You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
(025) 111. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave,* Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsupañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto; 
tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto. 
Sāriputto bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassi. 
Tatr’ idaṃ, bhikkhave, Sāriputtassa anupadahammavipassanāya hoti. 
Idha, bhikkhave, Sāriputto vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati; So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev'4 assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ (026) avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Ye ca dutiyajjhāne dhammā ajjhattasampasādo ca pīti ca sukhañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upāṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttaraṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti, tatiyajjhānaṃ upasampajja viharati. 
Ye ca tatiyajjhāne dhammā upekhā ca sukhañ ca sati ca sampajaññañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t' ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhaṃ catutthajjhānaṃ upasampajja viharati. 
Ye ca catutthajjhāne dhammā upekhā adukkhamasukhā vedanā passi vedanā cetaso anābhogo sati pārisuddhi {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, 
(027) viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca {cittekaggatā} 
ca phasso ca vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca {cittekaggatā} 
phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
(028) Puna ca paraṃ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhāmanasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati. 
Paññāya c’ assa disvā āsavā parikkhīṇā honti. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Na 'tthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā na 'tthi t’ ev’ assa hoti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto (029) pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya saññāya, vasippatto pāramippatto ariyāya vimuttiyā ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyā paññāya, vasippatto {pāramippatto} 
ariyāya vimuttiyā ti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti. 
Sāriputto, bhikkhave, Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammad eva anuppavattetīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ANUPADASUTTAṂ PAṬHAMAṂ. 
112. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu aññaṃ byākaroti: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. 
Tassa, bhikkhave, bhikkhuno bhāsitaṃ n' eva abhinanditabbaṃ nappaṭikkositabbaṃ; anabhinanditvā appaṭikkositvā pañho pucchitabbo: Cattāro 'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katame cattāro. 
Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte (030) viññātavāditā. 
Ime kho, āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Diṭṭhe kho ahaṃ, āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi; sute kho ahaṃ avuso --pe-- mute kho ahaṃ āvuso --pe-- viññāte kho ahaṃ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu catusu vohāresu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Pañca kho ime, āvuso, upādānakkhandhā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhāta. 
Katame pañca? 
Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhando; ime kho, āvuso, pañc’ upādānakkhandā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassas ayam anudhammo hoti veyyākaraṇāya:-- Rūpaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye rūpe upāyupādānā (031) cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi; 
vedanaṃ kho ahaṃ āvuso --pe-- saññaṃ kho ahaṃ, āvuso -- pe -- saṃkhāre kho ahaṃ, avuso --pe-- viññāṇaṃ kho ahaṃ, āvuso, abalaṃ virāgaṃ anassāsikaṃ viditvā ye viññāṇe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ: Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha -- y -- imā, āvuso, dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Katamā cha? 
Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu: imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. 
Kathaṃ jānato pan’ āyasmato kathaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Paṭhavīdhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca paṭhavīdhātunissitaṃ attānaṃ; ye ca paṭhavīdhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
Āpodhātuṃ kho ahaṃ, āvuso --pe-- tejodhātuṃ kho ahaṃ, āvuso --pe-- vāyodhātuṃ kho ahaṃ, āvuso --pe-- ākāsadhātuṃ kho ahaṃ, āvuso --pe-- viññāṇadhātuṃ kho ahaṃ, āvuso, anattato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ; ye ca viññāṇadhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imāsu chasu dhātusu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhā-(032)sitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Cha kho pan’ imāni, āvuso, ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Katamāni cha? 
-- Cakkhu c' eva rūpā ca, sotaṃ ca saddā ca, ghānaṃ ca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca;-- imāni kho, āvuso, cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. 
Kathaṃ jānato pan' āyasmato kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti? 
Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Cakkhusmiṃ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
Sotasmiṃ, āvuso, sadde sotaviññāṇe; ghānasmiṃ, āvuso, gandhe ghānaviññāṇe; 
jivhāya, āvuso, rase jivhāviññāṇe; kāyasmiṃ, āvuso, phoṭṭhabbe kāyaviññāṇe; manasmiṃ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. 
-- Evaṃ kho me, āvuso, jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimuttan ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo: Kathaṃ jānato pan’ āyasmato kathaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti? 
(033) Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya:-- Pubbe kho ahaṃ, āvuso, agāriyabhūto samāno aviddasu ahosiṃ; tassa me Tathāgato vā Tathāgatasāvako vā dhammaṃ desesi; tāhaṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhiṃ; so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhim:-- Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So kho ahaṃ, āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ, nihitadaṇḍo ninitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsim. {Adinnādānaṃ} pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiṃ. 
Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; 
iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ, yā sā vācā nelā kaṇṇasukhā (034) pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ. 
Ekabhattiko ahosiṃ rattūparato, paṭivirato vikālabhojanā. 
Naccagītavāditavisūkadassanā paṭivirato ahosim. 
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ. 
Uccāsayanamahāsayanā paṭivirato ahosiṃ. 
Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ. 
Āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ. 
Itthikumārikapaṭiggahaṇā paṭivirato ahosiṃ. 
Dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ. 
Ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ. 
Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato ahosiṃ. 
Khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. 
Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṃ. 
Kayavikkayā paṭivirato ahosiṃ. 
Tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ. 
Ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṃ. 
Chedanavadhabandhanaviparāmosa -- ālopasahasākārā paṭivirato ahosiṃ. 
So santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ samādāy’ eva pakkamiṃ. 
Seyyathāpi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam eva kho ahaṃ, āvuso, santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamiṃ, samādāy’ eva pakkamiṃ. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ. 
So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya (035) paṭipajjiṃ, rakkhiṃ cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. 
Sotena saddaṃ sutvā -- pe1 -- ghānena gandhaṃ ghāyitvā --pe-- jivhāya rasaṃ sāyitvā --pe-- kāyena phoṭṭhabbaṃ phusitvā --pe-- manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānubyañjanaggāhī. 
Yato 'dhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ, rakkhiṃ manindriyam, manindriye saṃvaraṃ āpajjiṃ. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ. 
So abhikkante paṭikkante sampajānakārī ahosiṃ, ālokite vilokite sampajānakārī ahosiṃ, sammiñjite pasārite sampajānakārī ahosiṃ, saṃghāṭipattacīvaradhāraṇe sampajānakārī ahosiṃ, asite pīte khāyite sāyite sampajānakārī ahosiṃ, uccārapassāvakamme sampajānakārī ahosiṃ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ, byāpādapadosaṃ pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ; thīnamiddhaṃ pahāya vigatathīnamiddho vihāsiṃ ālokasaññī sato sampajāno, thīnamiddhā cittaṃ parisodhesiṃ; uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ; vicikiccham pahāya tiṇṇavicikiccho vihāsiṃ akathaṃkathī, kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ. 
(036) Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ, avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsiṃ. 
