You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
12. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Kosambiyaṃ Bhikkhū bhaṇḍanajātā kalahajātā vivādāpanā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Atha kho aññataro bhikkhu yena Bhagavā ten’ upasaṃkami upasaṃ-(153)kamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so bhikkhu Bhagavantaṃ etad avoca: Idha, bhante, Kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpānnā aññamaññaṃ mukhasattīhi vitudantā viharanti. 
Sādhu, bhante, Bhagavā yena te bhikkhū ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Bhagavā yena te bhikkhū ten’ upasaṃkami upasaṃkamitvā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Dutiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Dutiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Tatiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṃ, bhikkhave; mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādan ti. 
Tatiyam pi kho so bhikkhu Bhagavantaṃ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Kosambiṃ piṇḍāya pāvisi, Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya ṭhitako va imā gāthā abhāsi:-- (154) Puthusaddo samajano na bālo koci maññatha, Saṃghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ Parimuṭṭhā paṇḍitā bhāsā vācā gocarabhāṇino Yāv’ icchanti mukhāyāmaṃ yena nītā na taṃ vidū. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ upanayhanti veraṃ tesaṃ na sammati. 
Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, -- Ye taṃ na upanayhanti veraṃ tesūpasammati. 
Na hi verana verāni sammantīdha kudācanaṃ, Averena ca sammanti; -- esa dhammo sanantano. 
Pare ca na vijānanti Mayam ettha yamāmase; Ye ca tattha vijānanti tato sammanti medhagā. 
Aṭṭhicchidā pāṇaharā gavāssadhanahārino Ratthaṃ vilumpamānānaṃ tesam pi hoti saṃgati; 
Kasmā tumhāka no siyā? 
Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. 
No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ, Rājā va raṭṭhaṃ vijitam pahāya eko care mātaṅg’ araññe va nāgo. 
Ekassa caritaṃ seyyo, na 'tthi bāle sahāyatā; 
Eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe va nāgo ti. 
Atha kho Bhagavā ṭhitako va imā gāthā bhāsitvā yena Bālakaloṇakāragāmo ten’ upasaṃkami. 
Tena kho pana (155) samayena āyasmā Bhagu Bālakaloṇakāragāme viharati, Addasā kho āyasmā Bhagu Bhagavantaṃ dūrato va āgacchantaṃ, disvāna āsanaṃ paññāpesi udakañ ca pādānaṃ. 
Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. 
Āyasmā pi kho Bhagu Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Bhaguṃ Bhagavā etad avoca: Kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamasīti? 
-- Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na cāhaṃ bhante, piṇḍakena kilamāmīti. 
-- Atha kho Bhagavā āyasamantaṃ Bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā yena Pācīnavaṃsadāyo ten’ upasaṃkami. 
Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kiṃbilo Pācīnavaṃsadāye viharanti. 
Addasā kho dāyapālo Bhagavantaṃ dūrato va āgacchantaṃ, disvāna Bhagavantaṃ etad avoca: Mā, samaṇa, etaṃ dāyaṃ pāvisi; sant' ettha tayo kulaputtā attakāmarūpā viharanti; mā tesaṃ aphāsum akāsīti. 
Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṃ mantayamānassa, sutvāna dāyapālaṃ etad avoca: Mā, āvuso dāyapāla, Bhagavantaṃ vāresi; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā Anuruddho yen’ āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṃkami, upasaṃkamitvā āyasmantañ ca Nandiyaṃ āyasmantañ ca Kimbilaṃ etad avoca: Abhikkamath' āyasmanto, abhikkhamath’ āyasmanto; satthā no Bhagavā anuppatto ti. 
Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṃ paccuggantvā eko Bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ upaṭṭhapesi. 
Nisīdi Bhagavā paññatte āsana; nisajja pāde pakkhālesi. 
Te pi kho āyasmanto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Anuruddhaṃ Bhagavā etad avoca: Kacci vo, Anuruddhā, khamanīyaṃ, kacci yāpanīyaṃ, kacci piṇḍakena na kilamathāti? 
