You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
122. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kapilavatthuṃ piṇḍāya pāvisi. 
Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Kāḷakhemakassa Sakkassa vihāro ten’ upasaṃkami divāvihārāya. 
Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni honti. 
Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni (110) senāsanāni paññattāni; disvāna Bhagavato etad ahosi: 
Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. I Sambahulā nu kho idha bhikkhū viharantīti? 
Tena kho pana samayena āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ Ghaṭāya-Sakkassa vihāre cīvarakammaṃ karoti. 
Atha kho Bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yena Ghaṭāya-Sakkassa vihāro ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Sambahulāni kho, Ānanda, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. 
Sambahulā nu kho ettha bhikkhū viharantīti? 
Sambahulāni, bhante, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni; sambahulā ettha bhikkhū viharanti. 
Cīvarakārasamayo no, bhante, vattatīti. 
Na kho, Ānanda, bhikkhu sobhati saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- n’ etaṃ ṭhānaṃ vijjati. 
Yo ca kho so, Ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṃkhaṃ, yan taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, -- ṭhānam etaṃ vijjati. 
So vat', Ānanda, bhikkhu saṃgaṇikārāmo saṃgaṇikārato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- n’ etaṃ ṭhānaṃ vijjati: Yo ca kho so, Ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ (111) cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppan ti, -- ṭhānam etaṃ vijjati. 
Nāhaṃ, Ānanda, ekaṃ rūpam pi samanupassāmi, yattha rattassa yatthābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 
Ayaṃ kho pan',3 Ānanda, vihāro Tathāgatena abhisambuddho, yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharituṃ. 
Tatra ce, Ānanda, Tathāgataṃ iminā vihārena viharantaṃ bhavanti upasaṃkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā, -- tatr', Ānanda, Tathāgato vivekaninnen’ eva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammabhiratena byantibhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṃyuttaṃ yeva kathaṃ kattā hoti. 
Tasmātih', Ānanda, bhikkhu ce pi ākaṅkheyya: Ajjhattaṃ suññataṃ upasampajja vihareyyan ti, ten', Ānanda, bhikkhunā ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
Kathāñ ca, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati? 
Idh' Ānanda, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukham paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ -- tatiyajjhānaṃ -- catutthajjhānaṃ upasampajja viharati. 
Evaṃ kho, Ānanda, bhikkhu ajjhattam eva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati. 
(112) So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: 
Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. 
Itiha tattha sampajāno hoti. 
Ten', Ānanda, bhikkhunā tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam eva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. 
So ajjhattaṃ suññataṃ manasikaroti; tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evam pajānāti: Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
So bahiddhā suññataṃ manasikaroti; so ajjhattabahiddhā suññataṃ manasikaroti; so āṇañjaṃ manasikaroti; tassa āṇañjaṃ manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Āṇañjaṃ kho me manasikaroto āṇañje cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati, so caṅkamati: Evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā (113) anvāssavissantīti,1 -- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati so tiṭṭhati: Evaṃ maṃ tiṭṭhantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti; 
-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno, iminā vihārena viharato nisajjāya cittaṃ namati, so nisīdati: 
Evaṃ maṃ nisinnaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati, so sayati: Evaṃ maṃ sayantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato bhāsāya cittaṃ namati, so: Yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, -- seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti evarūpiṃ kathaṃ na kathessāmīti. 
Itiha tattha sampajāno hoti. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpiṃ kathaṃ kathessāmīti. 
Itiha tattha sampajāno hoti. 
Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato (114) vitakkāya cittaṃ namati, so: Ye 'me vitakkā hīnā gammā pothujjanikā anariyā anatthasaṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti, -- seyyathīdaṃ: kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke na vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Ye ca kho ime, Ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathīdam:-- nekkhammavitakko abyāpādavitakko avihiṃsāvitakko iti evarūpe vitakke vitakkessāmīti;-- itiha tattha sampajāno hoti. 
Pañca kho ime, Ānanda, kāmaguṇā. 
Katame pañca? 
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭha kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Ānanda, pañca kāmaguṇā. 
Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ: Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti? 
Sace, Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: 
Atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so appahīno ti. 
Itiha tattha sampajāno hoti. 