Pītiyā ca virāgā ca upekhako ca vihāsiṃ, sato ca sampajāno sukkañ ca kāyena paṭisaṃvedesiṃ, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja vihāsiṃ. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ. 
Evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āṇañjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. 
So: Idaṃ dukkhan ti yathābhūtaṃ abbhaññāsiṃ; 
Ayaṃ dukkhasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ; 
Ime āsavā ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavasamudayo ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodho ti yathābhūtaṃ abbhaññāsiṃ; Ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ abbhaññāsiṃ. 
Tassa me evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccittha, bhavāsavā pi cittaṃ vimuccittha, avijjāsavā pi cittaṃ vimuccittha, vimuttasmiṃ vimuttam iti ñāṇaṃ ahosi: khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. 
Evaṃ kho me, āvuso, jānato evaṃ passato imasmiṃ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānānusayā susamūhatā ti. 
Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ; Sādhūti bhāsitaṃ abhinanditvā anumoditvā evam assa vacanīyo: Lābhā no, āvuso, sulad-(037)dhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ brahmacāriṃ passāmāti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
CHABBISODHANASUTTAṂ DUTIYAṂ. 
113. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sappurisadhammañ ca vo, bhikkhave, desissami asappurisadhammañ ca. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Katamo ca, bhikkhave, sappurisadhammo? 
Idha, bhikkhave, asappuriso uccā kulā pabbajito hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi uccā kulā pabbajito; ime pan' aññe bhikkhū na uccā kulā pabbajitā ti. 
So tāya uccākulīnatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uccā kulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudham-(038)macārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uccākulīnatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso mahākulā pabbajito hoti -- pe1 -- heṭṭhimanayena vitthāretabbaṃ --; mahābhogakulā pabbajito hoti; uḷārabhogakulā pabbajito hoti. 
So iti paṭisañcikkhanti: Ahaṃ kho 'mhi uḷārabhogakulā pabbajito; ime pan’ aññe bhikkhū na uḷārabhogakulā pabbajitā ti. 
So tāya uḷārabhogatāya attān’ ukkaṃseti paraṃ vambheti. 
Ayaṃ, pi bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave iti, paṭisañcikkhati: Na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃsoti. 
So paṭipadaṃ yeva antaraṃ karitvā tāya uḷārabhogatāya n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ñāto hoti yasassī. 
So iti paṭisañcikkhati: Ahaṃ kho ’ mhi ñāto yasassī, ime pan’ aññe bhikkhū appaññātā appesakkhā ti. 
So tena ñātattena attān" ukkaṃseti param vamheti. 
Ayam pi, bhikkhave, assappurisadhammo. 
Sappuriso ca kho, bhikkhave,iti paṭisañcikkhati: Na kho ñātattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ñāto hoti yasassī, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ñātattena n’ ev' attān’ ukkaṃseti na paraṃ vambheti. 
Ayaṃ pi, bhikkhave, sappurisadhammo. 
(039) Puna ca paraṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, ime pan’ aññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
So tena lābhena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena lābhena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso bahussuto hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi bahussuto, ime pan’ aññe bhikkhū na bahussutā ti. 
So tena bāhusaccena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti, no ce pi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena bāhusaccena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vinayadharo hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi vinayadharo, ime pan’ aññe bhikkhū na vinayadharā ti. 
So tena vinayadharattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho vinayadharattena (040) lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā va parikkhayaṃ gacchanti, no ce pi vinayadharo hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena vinayadharattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso dhammakathiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi dhammakathiko, ime pan’ aññe bhikkhū na dhammakathikā ti. 
So tena dhammakathikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena dhammakathikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso āraññako hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi āraññako, ime pan' aññe bhikkhū na āraññakā ti. 
So tena āraññakattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho āraññakattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi āraññako hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena āraññakattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso paṃsukūliko hoti. 
(041) So iti paṭisañcikkhati: Aham kho 'mhi paṃsukūliko, ime pan’ aññe bhikkhū na paṃsukūlikā ti. 
So tena paṃsukūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi paṃsukūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena paṃsukūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso piṇḍapātiko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi piṇḍapātiko, ime pan’ aññe bhikkhū na piṇḍapātikā ti. 
So tena piṇḍapātikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi piṇḍapātiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena piṇḍapātikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rukkhamūliko hoti. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi rukkhamūliko, ime pan’ aññe bhikkhū na rukkhamūlikā ti. 
So tena rukkhamūlikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacāri, so tattha pujjo so tattha pāsaṃso ti. 
So (042) paṭipadaṃ yeva antaraṃ karitvā tena rukkhamūlikattena n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sosāniko hoti -- pe1 -- abbhokāsiko hoti --pe-- nesajjiko hoti --pe-- yathāsanthatiko hoti --pe-- ekāsaniko hoti. 
So iti paṭisañcikkhati: 
Ahaṃ kho 'mhi ekāsaniko, ime pan’ aññe bhikkhū na ekāsanikā ti. 
So tena ekāsanikattena attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti; no ce pi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṃso ti. 
So paṭipadaṃ yeva antaraṃ karitvā tena ekāsanikattena n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vivicc’ eva kāmehi vivicc’ akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi paṭhamajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino ti. 
So tāya paṭhamajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti {patisañcikkhati}: Paṭhamajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So (043) atammayataṃ yeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi catutthajjhānasamāpattiyā lābhī, ime pan’ aññe bhikkhū catutthajjhānasamāpattiyā na lābhino ti. 
So tāya catutthajjhānasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Catutthajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā: yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākāsānañcāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino ti. 
So tāya ākāsānañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca, bhikkhave, iti paṭisañcikkhati: Ākāsānañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā n' ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi viññāṇañcāyatanasamāpattiyā lābhī, ime pan’ aññe (044) bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino ti. 
So tāya viññāṇañcāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Viññāṇañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti annathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi ākiñcaññāyatanasamāpattiyā labhī, ime pan’ aññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino ti. 
So tāya ākiñcaññāyatanasamāpattiyā attān’ ukkaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Ākiñcaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; 
yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
Puna ca paraṃ, bhikkhave, asappuriso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: Ahaṃ kho 'mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime pan’ aññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino ti. 
so tāya nevasaññānāsaññāyatanasamāpattiyā attān’ ukaṃseti paraṃ vambheti. 
Ayam pi, bhikkhave, asappurisadhammo. 
Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Nevasaññānāsaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṃ hoti aññathā ti. 
So atammayataṃ yeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā n’ eva attān’ ukkaṃseti na paraṃ vambheti. 
Ayam pi, bhikkhave, sappurisadhammo. 
(045) Puna ca paraṃ, bhikkhave; sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhayāpenti. 
