You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
108. Evam me sutaṃ. 
Ekaṃ samayaṃ Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Rājagahaṃ paṭisaṃkhārāpeti rañño Pajjotassa āsaṃkamāno. 
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho āyasmato Ānandassa etad ahosi: Atippago kho tāva Rājagahaṃ piṇḍāya carituṃ; yannūnāhaṃ yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten’ upasaṃkameyyan ti. 
Atha kho āyasmā Ānando yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaṃkami. 
Addasā kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvā āyasmantaṃ Ānandaṃ etad avoca: Etu kho bhavaṃ Ānando, svāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya. 
Nisīdatu bhavaṃ Ānando, idam āsanaṃ paññattan ti. 
Nisīdi kho āyasmā Ānando paññatte āsane. 
Gopaka-(008)Moggallāno pi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Gopaka-Moggallāno brāhmaṇo āyasmantaṃ Ānandaṃ etad avoca:-- Atthi kho, Ānanda, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ Gotamo ahosi arahaṃ sammāsambuddho ti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
Ayañ ca hi idaṃ āyasmato Ānandassa Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā hoti. 
Atha Vassakāro brāhmaṇo Magadhamahāmatto Rājagahe kammante anusaññāyamāno yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantā Ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantam Ānandam etad avoca: 
Kāya nu 'ttha, Ānandam etarahi kathāya sannisinnā ti? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha maṃ, brāhmaṇa, Gopaka-Moggallāno brāhmaṇo idam āha: Atthi nu kho, bho Ānanda,ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so bhavam Gotamo ahosi arahaṃ sammāsambuddho ti? 
Evaṃ vutte ahaṃ, brāhmaṇa, Gopaka-Moggallānaṃ brāhmaṇaṃ etad avoca: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho. 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā (009) asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
-- Ayaṃ kho no, brāhmaṇa, Gopaka-Moggallānena brāhmaṇena saddhiṃ antarākathā vippakatā. 
Atha tvaṃ anuppatto ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Atthi pana kho, Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā; sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā ti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi patidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato samabahulehi therehi (010) bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Evaṃ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? 
-- Iti puṭṭho samāno: Na kho mayaṃ, brāhmaṇa, appaṭisaraṇā: sappaṭisaraṇā mayaṃ, brāhmaṇa, dhammapaṭisaraṇā; ti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ. 
Te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma, te sabbe ekajjhaṃ sannipatāma, sannipatitvā yassa taṃ vattati, taṃ ajjhesāma. 
Tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo, taṃ mayaṃ yathādhammaṃ yathāsatthaṃ kāremāti. 
Na kira no bhavanto kārenti; 
dhammo no {kāretīti}. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭidhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṃ vo mam’ accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi pana vo, bho Ānanda, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ tumhe etarahi paṭi-(011)dhāveyyāthāti? 
-- Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṃghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṃ no Bhagavato accayena paṭisaraṇaṃ bhavissatīti, yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi. 
Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? 
-- Iti puṭṭho samāno: Atthi kho, brāhmaṇa, ekabhikkhu pi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti vadesi. 
Imassa pana, bho Ānanda, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāma. 
Katame dasa? 
Idha, brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. 
Bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhimakalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. 
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaṃ iddhividhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi (012) pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti; dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca; parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, -- sarāgaṃ vā cittaṃ: Sarāgam cittan ti pajānāti, vītarāgaṃ vā cittaṃ: Vītarāgaṃ cittan ti pajānātī, sadosaṃ vā cittam: Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ: 
Vītadosaṃ cittan ti pajānāti, samohaṃ vā cittaṃ: Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ: Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ: Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ: Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ: Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ: Amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ: Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ: Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ: Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ: Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ: Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ: Avimuttaṃ cittan ti pajānāti. 
Anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: 
Ekam pi jātiṃ dve pi jātiyo . . . anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ime kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. 
Yasmiṃ no ime dhammā saṃvijjanti, taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti. 
(013) Evaṃ vutte Vassakāro brāhmaṇo Magadhamahāmatto Upanandaṃ senāpatiṃ āmantesi: Taṃ kim maññasi? 
Evaṃ, senāpati, yad’ ime bhonto sakkātabbaṃ sakkaronti, garukātabbaṃ garukaronti, mānetabbaṃ mānenti, pūjetabbaṃ pūjenti, taggh’ ime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ pūjenti. 
Imañ ca hi te bhonto na sakkareyyuṃ na garukareyyuṃ, na māneyyuṃ na pūjeyyuṃ, atha kiñcarahi te bhonto sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā upanissāya vihareyyun ti. 
Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantaṃ Ānandaṃ etad avoca: Kahaṃ pana bhavaṃ Ānando etarahi viharatīti? 
Veḷuvane kho ahaṃ, brāhmaṇa, etarahi viharāmīti. 
Kacci, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppan ti? 
Taggha, brāhmaṇa, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ, yathā taṃ tumhādisehi rakkhehi gopakehīhi. 
Taggha, bho Ānanda, Veḷuvanaṃ ramaṇīyañ c’ eva appasaddañ ca appanigghosañ ca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathā taṃ bhavantehi jhāyībhi jhānasīlībhi. 
Jhāyino c’ eva bhavanto jhānasīlino ca. 
Ekamidāhaṃ, bho Ānanda, samayaṃ so bhavaṃ Gotamo Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Atha kho ahaṃ, bho Ānanda, yena Mahāvanaṃ Kūṭāgārasālā yena so bhavaṃ Gotamo ten’ upasaṃkamiṃ. 
Tatra ca so bhavaṃ Gotamo anekapariyāyena jhānakathaṃ kathesi. 
Jhāyī c’ eva so bhavaṃ Gotamo ahosi jhānasīlī ca; sabbañ ca pana so bhavaṃ Gotamo jhānaṃ vaṇṇesīti. 
Na kho, brāhmaṇa, so Bhagavā sabbaṃ jhānaṃ vaṇṇesi, nāpi so Bhagavā sabbaṃ jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ (014) ca, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi? 
Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti; so kāmarāgaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhayati apajjhāyati. 
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So byāpādaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So thīnamiddhaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So uddhaccakukkuccaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. 
So vicikicchaṃ yeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ na vaṇṇesi. 
Kathaṃrūpañ ca, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesi? 
Idha, brāhmaṇa, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādhanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ upasampajja viharati. 
Evarūpaṃ kho, brāhmaṇa, so Bhagavā jhānaṃ vaṇṇesīti. 
Gārayhaṃ kira, bho Ānanda, bhavaṃ Gotamo jhānaṃ garahi, pāsaṃsaṃ pasaṃsi. 
Handa ca dāni mayaṃ, bho Ānanda, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, brāhmaṇa, kālaṃ maññasīti. 
(015) Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. 
Atha kho Gopaka-Moggallāno brāhmaṇo acirapakkante Vassakāre brāhmaṇe Magadhamahāmatte āyasmantaṃ Ānandaṃ etad avoca: Yan no mayaṃ bhavantaṃ Ānandaṃ apucchimha, tan no bhavaṃ Ānando na byākāsīti. 
Api nu te, brāhmaṇa, avocumha: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so Bhagavā ahosi arahaṃ sammāsambuddho? 
So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. 
Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. 
GOPAKAMOGGALLĀNASUTTAṂ AṬṬHAMAṂ.