You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
125. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Aciravato samaṇuddeso Araññakuṭikāyaṃ viharati. 
Atha kho Jayaseno rājakumāro jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno, yena Aciravato samaṇuddeso ten' upasaṃkami, upasaṃkamitvā Aciravatena samaṇuddesena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca:-- Sutam me tam, bho Aggivessana: Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Evam etaṃ, rājakumāra; evam etaṃ, rājakumāra. 
Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Sādhu me bhavaṃ Aggivessano yāthāsutaṃ yathāpariyattaṃ dhammaṃ desetīti. 
Na kho te ahaṃ. 
rājakumāra, sakkomi yathāsutaṃ yathāpariyattaṃ dhammaṃ desetuṃ. 
Ahañ carahi te, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ deseyyaṃ; tvañ ca me bhāsitassa atthaṃ na ājāneyyāsi. 
So mam’ assa kilamatho, sā mam’ assa vihesā ti. 
(129) Desetu maṃ bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Appeva nām’ {ahaṃ} bhoto Aggivessanassa bhāsitassa atthaṃ ājāneyyan ti. 
Deseyyaṃ kho te ahaṃ, rājakumāra, yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, icc'1 etaṃ kusalaṃ; no ce me tvaṃ bhāsitassa atthaṃ ājāneyyāsi, yathāsake tiṭṭheyyāsi; na maṃ tattha uttariṃ paṭipuccheyyāsīti. 
Desetu me bhavaṃ Aggivessano yathāsutaṃ yathāpariyattaṃ dhammaṃ. 
Sace ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, icc’ etaṃ kusalaṃ; no ce ahaṃ bhoto Aggivessanassa bhāsitassa atthaṃ ājānissāmi, yathāsake tiṭṭhissāmi; nāhaṃ tattha bhavantaṃ Aggivessanaṃ uttariṃ paṭipucchissāmīti. 
Atha kho Aciravato samaṇuddeso Jayasenassa rājakumārassa yathāsutaṃ yathāpariyattaṃ dhammaṃ desesi. 
Evaṃ vutte Jayaseno rājakumāro Aciravataṃ samaṇuddesaṃ etad avoca: Aṭṭhānam etaṃ, bho Aggivessana, anavakāso yaṃ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. 
Atha kho Jayaseno rājakumāro Aciravatassa samaṇuddesassa aṭṭhānañ ca anavakāsañ ca pavedetvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Aciravato samaṇuddeso, acirapakkante Jayasene rājakumāre, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Aciravato samaṇuddeso yāvatako ahosi Jayasenena rājakumārena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Aciravataṃ samaṇuddesaṃ etad avoca:-- Taṃ kut’ ettha, Aggivessana, labbhā? 
Yan taṃ nekkhammena ñātabbaṃ, nekkhammena daṭṭhabbaṃ, nekkhammena pattabbaṃ, nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapa-(130)riyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi 'ssu, Aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā: dve hatthidammā vā assadammā vā godammā vā adantā avinītā. 
Taṃ kim maññasi, Aggivessana? 
Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā dantakāraṇaṃ gaccheyyaṃ, dantā va dantabhūmiṃ sampāpuṇeyyun ti? 
Evam, bhante. 
Ye pan’ ete dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṃ gaccheyyaṃ, adantā va dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti? 
No h’ etaṃ, bhante. 
Evam eva kho, Aggivessana, yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Aggivessana, gāmassa vā nigamassa vā avidūre mahā pabbato; tam enaṃ dve sahāyakā tamhā gāmā vā nighā mā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten’ upasaṃkameyyuṃ, upasaṃkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataṃ āroheyya; 
tam enaṃ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaṃ sahāyakaṃ evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Aṭṭhānaṃ kho etaṃ, 
(131) samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
Tam enaṃ uparipabbate ṭhito sahāyako heṭṭhāpabbatapādaṃ orohitvā taṃ sahāyakaṃ bāhāya gahetvā uparipabbataṃ āropetvā muhuttaṃ assāsetvā evaṃ vadeyya: Yaṃ, samma, kiṃ tvaṃ passasi uparipabbate ṭhito ti? 