Ayam pi, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAPPURISASUTTAṂ TATIYAṂ. 
114. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthi yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Sevitabbāsevitabbaṃ vo, bhikkhave, dhammapariyāyaṃ desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosum. 
Bhagavā etad avoca: 
Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbaṃ pi, tañ ca aññamaññaṃ kāyasamācāraṃ; vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāraṃ; manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ manosamācāraṃ; cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca (046) aññamaññaṃ cittuppādaṃ. 
Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhaṃ. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ diṭṭhipaṭilābhaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ attabhāvapaṭilābhan ti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi:-- "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpam, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyi kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, bhante, (047) kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṃkhātaṃ na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, bhante, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Kāyasamācāraṃ, {p’ ahaṃ}, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo vacīsamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante ekacco musāvādī hoti sabhāgato vā parisāgato vā (048) ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa yaṃ jānāsi taṃ vadehīti. 
So ajānaṃ vā āha Jānāmīti, jānaṃ vā āha Na jānāmīti; apassaṃ vā āha Passāmīti, passaṃ vā āha Na passāmīti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. 
Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppādātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusavāco kho pana hoti; yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, aniddhānavatiṃ vācaṃ bhāsitā akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. 
-- evarūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā abhivaddhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco musāvādam pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa, yañ jānāsi taṃ vadehīti; 
so ajānaṃ vā āha Na jānāmīti, jānaṃ vā āha Na jānāmīti, apassaṃ vā āha Na passāmīti, passaṃ vā āha (049) Passāmīti; iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācam bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācam bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti; 
kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
Evarūpaṃ. 
bhante, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ tañ c’ aññamaññaṃ vacīsamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manosamācāro na sevitabbo. 
Yathārūpañ ca kho, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti; yan taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: Aho vato yaṃ parassa taṃ mama assāti. 
Vyāpannacitto kho pana hoti paduṭṭhamana-(050)saṃkappo: Ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṃ vā ti, I iti vā evarūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacca anabhijjhālū hoti, yan taṃ parassa paravittūpakaraṇaṃ, taṃ nābhijjhitā hoti: Aho vata yaṃ parassa taṃ mama assāti. 
Avyāpannacitto kho pana hoti appaduṭṭhamanasaṃkappo: Ime sattā averā avyāpajjhā anīghā sukhī attānaṃ pariharantūti. 
Evarūpaṃ, bhante, manosamacāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Manosamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ manosamācāran ti," iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ cittuppādan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. 
Yathārūpañ ca kho, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhālū hoti abhijjhāsahagatena cetasā viharati, vyāpādavā hoti vyāpādasahagatena cetasā viharati, vihesāvā hoti vihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti (051) kusalā dhammā abhivaḍḍhanti? 
Idha bhante ekacco anabhijjhālū hoti anabhijjhāsahagatena cetasā viharati, avyāpādavā hoti avyāpādasahagatena cetasā viharati, avihesāvā hoti avihesāsahagatena cetasā viharati. 
Evarūpaṃ, bhante, cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Cittuppādaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ cittuppādan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṃ saññāpaṭilābhan ti" -- iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, saññā paṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco abhijjhalū hoti abhijjhāsahagatāya saññāya viharati, vyapādavā hoti vyāpādasahagatāya saññāya viharati, vihesāvā hoti vihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco anabhijjhālū hoti anabhijjhāsahagatāya saññāya viharati, avyāpādavā hoti avyāpādasahagatāya saññāya viharati, avihesāvā hoti avihesāsahagatāya saññāya viharati. 
Evarūpaṃ, bhante, saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Saññāpaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c’ aññamaññaṃ saññāpaṭilābhan ti" -- iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
(052) "Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo diṭṭhipaṭilābho na sevitabbo. 
Yathārūpañ ca kho, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo diṭṭhipaṭilābho sevitabbo. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Na 'tthi dinnaṃ na 'tthi yiṭṭhaṃ, na 'tthi hutam na 'tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko na 'tthi paro loko, na 'tthi mātā na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, bhante, ekacco evaṃdiṭṭhiko hoti: Atthi dinnaṃ atthi yiṭṭhaṃ, atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipako, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Evarūpaṃ, bhante, diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
Diṭṭhipaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ diṭṭhipaṭilābhan ti iti yan taṃ vuttaṃ bhagavatā idam etaṃ paṭicca vuttaṃ. 
Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapatilābhan ti iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, atta-(053)bhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo attabhāvapaṭilābho na sevitabbo. 
Yathārupañ ca kho, bhante,attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Savyāpājjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, bhante, attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Avyāpajjhaṃ, bhante, attabhāvapaṭilābhaṃ abhinibbattayato parintiṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
"Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sariputta, imassa mayā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vittārena atthaṃ ājānāsi. 
"Kāyasamācāraṃ p’ ahaṃ, bhikkhave,duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etam paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
(054) Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Adinnādāyī kho pana hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātaṃ ādātā hoti. 
Kāmesu micchācārī kho pana hoti; yā tā māturakkhitā piturakkhitā bhāturakkhita bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṃ āpajjitā hoti. 
Evarūpaṃ, Sariputta, kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. 
Kathaṃrūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? 
Idha, Sāriputta, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti; yan taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṃkhātam na ādātā hoti. 
Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti; yā tā māturakkhitā piturākkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpasu cārittaṃ na āpajjitā hoti. 
Evarūpaṃ, Sāriputta, kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. "Kāyasamācāraṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ kāyasamācāran ti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
"Vacīsamācāraṃ p’ ahaṃ, bhikkhave, duvidhena (055) vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ vacīsamācāran ti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. 
Yathārūpañ ca kho, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. 
Kathaṃrūpaṃ, Sāriputta, vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? 
Idha, Sāriputta, ekacco musāvādī hoti sabhāgato vā . . . (&c. as above page 47, last line, to page 53 line 15) . . . "Attabhāvapaṭilābhaṃ p’ ahaṃ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c’ aññamaññaṃ attabhāvapaṭilābhan ti" iti yan taṃ vuttaṃ mayā idaṃ etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānami:-- "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvi-(056)dhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ. "Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttam Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, sotaviññeyyaṃ saddaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo sotaviññeyyo saddo na sevitabbo. 
Yathārūpañ ca kho, bhante, sotaviññeyaṃ saddhiṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo." Sotaviññeyyaṃ saddaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(057) evarūpo ghānaviññeyyo gandho na sevitabbo. 
Yathārūpañ ca kho, bhante, ghānaviññeyyaṃ gandhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
evarūpo ghānaviññeyyo gandho sevitabbo. "Ghānaviññeyyaṃ gandhaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Jivhāviññeyyaṃ rasaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, jivhāviñeyyaṃ rasaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo jivhāviññeyyo raso na sevitabbo. 