(156) Khamanīyaṃ Bhagavā, yāpanīyaṃ Bhagavā, na ca mayaṃ, bhante, piṇḍakena kilamāmāti. 
Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Taggha mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Yathākathaṃ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti? 
Idha mayhaṃ, bhante, evaṃ hoti: Lābhā vata me suladdhaṃ vata me yo 'haṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti. 
Tassa mayhaṃ, bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca, mettaṃ vacīkammaṃ, mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī c’ eva raho ca. 
Tassa mayhaṃ, bhante, evaṃ hoti: Yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyyan ti. 
So kho ahaṃ, bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. 
Nānā hi kho no, bhante, kāyā, ekañ ca pana maññe cittan ti. 
Āyasmā pi kho Nandiyo, āyasmā pi Kimbilo Bhagavantaṃ etad avocuṃ: Mayham pi kho, bhante, evam hoti: 
Lābhā vata me suladdhaṃ vata me yo 'haṃ . . . &c. as above . . . ekañ ca pana maññe cittan ti. 
Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
(157) Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Yathākatham pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathāti? 
Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhapeti, avakkārapātiṃ [upaṭṭhapeti. 
Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanāni paṭisāmeti, pāṇīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ] 1 dhovitvā paṭisāmeti bhattaggaṃ sammajjati. 
Yo passati pānīyaghataṃ vā paribhojanīyaghataṃ vā rittaṃ tucchaṃ, so upaṭṭhapeti; 
sac’ assa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema. 
Na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. 
Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiyaṃ dhammiyā kathāya sannisīdāma. 
-- Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmāti. 
Sādhu sādhu, Anuruddhā. 
Atthi pana vo, Anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti? 
Idha mayaṃ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c’ eva sañjānāma dassanañ ca rūpānaṃ. 
So kho pana no obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ; tañ ca nimittaṃ na paṭivijjhāmāti. 
Taṃ kho pana vo, Anuruddhā, nimittaṃ paṭivijjhitabbaṃ. 
Aham pi sudaṃ, Anuruddhā, pubbe va sambodhā anabhisambuddho Bodhisatto va samāno obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso (158) na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Vicikicchā kho me udapādi, vicikicchādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ; 
so 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Amanasikāro kho me udapādi, amanasikārādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ti. 
So kho ahaṃ, Anuruddhā, 
--pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Thīnamiddhaṃ kho me udapādi, thīnamiddhādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Chambhitattaṃ kho me udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. 
(Seyyathāpi, Anuruddhā, puriso addhānamaggapaṭipanno, tassa ubhatopasse vadhakā uppateyyuṃ, tassa ubhatonidānaṃ chambhitattaṃ uppajjeyya, -- evam eva kho me, Anuruddhā, chambhitattaṃ udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karis-(159)sāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattan ti. 
So kho ahaṃ, Anuruddhā, --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañca nidhimukhāni adhigaccheyya, tassa tatonidānaṃ ubbillaṃ uppajjeyya, -- evam eva kho, Anuruddhā, ubbillaṃ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Duṭṭhullaṃ kho me udapādi, duṭṭhullādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rupānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullan ti. 
So kho ahaṃ, Anuruddhā -- pe -- tassa mayhaṃ, Anuruddhā, etad ahosi: Accāraddhaviriyaṃ kho me udapādi, accāraddhaviriyādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tatth' eva matameyya,3 -- evam eva kho, Anuruddhā, accāraddhaviriyaṃ udapādi accāraddhaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ.) So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbillaṃ na duṭṭhullaṃ na accāraddhaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Atilīnaviriyaṃ kho me (160) udapādi atilīnaviriyādhikaraṇañ ca . . . dassanañ ca rūpānaṃ. (Seyyathāpi, Anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya, -- evam eva kho me, Anuruddhā, atilīnaviriyaṃ udapādi . . . dassanañ ca rūpānaṃ.) So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro . . . na accāraddhaviriyaṃ na atilīnaviriyan ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Abhijappā kho me udapādi abhijappādhikaraṇañ ca pana . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na atilīvaviriyaṃ na abhijappā ti. 