So evaṃ vadeyya: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: Idān’ eva kho te, samma, bhāsitaṃ mayaṃ evaṃ ājānāma: Aṭṭhānaṃ kho etaṃ, samma, anavakāso yaṃ tvaṃ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
Idān' eva ca pana te bhāsitaṃ mayaṃ evaṃ ājānāma: Passāmi kho ahaṃ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṃ . . . pokkharaṇirāmaṇeyyakan ti. 
So evaṃ vadeyya: 
Tathā hi panāhaṃ, samma, iminā mahatā pabbatena āvaṭo daṭṭheyyaṃ nāddasan ti. 
Evam eva kho ato mahantatarena kho. 
Aggivessana, avijākhandhena Jayaseno rājakumāro āvaṭo nivuṭo ovuṭo pariyonaddho. 
So vata yan taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n’ etaṃ ṭhānaṃ vijjati. 
Sace kho taṃ, Aggivessana, Jayasenassa rājakumārassa ime dve upamā paṭibhāseyyuṃ, anacchariyaṃ te Jayaseno rājakumāro pasīdeyya pasanno ca te passannākāraṃ kareyyāti. 
Kuto pana maṃ, bhante, Jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi Bhagavantan ti? 
(132) Seyyathāpi, Aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṃ āmanteti: Tvaṃ, samma nāgavanika, rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhāhīti. 
Evaṃ devāti kho, Aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṃ abhiruhitvā nāgavanaṃ pavisitvā āraññakaṃ nāgaṃ atipassitvā rañño nāgassa gīvāya upanibandhati; tam enaṃ rañño nāgo abbhokāsaṃ nīharati; ettāvatā ca kho, Aggivessana, āraññako nāgo abbhokāsaṃ gato hoti; etagedhā hi, Aggivessana, āraññako nāgo yadidaṃ nāgavanaṃ; tam enaṃ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; Abbhokāsagato kho, deva, āraññako nāgo ti; 
tam enaṃ rājā khattiyo muddhāvasitto hatthidamakaṃ āmanteti: Ehi tvaṃ, samma hatthidamaka, āraññakaṃ nāgaṃ damayāhi āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ. 
abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. 
Evaṃ devāti kho, Aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṃ thambaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva sarasaṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; tam enaṃ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nela kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā (133) bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaṃ odahati aññā cittaṃ upaṭṭhapeti, tam enaṃ hatthidamako uttariṃ tiṇaghāsodakaṃ anuppavecchati. 
Yato kho, Aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṃ paṭigaṇhāti, tattha hatthidamakassa evaṃ hoti: Jīvissati kho dāni rañño nāgo ti; tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti2: Ādissa bho, nikkhipa bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Abhikkama bho, paṭikkama bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ kāraṇaṃ karoti: Uṭṭhaha bho, nisīda bho ti. 
Yato kho, Aggivessana, rañño nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādapaṭikaroti, tam enaṃ hatthidamako uttariṃ ānejjaṃ nāma kāraṇaṃ karoti. 
Mahantassa phalakaṃ soṇḍāya upanibandhati, tomarahattho ca puriso upari gīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṃ gahetvā purato ṭhito hoti. 
So ānejjakāraṇaṃ kāriyamāno n’ eva purime pāde copeti na pacchime pāde copeti na purimaṃ kāyaṃ copeti na pacchimaṃ kāyaṃ copeti na sīsaṃ copeti na kaṇṇaṃ copeti na dante copeti na naṅguṭṭhaṃ copeti na soṇḍaṃ copeti. 
So hoti rañño nāgo khamo sattippahārānaṃ asippahārānaṃ usuppahārānaṃ parasattuppahārānaṃ bheripaṇava12 -- saṅkhatinava13 -- ninnādasaddānaṃ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅgan t’ eva saṃkhaṃ gacchati. 
(134) Evam eva kho, Aggivessana, idha Tathāgato loke uppajjati arahaṃ sammāsambuddho . . . (&c., as Vol. I.p.179, lines 2-20) . . . agārasmā anagāriyaṃ pabbajati. 