Yathārūpañ ca kho, bhante, jivhāviññeyyaṃ rasaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo jivhāviññeyyo raso sevitabbo. "Jivhāviññeyyaṃ rasaṃ p' ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo. 
Yathārūpañ ca kho, bhante, kāyaviññeyyaṃ phoṭṭhabbaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. "Kāyaviññeyyaṃ phoṭṭhabbaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Mavoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, 
(058) evarūpo manoviññeyyo dhammo na sevitabbo. 
Yathārūpañ ca kho, bhante, manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. "Manoviññeyyaṃ dhammaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vittārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cakkhuviññeyyaṃ rūpaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ . . . (&c. as above) . . . "Manoviññeyyaṃ dhammaṃ {p’ ahaṃ}, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṃ vuttaṃ mayā idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; gāmaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nigamaṃ p’ ahaṃ. 
Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; 
nagaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; janapadaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti. 
(059) Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca: Imassa kho ahaṃ, bhante, Bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ajānāmi:-- "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ Bhagavatā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, bhante, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ cīvaraṃ na sevitabbaṃ. 
Yathārūpañ ca kho, bhante, cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṃ cīvaraṃ sevitabbaṃ. "Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" 
iti yan taṃ vuttaṃ Bhagavatā idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi . . . etaṃ paṭicca vuttaṃ. 
"Gāmaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nigamaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Nagaraṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Janapadaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ. 
"Puggalaṃ p’ ahaṃ, Sāriputta, . . . etaṃ paṭicca vuttaṃ." Imassa kho ahaṃ, bhante, Bhagavatā, saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. 
Sādhu sādhu, Sāriputta; sādhu kho tvaṃ, Sāriputta, imassa mayā saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāsi. 
"Cīvaraṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevi-(060)tabbam pi asevitabbam pīti" iti kho pan’ etam vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yathārūpaṃ, Sāriputta, cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti . . . idam etaṃ paṭicca vuttaṃ. 
"Piṇḍapātaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
. . . idam etaṃ paṭicca vuttaṃ. 
Senāsanaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbaṃ asevitabbam pīti --pe-- evarūpaṃ senāsanaṃ na sevitabbaṃ --pe-- evarūpaṃ senāsanaṃ sevitabbaṃ -- pe -- evarūpo gāmo na sevitabbo --pe-- evarūpo gāmo sevitabbo --pe-- evarūpaṃ nagaraṃ na sevitabbaṃ --pe-- evarūpaṃ nagaraṃ sevitabbaṃ --pe-- evarūpo janapado na sevitabbo --pe-- evarūpo janapado sevitabbo --pe--. "Puggalaṃ p’ ahaṃ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan’ etaṃ vuttaṃ mayā. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Yathārūpam, Sāriputta, . . . idam etaṃ paṭicca vuttaṃ. 
Imassa kho, Sāriputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. 
Sabbe pi ce, Sāriputta, khattiyā imassa mayā saṃkhittena bhāsitassa evaṃ vittārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assa khattiyānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe pi ce, Sāriputta, brāhmaṇā -- pe2 -- vessā --pe-- sabbe pi ce, Sāriputta, suddā imassa maya saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sabbesānaṃ1 p’ assā suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi, Sāriputta, loko samārako sabbrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ, sadevakassa lokassa samārakassa sabbrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. 
(061) Idaṃ avoca Bhabavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
SEVITABBA-ASEVITABBASUTTAṂ CATUTTHAṂ. 
115. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhabavā etad avoca:-- Yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. 
Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggimukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātapānāni, -- evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato; ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato; ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. 
Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; 
sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo, anupasaggo paṇḍito. 
Na 'tthi, bhikkhave, paṇḍitato bhayaṃ, na 'tthi paṇḍitato upaddavo, na 'tthi paṇḍitato upasaggo. 
Tasmātiha, bhikkhave,paṇḍitā bhavissāma vīmaṃsakā ti6; evaṃ hi vo, bhikkhave,sikkhitabban ti. 
(062) Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
-- Kittāvatā nu kho, bhante, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti? 
Yato kho, Ānanda, bhikkhu, dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, Ānanda, paṇḍito bhikkhu vīmaṃsako ti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, bhikkhu dhātukusalo ti alaṃ vacanāyāti? 
Aṭṭhārasa kho imā, Ānanda, dhātuyo:-- Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; 
kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātūti. 
Imā kho, Ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Paṭhavīdhātu, āpodhātu, vāyodhātu, tejodhātu, ākāsadhātu, viññāṇadhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekhādhātu, avijjādhātu. 
Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Cha-y-imā, Ānanda, dhātuyo: Kāmadhātu, nekkhammadhātu, vyāpādadhātu, avyāpādadhātu, 
(063) vihesādhātu, avihesādhātu. 
Imā kho, Ānanda, dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Tisso imā, Ānanda, dhātuyo: Kāmadhātu, rūpadhātu, arūpadhātu. 
Imā kho, Ānanda, tisso dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Siyā pana, bhante, añño pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti? 
Siyā, Ānanda. 
Dve imā, Ānanda, dhātuyo: Saṃkhatā ca dhātu asaṃkhatā ca dhātu. 
Imā kho, Ānanda, dve dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, āyatanakusalo bhikkhūti alaṃ vacanāyāti? 
Cha kho pan’ imāni, Ānanda, ajjhattikabāhirāni āyatanāni: Cakkhuñ2 c’ eva rūpañ ca, sotañ ca saddo ca, ghānañ ca gandho ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbo ca, mano ca dhammā ca. 
Imāni kho, Ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati, ettāvatā kho, Ānanda, āyatanakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu evaṃ jānāti. 
Imasmiṃ sati, idaṃ hoti; imass’ uppādā idaṃ uppajjati: imasmiṃ asati, idaṃ na hoti; imassa nirodhā idaṃ nirujjhati;-- yadidaṃ avijjāpaccayā saṃkhārā, saṃkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā (064) bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā {sambhavanti}. 
Evam etassa kevalassa dukkhakkhandhassa samudayo hoti -- avijjāya tveva asesavirāganirodhā saṃkhāranirodho, saṃkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. 
Evam etassa kevalassa dukkhakkhandhassa nirodho hoti. 
Ettāvatā kho, Ānanda, paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti. 
Kittāvatā pana, bhante, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti? 