So kho ahaṃ, Anuruddhā --pe-- tassa mayhaṃ, Anuruddhā, etad ahosi: Nānattasaññā kho me udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na abhijappā na nānattasaññā ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c’ eva sañjānāmi dassanañ ca rūpānaṃ. 
So kho pana me obhāso na cirass’ eva antaradhāyati dassanañ ca rūpānaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: 
Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rupānan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Atinijjhāyitattaṃ kho me rūpānaṃ udapādi . . . dassanañ ca rūpānaṃ. 
So 'haṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati . . . na nānattasaññā na atinijjhāyitattaṃ rūpānan ti. 
So kho ahaṃ, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ; Thīnamiddhaṃ cittassa upakkileso ti . . . pajahiṃ; 
Chambhitattaṃ . . . pajahiṃ; Ubbillaṃ . . . pajahiṃ; 
Duṭṭhullaṃ . . . pajahiṃ; Accāraddhaviriyaṃ . . . pajahiṃ; Atilīnaviriyaṃ . . . pajahiṃ; Abhijappā . . . pajahiṃ; 
Nānattasaññā . . . pajahiṃ; Atinijjhāyitattaṃ rūpānaṃ (161) cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi; 
rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi, obhāsaṃ hi kho tamhi samaye sañjānāmi na ca rūpāni passāmi. 
Yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasikaromi, rūpāni hi kho tamhi samaye passāmi na ca obhāsaṃ sañjānāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
So kho ahaṃ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi, appamāṇañ ca obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivaṃ. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṃ parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti? 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Yasmiṃ kho samaye paritto samādhi hoti, parittam me tamhi samaye cakkhu hoti; so 'haṃ parittena cakkhunā parittañ c’ eva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi. 
Yasmiṃ pana samaye apparitto me samādhi hoti, appamāṇaṃ me tamhi samaye cakkhu hoti; 
so 'ham appamāṇena cakkhunā appamāṇañ c’ eva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṃ kevalam pi divasaṃ kevalam pi rattindivan ti. 
Yato kho (162) me, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi; 
Amanasikāro cittassa upakkileso ti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi; Thīnamiddhaṃ . . . pahīno ahosi; Chambhitattaṃ . . . pahīno ahosi; Ubbillaṃ . . . pahīno ahosi; Duṭṭhullaṃ . . . pahīno ahosi; Accāraddhaviriyaṃ . . . pahīno ahosi; Atilīnaviriyaṃ . . . pahīno ahosi; Abhijappā . . . pahīno ahosi; Nānattasaññā . . . pahīno ahosi; Atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso ti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi. 
Tassa mayhaṃ, Anuruddhā, etad ahosi: Ye kho me cittassa upakkilesā, te me pahīnā. 
Handa dānāhaṃ tividhena samādhiṃ bhāvemīti. 
So kho ahaṃ, Anuruddhā, savitakkam pi savicāraṃ samādhiṃ bhāvesiṃ, avitakkam pi vicāramattaṃ samādhiṃ bhāvesiṃ, avitakkam pi avicāraṃ samādhim bhāvesiṃ, sappītikam pi samādhiṃ bhāvesiṃ, nippītikam pi samādhiṃ bhāvesiṃ, sātasahagatam pi samādhiṃ bhāvesiṃ, upekhāsahagatam pi samādhiṃ bhāvesiṃ. 
Yato kho me, Anuruddhā, savitakko savicāro samādhi bhāvito ahosi, avitakko vicāramatto samādhi bhāvito ahosi, avitakko avicāro samādhi bhāvito ahosi, sappītiko pi samādhi bhāvito ahosi, nippītiko pi samādhi bhāvito ahosi, upekhāsahagato samādhi bhāvito ahosi, ñāṇañ ca pana me dassanaṃ udapādi: Akuppā me vimutti, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Anuruddho Bhagavato bhāsitaṃ abhinandīti. 
UPAKKILESASUTTAṂ AṬṬHAMAṂ.