You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
137. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Saḷāyatanavibhaṅgaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- (216) Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni; cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā; aṭṭhādasa manopavicārā veditabbā; 
chattiṃsa sattapadā veditabbā. 
Tatr’ idaṃ nissāya idam pajahatha. 
Tayo satipaṭṭhānā yad ariyo sevati, yad ariyo sevamāno Satthā gaṇam anusāsituṃ arahati. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti. 
Ayam uddeso saḷāyatanavibhaṅgassa. 
Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. 
Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Cha bāhirāni āyatāni veditabbānīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ. 
Cha bāhirāni āyatanāni veditabbānīti iti yan taṃ vuttaṃ idam etam paṭicca vuttaṃ. 
Cha viññāṇakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ. 
Cha viññāṇakāyā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Cha phassakāyā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. 
Cha phassakāyā viditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Aṭṭhādasa manopavicārā veditabbā ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati domanassaṭṭhānīyaṃ rūpaṃ upavicarati upekhaṭṭhānīyaṃ rūpaṃ upavicarati; sotena saddaṃ sutvā --pe--; ghānena gandhaṃ ghāyitvā --pe--; jivhāya rasaṃ sāyitvā --pe--; kāyena (217) phoṭṭhabbaṃ phusitvā --pe--; manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati domanassaṭṭhānīyaṃ dhammaṃ upavicarati upekhaṭṭhānīyaṃ dhammaṃ upavicarati. 
Iti cha somanassupavicārā cha domanassupavicārā cha upekhupavicārā. 
Aṭṭhādasa manopavicārā veditabbā ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Chattiṃsa sattapadā veditabbā ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paticca vuttaṃ? 
Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni; cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni; cha gehasitā upekhā, cha nekkhammasitā upekhā. 
Tattha katamāni cha gehasitāni somanassāni? 
Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassaṃ. 
Sotaviññeyyānaṃ saddānaṃ -- pe --; ghānaviññeyyānaṃ gandhānaṃ --pe--; jivhāviññeyyānaṃ rasānaṃ --pe--; kāyaviññeyyānaṃ phoṭṭhabbānaṃ -- pe --; manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassaṃ. 
Imāni cha gehasitāni somanassāni. 
Tattha katamāni cha nekkhammasitāni somanassāni? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā anicca dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ; 
saddānaṃ tveva --pe--; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--: dhammānaṃ (218) tvevā aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ; yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassaṃ. 
Imāni cha nekkhammasitāni somanassāni. 
Tattha katamāni cha gehasitāni domanassāni? 
Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassaṃ. 
Sotaviññeyyānaṃ saddānaṃ -- pe --; ghānaviññeyyānaṃ gandhānaṃ --pe--; jivhāviññeyyānaṃ rasānaṃ --pe--; kāyaviññeyyānaṃ phoṭṭhabbānaṃ --pe--; manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitaṃ domanassaṃ. 
Imāni cha gehasitāni domanassāni. 
Tattha katamāni cha nekkhammasitāni domanassāni? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokhesu pihaṃ upaṭṭhāpeti: Kadā 'ssu nām’ ahaṃ tad āyatanaṃ upasampajja viharissāmi yad ariyā etarahi āyatanaṃ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṃ uppaṭṭhāpayato uppajjati pihapaccayā domanassaṃ; yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitaṃ domanassaṃ. 
Saddānaṃ tveva --pe--; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--; dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadham-(219)mā ti evam etaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokhesu pihaṃ upaṭṭhāhāpeti: Kadā 'ssu nām' ahaṃ tad āyatanaṃ upasampajja viharissāmi yad ariyā etarahi āyatanaṃ upasampajja viharantīti iti anuttaresu vimokhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā {domanassaṃ}; yaṃ evarūpaṃ domanassaṃ. 
idaṃ vuccati nekkhammasitaṃ domanassaṃ. 
Imāni cha nekkhammasitāni domanassāni. 
Tattha katamā cha gehasitā upekhā? 
Cakkhunā rūpaṃ disvā upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; 
yā evarūpā upekhā, rūpaṃ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. 
Sotena saddaṃ sutvā --pe--; ghānena gandhaṃ ghāyitvā --pe--; jivhāya rasaṃ sāyitvā --pe--; kāyena phoṭṭhabbaṃ phusitvā --pe--; manasā dhammaṃ viññāya uppajjati upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, dhammaṃ sā nātivattati; 
tasmā sā upekhā gehasitā ti vuccati. 
Imā cha gehasitā upekhā. 
Tattha katamā cha nekkhammasitā upekha? 
Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, rūpaṃ sā ativattati; tasmā sā upekhā nekkhammasitā ti vuccati. 