Idh', Ānanda, bhikkhu: Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ niccato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti: Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ niccato upagaccheyya, ṭhānam etaṃ vijjatīti pajānāti: Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṃkhāraṃ sukhato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci saṃkhāraṃ sukhato upagaccheyya, ṭhānaṃ etam vijjatīti pajānāti; Aṭṭhānaṃ etaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci dhammaṃ attato upagaccheyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano kiñci dhammaṃ attato upagaccheyya ṭhānaṃ etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ (065) diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya -- pe1 -- arahantaṃ jīvitā voropeyya2 --pe--; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto Tathāgatassa lohitaṃ uppādeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṃghaṃ bhindeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Thānañ ca kho etaṃ vijjati yaṃ puthujjano saṃghaṃ bhindeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ Satthāraṃ uddiseyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ puthujjano aññaṃ Satthāraṃ uddiseyya, thānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto Sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, n' etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ, ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ Sammāsambuddho uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavatī uppajjeyya, ṭhānam etaṃ vijjantīti pajānāti; Aṭṭhānam etaṃ anavakāso yam itthi arahaṃ assa Sammāsambuddho, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso arahaṃ assa Sammāsambuddho, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānām etaṃ anavakāso yaṃ itthi rājā assa cakkavattī, n’ etaṃ ṭhānaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Sakkattaṃ (066) kareyya, n’ taṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Sakkattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Mārattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Mārattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ itthi Brahmattaṃ kareyya, n’ etaṃ ṭhānaṃ vijjatīti, pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ puriso Brahmattaṃ kareyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritassa -- pe2 -- yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; Ṭhānāñ ca kho etaṃ vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānām etaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etaṃ vijjatīti pajānāti; Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritassa -- pe2 -- yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānāñ ca kho etaṃ vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etam vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggam lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yaṃ kāyaduccari-(067)tasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīduccaritasamaṅgī --pe-- yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Ṭhānañ ca kho etaṃ vijjati yam manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ ṭhānaṃ vijjatīti pajānāti; 
Thānañ ca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti; 
Aṭṭhānam etaṃ anavakāso yaṃ vacīsucaritasamaṅgī --pe-- yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya, n’ etaṃ {ṭhānaṃ} 
vijjatīti pajānāti; Ṭhānañ ca kho etaṃ vijjati yaṃ manosucaritasamaṅgī tannidāna tappaccayā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya, ṭhānam etaṃ vijjatīti pajānāti. 
-- Ettāvatā kho, Ānanda, ṭhānāṭṭhānakusalo bhikkhūti alaṃ vacanāyāti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
Acchariyaṃ, bhante; abbhuttaṃ, bhante. 
Konāmo ayaṃ, bhante, dhammapariyāyo ti? 
Tasmātiha tvaṃ, Ānanda, imaṃ dhammapariyāyaṃ Bahudhātuko ti pi naṃ dhārehi, Catuparivaṭṭo ti pi naṃ dhārehi, Dhammādāso ti pi naṃ dhārehi, Amatadundubhīti pi naṃ dhārehi, Anuttaro Saṃgāmavijayo ti pi naṃ dhārehīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUDHĀTUKASUTTAṂ PAÑCAMAṂ. 
(068) 116. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilismiṃ pabbate. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Passatha no tumhe, bhikkhave, etaṃ Vebhāraṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Vebhārassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Paṇḍavaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Paṇḍavassa pabbatassa aññā va samaññā ahosi añña paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Vepullaṃ pabbatan ti? 
Evaṃ, bhante, Etassa pi kho, bhikkhave, Vepullassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Gijjhakūṭaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Gijjhakūṭassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, imaṃ Isigiliṃ pabbatan ti? 
Evaṃ, bhante. 
Imassa kho, bhikkhave, Isigilissa pabbatassa esā va samaññā ahosi esā paññatti. 
Bhūtapubbaṃ, bhikkhave, pañca Paccekabuddhasatāni imasmiṃ Isigilismiṃ pabbate ciranivāsino ahesuṃ. 
Te imaṃ pabbataṃ pavisantā dissanti paviṭṭhā na dissanti. 
Tam enaṃ manussā disvā eva, āhaṃsu: Ayaṃ pabbato ime isī gilatīti Isigili Isigili tveva samaññā udapādi. 
Ācikkhissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; kittayissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; desissāmi, 
(069) bhikkhave, Paccekabuddhānaṃ nāmāni. 
Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Ariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi; Upariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tagarasikhī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Yasassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sudassano nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piyadassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Gandhāro nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piṇḍolo nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Upāsabho nāmā, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Nītho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tatho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sutavā nāma, bhikkhave, paccekabuddho inasmiṃ Isigilismiṃ ciranivāsī ahosi; Bhāvitatto nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi. 
Ye sattasārā anighā nirāsā paccekam ev’ ajjhagamuṃ subodhiṃ, Tesaṃ visallānaṃ naruttamānaṃ nāmāni me kittayato suṇātha. 
Ariṭṭho Upariṭṭho Taggarasikhī Yasassī Sudassano Piyadassī ca buddho Gandhāro Piṇḍolo Upāsabho ca Nītho Tatho Sutavā Bhāvitatto (070) Sumbho Subho Methulo Aṭṭhamo ca Athassumegho Anigho Sudāṭho 
Paccekabuddhā bhavanettikhīṇā Hiṅgū ca Hiṅgo ca mahānubhāvā Dve Jālino munino Aṭṭhako ca atha Kosalo buddho atho Subāhu 
Upanemi so Nemi so Santacitto sacco tatho virajo paṇḍito ca 
Kāḷūpakāḷā Vijito Jito ca Aṅgo ca Paṅgo ca Gutijjito ca. 
Passī jahī upadhiṃ dukkhamūlaṃ Aparājito Mārabalaṃ ajesi. 
Satthā Pavattā Sarabhaṅgo Lomahaṃso Uccaṅgamāyo Asito Ānāsavo Manomayo mānacchido ca Bandhumā Tadādhimutto vimalo ca Ketumā Ketuṃbarāgo ca Mātaṅgo Ariyo ath’ Accuto Accutagāma-- Byāmako Sumaṅgalo Dabbilo Supatiṭṭhito Asayho Khemābhirato ca Sorato 
Durannayo Saṃgho atho pi Ujjayo aparo munī Sayho anomanikkamo 
Ānanda-Nando Upanando dvādasa Bhāradvājā antimadehadhārī Bodhi-Mahānāmo atho pi uttaro kesī sikhī sundaro Bhāradvājo Tissūpatissā bhavabandhanacchidā Upasīdarī taṇhacchido ca Sīdarī Buddho ahu Maṅgalo vītarāgo Usabh’ acchidā jāliniṃ dukkhamūlaṃ 
Santaṃ padaṃ ajjhagam’ Upaṇīto Uposatho Sundaro Saccanāmo Jeto Jayanto Padumo Uppalo ca Padumuttaro Rakkhito Pabbato ca (071) Mānatthaddho Sobhito Vītarāgo Kaṇho ca Buddho suvimuttacitto. 
Ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā. 
Te sabbasaṅgātigate mahesī parinibbute vandatha appameyye ti. 
ISIGILISUTTAṂ CHATTHAṂ. 
117. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissamīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Katamo ca, bhikkhave, ariyo sammāsamādhi sa-upaniso saparikkhāro? 
Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. 
Yā kho, bhikkhave, imehi sattaṅgehi cittassa ekaggatā parikkhatā, ayaṃ vuccati, bhikkhave, ariyo sammāsamādhi sa-upaniso iti pi, saparikkhāro iti pi. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchādiṭṭhiṃ: Micchāditthīti pajānāti, sammādiṭṭhiṃ: 
Sammādiṭṭhīti pajānāti. 
Sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchādiṭṭhi? 
Na 'tthi dinnaṃ, na 'tthi yiṭṭhaṃ, na 'tthi hutaṃ, na ’ tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na 'tthi ayaṃ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na (072) 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, micchādiṭṭhi. 
Katamā ca, bhikkhave, sammādiṭṭhi? 
Sammādiṭṭhiṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiya upadhivepakkā? 
Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; ayaṃ, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgā, -- ayaṃ, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. 
Yo micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya, sāssa hoti sammāvāyāmo. 
So sato micchādiṭṭhiṃ pajahati, sato sammādiṭṭhiṃ upasampajja viharati; sāssa hoti sammāsati. 
Itissime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāsaṃkappaṃ: Micchāsaṃkappo ti pajānāti, sammāsaṃkappaṃ: Sammāsaṃkappo ti pajānāti -- sā 'ssa hoti (073) sammādiṭṭhi. 
Katamo ca, bhikkhave, micchāsaṃkappo? 
Kāmasaṃkappo, vyāpādasaṃkappo, vihiṃsāsaṃkappo, ayaṃ, bhikkhave, micchāsaṃkappo. 
Katamo ca, bhikkhave, sammāsaṃkappo? 
Sammāsaṃkappaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave,sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko? 
Nekkhammasaṃkappo, avyāpādasaṃkappo avihiṃsāsaṃkappo, -- ayaṃ, bhikkhave sammāsaṃkappo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo? 
Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṃ bhāvayato takko vitakko saṃkappo appanāvyappanā cetaso abhiniropanā vācāsaṃkhāro, ayaṃ, bhikkhave, sammāsaṃkappo ariyo anāsavo lokuttaro maggaṅgo. 
So micchāsaṃkappassa pahānāya vāyamati sammāsaṃkapassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāsaṃkappaṃ pajahati, sato sammāsaṃkappaṃ upassampajja viharati. 
sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāsaṃkappaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi sammāvāyāmo sammāsati. 
Tatra, bhikkhave,sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchāvācaṃ: Micchāvācā ti pajānāti; sammāvācaṃ: 
Sammāvācā ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamā ca, bhikkhave, micchāvācā? 
Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo;-- ayaṃ, bhikkhave, micchāvācā. 
Katamā ca, bhikkhave, sammāvācā? 
Sammāvācaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkhā; atthi, 
(074) bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
Katamā ca, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā? 
Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, -- ayaṃ, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā. 
Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhi pi vacīduccaritehi ārati virati paṭivirati veramaṇī, -- ayaṃ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. 
So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchāvācaṃ pajahati, sato sammāvācaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchākammantaṃ: Micchākammanto ti pajānāti; sammākammantaṃ: Sammākammanto ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchākammanto? 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, -- ayaṃ, bhikkhave, micchākammanto. 
Katamo ca, bhikkhave, sammākammanto? 
Sammākammantaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko? 
Atthi, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; ayaṃ, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi pi kāyaduccaritehi ārati virati paṭivirati veramaṇī; ayaṃ bhikkhave, sammākammanto (075) ariyo anāsavo lokuttaro maggaṅgo. 
So micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchākammantaṃ pajahati, sato sammākammantaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: 
sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Micchā-ājīvaṃ: Micchā-ājīvo ti pajānāti; sammā-ājīvaṃ: 
Sammā-ājīvo ti pajānāti; sā 'ssa hoti sammādiṭṭhi. 
Katamo ca, bhikkhave, micchā-ājīvo? 
Kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigiṃsanatā, -- ayaṃ, bhikkhave, micchā-ājīvo. 
Katamo ca, bhikkhave, sammā-ājīvo? 
Sammā-ājīvaṃ p’ ahaṃ, bhikkhave, dvayaṃ vadāmi. 
Atthi, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
Katamo ca, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko? 
Idha, bhikkhave, ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti; ayaṃ, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko. 
Katamo ca, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo? 
Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchā-ājīvā ārati virati paṭivirati veramaṇī; ayaṃ, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. 
So micchā-ājīvassa pahānāya vāyamati sammā-ājīvassa upasampadāya; so 'ssa hoti sammāvāyāmo. 
So sato micchā-ājīvaṃ pajahati, sato sammā-ājīvaṃ upasampajja viharati; sā 'ssa hoti sammāsati. 
Itissime tayo dhammā sammā-ājīvaṃ anuparidhāvanti anuparivattanti, seyyathīdaṃ: sammādiṭṭhi, sammāvāyāmo, sammāsati. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
(076) Sammādiṭṭhissa, bhikkhave, sammāsaṃkappo pahoti; 
sammāsaṃkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahoti; sammāsamādhissa sammāñāṇaṃ pahoti; sammāñāṇassa sammāvimutti pahoti. 
Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekho paṭipado dasaṅgasamannāgato arahā hoti. 
Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti. 
Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti? 
Sammādiṭṭhissa bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; 
ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsaṃkappassa, bhikkhave, micchāsaṃkappo nijjiṇṇo hoti4; ye ca micchāsaṃkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti; sammāsaṃkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammākammantapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammā-ājīvassa, bhikkhave, micchā-ājīvo nijjiṇṇo hoti; ye ca micchā-ājīvapaccayā aneke (077) pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammā-ājīvapaccayā aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇā hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāñāṇassa, bhikkhave, micchāñāṇaṃ nijjiṇṇaṃ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. 
Iti, kho, bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā. 
Mahācattārīsako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā, imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Sammādiṭṭhiñ ce bhavaṃ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāsaṃkappañ ce bhavaṃ (078) garahati, ye ca micchāsaṃkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Sammāvācañ ce bhavaṃ garahati, ye cā . . . pāsaṃsā. 
Sammākammantañ ce . . . pāsaṃsā. 
Sammā-ājīvañ ce . . . pāsaṃsā. 
Sammāvāyāmañ ce . . . pāsaṃsā. 
Sammāsatiñ ce . . . pāsaṃsā. 
Sammāsamādhiñ ce . . . pāsaṃsā. 
Sammāñāṇañ ce . . . pāsaṃsā. 
