You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
132. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena āyasmā Ānando upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samut-(190)tejesi sampahaṃseti; bhaddekaratassa uddesañ ca vibhaṅgañ ca bhāsati. 
Atha kho Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti? 
Āyasmā, bhante, Ānando upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
Yathākathaṃ pana tvaṃ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti? 
Evaṃ kho ahaṃ, bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsiṃ:-- Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
Yad atītam pahīnan taṃ, appattañ ca anāgataṃ. 
Paccuppannañ ca yo dhammaṃ tattha tattha vipassati. 
Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā-m-anubrūhaye. 
Ajj’ eva kiccam ātappaṃ; ko jaññā maraṇaṃ suve? 
Na hi no saṃgaran tena mahāsenena maccunā. 
Evaṃvihārim ātāpiṃ ahorattam atanditaṃ Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ c', āvuso, atītaṃ anvāgameti? 
Evarūpo ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti; evaṃvedano ahosiṃ atītam addhānan ti tattha nandiṃ samanvāneti, . . . (&c., as in foregoing Sutta1) . . . 
Evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati. 
(191) Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ. 
. . . (&c., as above) . . . Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Evaṃ kho ahaṃ, bhante, bhikkhū dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ; 
bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsin ti. 
Sādhu sādhu, Ānanda; sādhu kho tvaṃ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi. 
Atītaṃ nānvāgameyya . . . --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Kathañ c', Ānanda, atītaṃ anvāgameti? 
--pe--. 
Evaṃ kho, Ānanda, atītaṃ anvāgameti. 
Kathañ c', Ānanda, atītaṃ nānvāgameti? 
--pe--. 
Evaṃ kho, Ānanda, atītam nānvāgameti. 
Kathañ c', Ānanda, anāgataṃ paṭikaṅkhati? 
--pe--. 
Evaṃ kho, Ānanda, anāgataṃ paṭikaṅkhati. 
Kathañ c', Ānanda, anāgataṃ nappaṭikaṅkhati? 
--pe--. 
Evaṃ kho, Ānanda, anāgataṃ na paṭikaṅkhati. 
Kathañ c', Ānanda, paccuppannesu dhammesu saṃhīrati? 
--pe--. 
Evaṃ kho, Ānanda, paccuppannesu dhammesu saṃhīrati. 
Kathañ c', Ānanda, paccuppannesu dhammesu na saṃhīrati? 
--pe--. 
Evaṃ kho, Ānanda, paccuppannesu dhammesu na saṃhirati. 
Atītaṃ nānvāgameyya . . . --pe-- Taṃ ve bhaddekaratto ti santo ācikkhate munīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ĀNANDABHADDEKARATTASUTTAṂ DUTIYAṂ.