You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(138) 126. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Bhūmijo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Jayaseno rājakumāro yen’ āyasmā Bhūmijo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bhūmijena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ etad avoca:-- Santi, bho Bhūmija, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Āsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ carati, abhabbo phalassa adhigamāyāti. 
Idha bhoto Bhūmijassa satthā kiṃvādī kimakkhāyī ti? 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ. 
Ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyya:-- Āsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; anasañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā ayoniso brahmacariyaṃ carati, abhabbo phalassa adhigamāya. 
Āsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa (139) adhigamāya; anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā yoniso brahmacariyaṃ carati, bhabbo phalassa adhigamāyāti. 
Na kho me taṃ, rājakumāra, Bhagavato sammukhā sutaṃ sammukhā paṭigghītaṃ, ṭhānañ ca kho etaṃ vijjati yaṃ Bhagavā evaṃ vyākareyyāti. 
Sace kho bhoto Bhūmijassa satthā evaṃvādī evamakkhāyī, addhā bhoto Bhūmijassa satthā sabbesaṃ yeva puthusamaṇabrāhmaṇānaṃ muddhānaṃ maññe āhacca tiṭṭhatīti. 
Atha kho Jayaseno rājakumāro āyasmantaṃ Bhūmijaṃ saken’ eva thālipākena parivisi. 
Atha kho āyasmā Bhūmijo pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Bhūmijo Bhagavantaṃ etad avoca:-- Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Jayasenassa rājakumārassa nivesanaṃ ten’ upasaṃkamiṃ upasaṃkamitvā paññatte āsane nisīdiṃ. 
Atha kho, bhante, Jayaseno rājakumāro yenāhaṃ ten' upasaṃkami upasaṃkamitvā mama saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, bhante, Jayaseno rājakumāro maṃ etad avoca: Santi, bho Bhūmija, eke . . . satthā kiṃvādī kimakkhāyī ti? 
Evaṃ vutte ahaṃ, bhante, Jayasenaṃ rājakumāraṃ etad avoca: Na kho me taṃ, rājakumāra, Bhagavato sammukhā . . . maññe āhacca tiṭṭhatīti. 
Kacci, bhante, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato homi, na ca Bhagavantam abhūtena abbhācikkhāmi dhammassa cānudhammaṃ vyākaromi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti? 
(140) Taggha tvaṃ, Bhūmija, evaṃ puṭṭho evaṃ vyākaramāno vuttavādī c’ eva Bhagavato hosi na ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ vyākarosi na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā micchāditthino micchāsaṃkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsavañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; 
āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya; āsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; anāsañ ce karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; āsañ ca anāsañ ce pi karitvā vālikaṃ doṇiyā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā vālikaṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, abhabbo telassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā Bhūmija, telassa, adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā va micchādiṭṭhī micchāsaṃkappā . . . micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti. 
abhabbā phalassa adhigamāya; 
anāsañ ce pi . . . adhigamāya; āsañ ca anāsañ ce pi . . . adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi . . . adhigamāya. 
(141) Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ visāṇato āviñjeyya; āsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya; anāsañ ce pi karitvā --pe-- n’ ev’ āsaṃ nānāsañ ce pi karitvā gāviṃ taruṇavacchaṃ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonitatthiko nonītagavesī nonītapariyesanañ caramāno udakaṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā udakaṃ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; 
n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno allaṃ kaṭṭhaṃ sasnehaṃ uttarā-(142)raṇiṃ ādāya abhimattheyya, āsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimattheyya, abhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Ayoni hi esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-- micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsañ ca nānāsañ ce pi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Ayoni h’ esā, Bhūmija, phalassa adhigamāya. 
Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhī sammāsaṃkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; n’ ev' āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno tilapiṭṭhiṃ doṇiyā ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyya, āsañ ce pi karitvā tilapiṭṭhiṃ ākiritvā udakena paripphosakaṃ paripphosakaṃ pīḷeyyā, bhabbo telassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi . . . telassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, telassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī --pe-- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, 
(143) bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṃ taruṇavacchaṃ thanato āviñjeyya, āsañ ce karitvā gāviṃ taruṇavacchaṃ thanato āviñjeyya, bhabbo khīrassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā . . . khīrassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, khīrassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; 
āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esa, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanañ caramāno dadhiṃ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā dadhiṃ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, nonītassa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -- pe -- sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā; n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ (144) uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; āsañ ca anāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimattheyya, bhabbo aggissa adhigamāya; n’ ev’ āsaṃ nānāsañ ce pi karitvā sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthāyya, bhabbo aggissa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, aggissa adhigamāya. 
-- Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī . . . sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya, n’ ev’ āsaṃ nānāsañ ce pi karitvā brahmacariyaṃ caranti, bhabbā phalassa adhigamāya. 
Taṃ kissa hetu? 
Yoni h’ esā, Bhūmija, phalassa adhigamāya. 
Sace kho, Bhūmija, Jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṃ. 
anacchariyaṃ te Jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Bhūmijo Bhagavato bhāsitaṃ abhinandīti. 
BHŪMIJASUTTAṂ CHAṬṬHAṂ.