Sammāvimuttiñ ce bhavaṃ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭhe va dhamme ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Ye pi te, bhikkhave, ahesuṃ Okkalā Vassa-Bhaññā ahetuvādā akiriyavādā natthikavādā, te pi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ na paṭikkositabbaṃ maññeyyuṃ. 
Taṃ kissa hetu? 
Nindābyārosa-upārambhabhayā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
MAHĀCATTĀRĪSAKASUTTAṂ SATTAMAṂ. 
118. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Savatthiyaṃ viharati Pubbārāme Migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, -- āyasmatā ca Sāriputtena, āyasmatā ca Mahā-Moggallānena, āyasmatā ca Mahā-Kassapena, āyasmatā ca Mahā-Kaccāyanena, āyasmatā ca Mahā-Koṭṭhitena, āyasmatā ca MahāKappinena, āyasmatā ca Mahā-Cundena, āyasmatā ca (079) Anuruddhena, āyasmatā ca Revatena, āyasmatā ca Ānandena, -- aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā annusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Āraddho 'smi, bhikkhave, imāya paṭipadāya, āraddhacitto 'smi, bhikkhave, imāya paṭipadāya. 
Tasmātiha, bhikkhave, bhiyyosomattāya viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, idh’ evāhaṃ Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissāmīti. 
Assosuṃ kho jānapadā bhikkhū: Bhagavā kira tatth’ eva Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissatīti. 
Te ca jānapadā bhikkhū Sāvatthiṃ osaranti Bhagavantaṃ dassanāya. 
Te ca therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti; appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārisam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā (080) uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Apalāpā 'yaṃ, bhikkhave, parisā, nippalāpā 'yaṃ, bhikkhave, parisā, suddhā, sāre patiṭṭhitā. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yam, bhikkhave, parisā yathārūpā parisā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo: Anuttaraṃ puññakkhettaṃ lokassāti. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ. 
Tathārūpo ayaṃ, bhikkhave bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā, yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yaṃ, bhikkhave, parisā. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā; 
-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā (081) dukkhass’ antaṃ karissanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā;-- evarūpā pi, bhikkhave,santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ sammappadhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ iddhipādānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ indriyānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave,bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ balānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe sattanaṃ bojjhaṅgānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave,{santi bhikkhū 
imasmiṃ bhikkhūsaṃgheṣanti bhikkhave,} bhikkhū imasmiṃ bhikkhusaṃghe ariyassa aṭṭhaṅgikassa maggassā bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, imasmiṃ bhikkhusaṃghe mettābhāvanānuyogam anuyuttā viharanti; -- evarūpā pi, bhikkhave, santi bhikkhū (082) imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe karuṇābhavanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe muditābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe upekhābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe asubhabhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe aniccasaññābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe ānāpānasatibhāvanānuyogam anuyuttā viharanti. 
Ānāpānasati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā; 
ānāpānasati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti; cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti; satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā? 
Kathaṃ mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upatthapetvā. 
So sato va assasati, sato passasati; 
dīghaṃ vā assasanto: Dīghaṃ passasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti-pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissamīti sikkhati; Pītipaṭisaṃvedī assasissāmītī sikkhati; Pītipaṭisaṃvedī passasissāmīti sikkhati; Sukhapaṭisaṃvedī assasis-(083)sāmīti sikkhati; Sukhapaṭisaṃvedī passasissāmīti sikkhati; 
Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati; Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati; Cittapaṭisaṃvedī assasissāmīti sikkhati; Cittapaṭisaṃvedī passasissāmīti sikkhati; Abhippamodayaṃ cittaṃ assasissāmīti sikkhati; Abhippamodayaṃ cittaṃ passasissāmītī sikkhati; 
Samādahaṃ cittaṃ assasissāmīti sikkhati; Samādahaṃ cittaṃ passasissāmīti sikkhati; Vimocayaṃ cittaṃ assasissāmīti sikkhati; Vimocayaṃ cittaṃ passasissāmīti sikkhati; 
Aniccānupassī assasissāmīti sikkhati; Aniccānupassī passasissāmīti sikkhati; Virāgānupassī assasissāmīti sikkhati; 
Virāgānupassī passasissāmīti sikkhati; Nirodhānupassī assasissāmīti sikkhati; Nirodhānupassī passasissāmīti sikkhati; 
Paṭinissaggānupassī assasissāmīti sikkhati; Paṭinissaggānupassī passasissāmīti sikkhati;-- evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? 
Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati;-- kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Kāyesu kāyaññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. 
Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, 
(084) bhikkhu: Pītipaṭisaṃvedī assasissāmīti sikkhati, Pītipaṭisaṃvedī passasissāmīti sikkhati, Sukhapaṭisaṃvedī assasissāmīti sikkhati, Sukhapaṭisaṃvedī passasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati;-- vedanāsu vedanānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Vedanāsu vedanāññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. 
Tasmātiha, bhikkhave, vedanāsu vedānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Cittapaṭisaṃvedī assasissāmīti sikkhati, Cittapaṭisaṃvedī passasissāmīti sikkhati, Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, Abhippamodayaṃ cittaṃ passasissāmīti sikkhati, Samādahaṃ cittaṃ assasissāmīti sikkhati, Samādahaṃ cittaṃ passasissāmīti sikkhati, Vimocayaṃ cittaṃ assasissāmīti sikkhati, Vimocayaṃ cittam passasissāmīti sikkhati; 
-- citte cittānupassī, bhikkhave,tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṃ vadāmi. 
Tasmātiha, bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampājāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Aniccānupassī assasissāmīti sikkhati, Aniccānupassī passasissāmīti sikkhati, Virāgānupassī . . ., Nirodhānupassī . . ., Paṭinissagānupassī assasissāmīti sikkhati, Paṭinissaggānupassī passasissāmīti sikkhati, -- dhammesu dhammānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
So yaṃ taṃ abhijjhādomanas-(085)sānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. 
Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti. 
Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? 
Yasmiṃ samaye, bhikkhave,bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, -- upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati, tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa upajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati (086) pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhuno tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu --pe-- citte1 --pe-- dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicaya-(087)sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa uppajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye, bhikkhave, bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmim samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā, evaṃ bahulīkatā satta sambojjhaṅge paripūrenti. 
(088) Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā? 
Kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti? 
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; dhammavicayasambojjhaṅgaṃ bhāveti -- pe1 -- viriyasambojjhaṅgaṃ bhāveti --pe-- pītisambojjhaṅgaṃ bhāveti --pe-- passaddhisambojjhaṅgaṃ bhāveti --pe-- samādhisambojjhaṅgaṃ bhāveti --pe-- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā, evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ĀNĀPĀNASATISUTTAṂ AṬṬHAMAṂ. 
119. Evam me sataṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayaṃ antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā ti. 