Sace pan', Ānanda, bhikkhu paccavekkhamāno evaṃ pajānāti: Na 'tthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāro ti, -- evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so me pahīno ti. 
Itiha sampajāno hoti. 
Pañca kho 'me, Ānanda, upādānakkhandhā. 
Yattha bhikkhunā udayabyayānupassinā vihātabbaṃ. 
Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthagamo; iti vedanā iti (115) vedanāya samudayo iti vedanāya atthagamo; iti saññā . . .; iti saṃkhārā . . .; iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti. 
Tassa imesu pañcasu upādānakkhandhesu udayabyayānupassino viharato yo pañcas’ upādānakkhandhesu asmimāno so pahīyati. 
Evaṃ santam etaṃ, Ānanda, bhikkhu evaṃ pajānāti: Yo kho me pañcas' upādānakkhandhesu asmimāno, so me pahīno ti. 
Itiha tattha sampajāno hoti. 
Ime kho te, Ānanda, dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā Taṃ kiṃ maññasi, Ānanda? 
Kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ api {payujjamāno} ti? 
Bhagavaṃ-mūlakā no, bhante, dhammā Bhagavaṃnettikā Bhagavaṃ-paṭisaraṇā; sādhu vata, bhante, Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantīti. 
Na kho, Ānanda, arahati sāvako satthāraṃ anubandhituṃ yadidaṃ suttaṃ geyyaṃ veyyākaraṇassa hetu. 
Taṃ kissa hetu? 
Dīgharattassa hi vo, Ānanda, dhammā sutā dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā. 
Yā ca kho ayaṃ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, 
-- seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, -- evarūpiyā kho, Ānanda, kathāya hetu arahati sāvako satthāraṃ anubandhituṃ api payujjamāno. 
Evaṃ sante kho, Ānanda, ācariyūpaddavo hoti; evaṃ sante antevāsūppadavo hoti; evaṃ sante brahmacariyūpaddavo hoti. 
Kathañ c', Ānanda, ācariyūpaddavo hoti? 
Idh' Ānanda, ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ (116) vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto ācariyo; ācariyūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, ācariyūpaddavo hoti. 
Kathañ c', Ānanda, antevāsūpaddavo hoti? 
Tass’ eva kho pan', Ānanda, satthu sāvako tassa satthu vivekam anubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaram giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, upadduto antevāsī; antevāsupaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, antevāsūpaddavo hoti. 
Kathañ c', Ānanda, brahmacariyūpaddavo hoti? 
Idh', Ānanda, Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca na mucchati kāmayati na gedhiṃ āpajjati na (117) āvaṭṭati bāhullāya. 
Tass’ eva kho pan', Ānanda, Satthu sāvako tassa Satthu vivekam anuyutto brūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c’ eva jānapadā ca; 
so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca mucchati kāmayati gedhiṃ āpajjati āvaṭṭati bāhullāya. 
Ayaṃ vuccat', Ānanda, uppadduto brahmacārī; 
brahmacārūpaddavena avadhiṃsu naṃ pāpakā akusalā dhammā saṃkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. 
Evaṃ kho, Ānanda, brahmacārūpaddavo hoti. 
Tatr', Ānanda, yo c’ evāyaṃ ācariyūpaddavo yo ca antevāsūpaddavo ayan tehi brahmacārūpaddavo dukkhavipākataro c’ eva kaṭukavipākataro ca api ca vinipātāya saṃvattati. 
Tasmātiha maṃ, Ānanda, mittavatāya samudācaratha, mā sapattavatāya; taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā na sussūsanti na sotaṃ odahanti aññaṃ cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya. 
Kathañ c', Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya? 
Idh', Ānanda, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā sussūsanti sotaṃ odahanti na aññaṃ cittaṃ upaṭṭhapenti na vokkamma ca satthu sāsanā vattanti. 
Evaṃ kho, Ānanda, satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya. 
Tasmā-(118)tiha maṃ, Ānanda, mittavatāya samudācaratha mā sapattavatāya. 
Taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. 
Na vo ahaṃ, Ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte; niggayha niggayhāhaṃ, Ānanda, vakkhāmi, pavayha pavayha. 
Yo sāro so ṭhassatīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSUÑÑATASUTTAṂ DUTIYAṂ.