Saddānaṃ tvevā -- pe --; gandhānaṃ tveva --pe--; rasānaṃ tveva --pe--; phoṭṭhabbānaṃ tveva --pe--; dhammānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ: Pubbe c’ eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, dhammaṃ sā ativattati; tasmā sā upekhā nekkhammasitā vuccati. 
Imā cha nekkhammasitā upekhā. 
Chattiṃsa sattapadā veditabbāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
(220) Tatra idaṃ nissāya idam pajahathāti iti kho pan etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yā cha gehasitā upekhā, tā pajahatha, tā samatikkamatha; evam etesaṃ pahānaṃ hoti; 
evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahatha tāni samatikkamatha: 
evam etesaṃ pahānaṃ hoti; evam etesaṃ samatikkamo hoti. 
Atthi, bhikkhave, upekhā nānattā nānattasitā; atthi upekhā ekattā ekattasitā. 
Katamā ca, bhikkhave, upekhā nānattā nāttasitā? 
Atthi, bhikkhave, upekhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu. 
Ayaṃ, bhikkhave, upekhā nānattā nānattasitā. 
Katamā ca, bhikkhave, upekhā ekattā ekattasitā? 
Atthi, bhikkhave, upekhā ākāsānañcāyatananissitā; atthi viññāṇañcāyatananissitā; atthi ākiñcaññāyatananissitā; atthi nevasaññānāsaññāyatananissitā. 
Ayaṃ, bhikkhave, upekhā ekattā ekattasitā. 
Tatra, bhikkhave, yāyaṃ upekhā ekattā ekattasitā, taṃ nissāya taṃ āgamma, yāyaṃ upekhā nānattā nānattasitā, taṃ pajahatha taṃ samatikkamatha; evam etissā pahānaṃ hoti; evam etissā samatikkamo hoti. 
Atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma, yāyaṃ upekhā ekattā ekattasitā, taṃ pajahatha taṃ samatikkamatha; evam etissā pahānaṃ hoti; evam etissā samatikkamo hoti. 
Tatr' (221) idaṃ nissāya idaṃ pajahathāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Tayo satipaṭṭhānā yad ariyo sevati yad’ ariyo sevamāno satthā gaṇam anusāsituṃ arahatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya: Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa sāvakā na sussūyanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato na c’ eva attamano hoti na ca attamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. 
Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ yad ariyo sevati yad ariyo sevamāno satthā gaṇam anusāsituṃ arahati. 
Puna ca paraṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya; Idaṃ vo hitāya idaṃ vo sukhāyāti. 
Tassa ekacce sāvakā na sussūyanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. 
Ekacce sāvakā sussūyanti sotaṃ odahanti añña cittaṃ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato na c’ eva attamano hoti na ca attamanataṃ paṭisaṃvedeti, na ca anattamano hoti na ca anattamanataṃ paṭisaṃvedeti; attamanatañ ca anattamanatañ ca tad ubhayaṃ abhinivajjetvā so upekhako viharati sato sampajāno. 
Idaṃ, bhikkhave, dutiyaṃ satipaṭṭhānaṃ yad . . . arahati. 
Puna ca paraṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti . . . sukhāyāti. 
Tassa sāvakā sussūyanti sotaṃ odahanti aññā cittaṃ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. 
Tatra, bhikkhave, Tathāgato attamano c' eva hoti attamanatañ ca paṭisaṃvedeti anavassuto ca viharati sato sampajāno. 
Idaṃ, bhikkhave, tatiyaṃ satipaṭṭhānaṃ yad . . . arahati. 
(222) Tayo satipaṭṭhānā yad ariyo sevati yad ariyo sevamano satthā gaṇam anusāsituṃ arahatīti iti taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃ yeva disaṃ dhāvati, -- puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhīṇaṃ vā. 
Assadammakena, bhikkhave, assadammo sārito ekaṃ yeva disaṃ . . . dakkhiṇaṃ vā. 
Godamakena, bhikkhave, godammo sārito . . . dakkhiṇaṃ vā. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. 
Rūpī rūpāni passati; ayaṃ paṭhamā disā. 
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati; ayaṃ dutiyā disā. 
Subhan t’ eva adhimutto hoti; ayaṃ tatiyā disā. 
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajjā viharati; ayaṃ catutthā disa. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati; ayaṃ pañcamī disā. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati; ayaṃ chaṭṭhā disā. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati; ayaṃ sattamī disā. 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; ayaṃ aṭṭhamī disā. 
Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. 
So vuccati yoggācariyānaṃ anuttaro purisadammasārathīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttan ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAḶĀYATANAVIBHAṄGASUTTAṂ SATTAMAṂ.