Ayañ ca h’ idaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha kho Bhabavā sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
(089) Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulikatā mahapphalā vuttā mahānisaṃsā ti. 
Ayaṃ no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto ti. 
Kathaṃ bhāvitā ca, bhikkhave, kāyagatā sati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati sato passasati. 
Dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu gacchanto vā Gacchāmīti pajānāti; ṭhito vā Thito 'mhīti pajānāti; nisinno vā Nisinno 'mhīti pajānāti; sayāno vā Sayāno 'mhīti pajānāti; 
yathā yathā vā pan’ assa kāyo paṇihito hoti, tathā tathā naṃ pajānāti. 
Tassa evaṃ appamattasa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam evā cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(090) Puna ca paraṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave; bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Seyyathāpi, bhikkhave, ubhato mukhā mūtoḷī pūrā nānāvihitassa dhaññassa seyyathīdaṃ, -- sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ; tam enaṃ cakkhumā puriso muñcitvā paccavekkheyya: Ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā ti;-- evam eva kho, bhikkhave, imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(091) Puna ca paraṃ, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭibhajitvā nisinno assa, -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhaveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ; 
so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tessa eva, appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ sataṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvaṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ; so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(092) Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikasaṃkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ apagatamaṃsalohitam nahārusambandhaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni aṭṭhikāni puñjakajātāni aṭṭhikāni terovassikāni pūtīni cuṇṇakajātāni. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tassa evam appamattassa . . . kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, dakkho nahāpako vānahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniyapiṇḍī snehānugatā snehapparetā santarabāhirā phutā snehena, na ca paggharinī; -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ vivekajena pītisu-(093)khena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samadhijena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, udakarahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass' āyamukhaṃ, na pacchimāya disāya udakass’ āyumukhaṃ, na uttarāya disāya udakass’ āyumukhaṃ, na dakkhiṇāya disāya udakass’ āyumukhaṃ, devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake samvaddhāni udakā 'nuggatāni antonimug-(094)gaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, {nāssa kiñci} 
sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā vārinā apphutaṃ assa;-- evaṃ eva kho, bhikkhave, bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsam pārupitvā nisinno assa, nāssa kiñci sabbāvato odātena vatthena apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuto antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Yassa kassaci, bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso garukaṃ silāguḷaṃ allamattikāpuñje pakkhipeyya, taṃ kim maññatha, bhikkhave? 
Api nu taṃ garukaṃ silāguḷaṃ allamattikāpuñje labhetha otāran ti? 
Evam, bhante. 
(095) Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇam. 
Seyyathāpi, bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ kim maññatha, bhikkhave? 
Api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhito, atha puriso āgaccheyya udakabhāraṃ ādāya; taṃ kim maññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake pakkhipeyya; 
taṃ kim maññatha, bhikkhave? 
Api nu taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake labhetha otāran ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkata, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ (096) kim maññatha, bhikkhave? 
Api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo; pātukareyyāti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya;-- {taṃ} kim māññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā1-sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pānuṇāti sati sati-āyatane. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tam enaṃ balavā puriso yato yato āvajjeyya, -- āgaccheyya udakan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane, Seyyathāpi same bhūmibhāge caturassā pokkharaṇī aḷībaddhā pūrā udakassa samatittikā kākapeyyā, tam enaṃ balavā puriso yato yato āḷiṃ muñceyya,7 -- āgaccheyya udakan ti? 
(097) Evam bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane. 
Seyyathāpi, bhikkhave, subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam enaṃ dakkho yogācariyo assa -- dammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ sāreyya; -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati-āyatane. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā. 
Katame dasa? 
Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. 
Bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. 
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānan tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhamma-(098)sukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Anekavihitaṃ iddhividhaṃ paccanubhoti, -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃmadhiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti. 
Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca. 
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti;-- sarāgaṃ vā cittaṃ Sarāgaṃ cittan ti pajānāti, vītarāgaṃ va cittaṃ Vītarāgaṃ cittan ti pajānāti, sadosaṃ vā cittaṃ Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ Vītadosaṃ cittan it pajānāti, samohaṃ vā cittaṃ Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ Amahaggataṃ cittan ti pajānāti. 
sa-uttaraṃ vā cittaṃ Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittam Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ Avimuttaṃ cittan ti pajānāti Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekam (099) pi jātim dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā ti. 
Idam avoca Bhagavā. 
Attamana te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
KĀYAGATĀSATISUTTAṂ NAVAMAṂ. 
120. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Saṃkhāruppattiṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ (100) bhāveti; tassa te saṃkhārā ca vihāro1 c’ evaṃ bhāvitā bahulīkatā tatr’ uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā --pe-- gahapatimahāsālānaṃ vā sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca evaṃ bhāvitā evaṃ bahulīkatā tatr' uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Tāvatiṃsā devā --pe-- Yāmā devā -- pe3 -- Tusitā devā --pe-- Nimmānaratī devā --pe-- Paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya saman-(101)nāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Sahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Sahasso, bhikkhave, Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Sahasso Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: 
Aho vatāhaṃ kāyassa bhedā parammaraṇā Sahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dvisahasso Brahmā --pe-- Tisahasso Brahmā --pe-- Catusahasso Brahmā --pe-- Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Pañcasahasso pi, bhikkhave, Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍam hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Pañcasahasso Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Pañcasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti --pe-- sīlena --pe-- sutena --pe-- cāgena -- pe1 -- paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dasasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Dasasahasso, bhikkhave, Brahmā dasasahassīlokadhātuṃ pharitvā (102) adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca virocati ca, evam eva kho, bhikkhave, Dasasahasso Brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Dasasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Satasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Satasahasso, bhikkhave, Brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, nekkhaṃ jambonadaṃ dakkhakammāraputta-ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsati ca tapati ca virocati ca, evam eva kho, bhikkhave, Satasahassassa Brahmuno satasahassīlokadhātuṃ pharitvā . . . viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Satasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So tam cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya sammannāgato hoti. 
Tassa sutaṃ hoti: Abhā devā --pe-- Parittābhā devā; Appamāṇābhā devā; Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Subhā devā; 
Parittasubhā devā; Appamāṇasubhā devā; Subhakiṇṇā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . (103) Tassa sutaṃ hoti: Vehapphalā devā; Avihā devā; Atappā devā; Sudassī devā; Akaniṭṭhā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Akaniṭṭhānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya.. 
paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Viññāṇañcāyatanūpagā devā; Ākiñcāyatanūpagā devā; Nevasaññānāsāññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa evaṃ hoti. 
Aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan ti. 
So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ayam, bhikkhave, bhikkhu na katthaci uppajjati na kuhiñci uppajjatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAṂKHĀRUPPATTISUTTAṂ DASAMAṂ. 
ANUPADAVAGGO DUTIYO.