Ettāvatā kho, Aggivessana, ariyasāvako abbhokāsagato hoti. 
Etagedhā hi, Aggivessana, devamanussā yadidaṃ pañca kāmaguṇā. 
Tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhāhi sikkhāpadesūti. 
Yato kho, Aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, indriyesu guttadvāro hohi. 
Cakkhunā rūpa, disvāna mā nimittaggāhī mā 'nubyañjanaggāhī, yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ, tassa saṃvarāya paṭipajja rakkha cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajja. 
Sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṃ tassa saṃvarāya paṭipajja rakkha manindriyaṃ manindriye saṃvaraṃ āpajjāti. 
Yato kho. 
Aggivessana, ariyasāvako indriyesu guttadvāro hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraṃ āhāreyyāsi n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya,. 
vihiṃsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na-v-uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cati. 
Yato (135) kho, Aggivessana, ariyasāvako bhojane mattaññū hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, jāgariyaṃ anuyutto viharāhi, divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehi, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti. 
Yato kho, Aggivessana, ariyasāvako jāgariyaṃ anuyutto hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṃghāṭipattacīvaradhārane sampajānakārī asite pīte khāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohīti. 
Yato kho, Aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tam enaṃ Tathāgato uttariṃ vineti: Ehi tvaṃ, bhikkhu vivittaṃ senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjan ti. 
So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamulaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ; so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ abhujitvā ujaṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā; so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittam parisodheti byāpādapadosam pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti, thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti, vici-(136)kiccham pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu --pe--; citte dhammesu dhammānupassī viharati ātāpi sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Seyyathāpi, Aggivessana, hatthidamako mahantaṃ thambhaṃ paṭhaviyaṃ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c’ eva sīlānaṃ abhinimmadanāya āraññakānañ c’ eva saṃkappānaṃ abhinimmadanāya āraññakānañ c’ eva darathakilamathapariḷāhāmaṃ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya, -- evam eva kho, Aggivessana, ariyasāvakassa ime cattāro satipaṭṭhāna cetaso upanibandhanā honti gehasittānañ c’ eva sīlānaṃ abhinimmadanāya gehasitānañ c’ eva saṃkappānaṃ abhinimmadanāya gehasitānañ c’ eva darathakilamathapariḷāhānaṃ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Tam enaṃ Tathāgato uttarim vineti: Ehi tvaṃ, bhikkhu, kāye kāyānupassī viharāhi mā cā kāyūpasaṃhitaṃ vitakkam vitakkesi, vedanāsu vedaṇānupassī viharāhi mā ca vedanūpasaṃhitaṃ vitakkaṃ vitakkesi, citte cittānupassī viharāhi mā ca cittūpasaṃhitaṃ vitakkaṃ vitakkesi, dhammesu dhammānupassī viharāhi mā ca dhammūpasaṃhitaṃ vitakkam vitakkesīti. 
So vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ, tatiyajjhānaṃ upasampajja viharati. 
So evaṃ samāhite citte . . . (&c. as Vol. I. p.347,1.24 to p.348, l.34.) . . . nāparaṃ itthattāyāti pajānāti. 
So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ upapannānaṃ sārīrikā-(137)naṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānam kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. 
Mahallako ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṃ karoti, Adantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu akhīṇāsavo kālaṃ karoti, Adantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchati. 
Mahallako ce pi, Aggivessana, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ mahallako rañño nāgo kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivesanna, rañño nāgo sudanto suvinīto kālaṃ karoti, Dantamaraṇaṃ daharo rañño nāgo kālakato tveva saṅkhaṃ gacchati. 
-- Evam eva kho, Aggivessana, thero ce pi bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ thero bhikkhu kālakato tveva saṅkhaṃ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu khīṇāsavo kālaṃ karoti, Dantamaraṇaṃ navo bhikkhu kālakato tveva saṅkhaṃ gacchatīti. 
Idam avoca Bhagavā. 
Attamano Aciravato samaṇuddeso Bhagavato bhāsitaṃ abhinandīti. 
DANTABHŪMISUTTAṂ PAÑCAMAṂ.