti, -- idam assa nānujānāmi. 
Yañ ca kho so evam āha: Apāhaṃ puggalaṃ addassaṃ idha pāṇātipātiṃ adinnādāyiṃ --pe-- micchādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti, idam assa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjatīti, -- (213) idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko ti, idam assa anujānāmi. 
Yañ ca kho so evam āha: 
Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi sugatiṃ saggaṃ lokaṃ upapannan ti, -- idam pi 'ssa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato pe -- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatim saggaṃ lokaṃ uppajjatīti, -- idam assa nānujānāmi. 
Yam pi so evam āha: Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ, tad eva tattha tāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti, 
-- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge nāṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho kalyāṇāni kammāni na 'tthi sucaritassa vipāko ti, idaṃ assa nānujānāmi. 
Yañ ca kho so evam āha: Apāhaṃ puggalaṃ addasaṃ idha pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ --pe-- sammādiṭṭhiṃ, kāyassa bhedā param maraṇā passāmi apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannan ti, -- idam assa anujānāmi. 
Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti, -- idam assa nānujānāmi. 
Yam pi so evam āha: 
(214) Ye evaṃ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṃ ñāṇan ti, -- idam pi 'ssa nānujānāmi. 
Yam pi so yad eva tassa sāmaṃ ñātaṃ . . . mogham aññan ti, -- idam pi 'ssa nānujānāmi. 
Taṃ kissa hetu? 
Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñaṇaṃ hoti. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī --pe-- micchadiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; 
tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yañ ca kho so idha pāṇātipātī hoti adinnādāyī hoti --pe-- micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātī adinnādāyī --pe-- micchādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vā 'ssa hoti summādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Sace kho so idha pāṇātipātī hotī adinnādāyī hoti --pe-- micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ, maraṇakāle vā 'ssa hoti sammādiṭṭhī samattā samādiṇṇā; 
tena so kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upajjati. 
Yañ ca kho so idha pāṇātipātā paṭivirato (215) hoti adinnādānā paṭivirato hoti --pe-- sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Tatr', Ānanda, yvāyaṃ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, pubbe vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vā 'ssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti --pe-- sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṃ paṭisaṃvedeti uppajjaṃ vā apare vā pariyāye. 
Iti kho, Ānanda, atthi kammaṃ abhabbaṃ abhabbābhāsaṃ; atthi kammaṃ abhabbaṃ bhabbābhāsaṃ2; atthi kammaṃ bhabbañ c’ eva bhabbābhāsañ ca; atthi kammaṃ bhabbaṃ abhabbābhāsan ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀKAMMAVIBHAṄGASUTTAṂ CHAṬṬHAṂ.