You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
146. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Mahāpajāpatī Gotamī pañcamattehi bhikkhunīsatehi saddhiṃ yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaṃ etad avoca:-- Ovadatu, bhante, Bhagavā bhikkhuniyo; anusāsatu, bhante, Bhagavā bhikkhuniyo; karotu, bhante, Bhagavā bhikkhunīnaṃ dhammikathan ti. 
Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena; āyasmā pana Nandako na icchati bhikkhuniyo ovadituṃ pariyāyena. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: Kassa nu kho, Ānanda, ajja pariyāyo bhikkhuniyo ovadituṃ pariyayenāti? 
-- Nandakassa, bhante, pariyāyo bhikkhuniyo ovadituṃ pariyāyena; ayaṃ, bhante, āyasmā Nandako na icchati bhikkhuniyo ovadituṃ pariyayenāti. 
-- Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: Ovada, Nandaka, bhikkhuniyo: 
anusāsa, Nandaka, bhikkhuniyo; karohi tvaṃ, brāhmaṇa, bhikkhunīnaṃ dhammikathan ti. 
Evam bhante ti kho so (271) āyasmā Nandako Bhagavato paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ {ādāya} Sāvatthim piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten’ upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesum udakañ ca pādānaṃ upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ; 
na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo: -- Idaṃ bhante kathaṃ, -- imassa kvattho ti. 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Sotaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Ghānaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
-- Jivhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
-- Kāyo nicco vā anicco vā ti? 
Anicco, bhante. 
-- Mano nicco vā anicco vā ti? 
Anicco, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇā-(272)madhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h’ etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha ajjhattikā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kiṃ maññatha, bhaginiyo? 
{Rūpā} niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yam panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, so me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhaginiyo? 
Saddā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Gandhā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Rasā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Phoṭṭhabbā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Dhammā niccā vā aniccā vā ti? 
Aniccā, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇamadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no h' etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha bāhirā āyatanā aniccā ti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Taṃ kim maññatha, bhaginiyo? 
Cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
(273) Taṃ kim maññātha, bhaginiyo? 
{Sotaviññāṇaṃ} niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Ghānaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Manoviññāṇaṃ niccaṃ va aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā it? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ . . . attā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Pubbe va no etaṃ, bhante, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ: 
Iti p’ ime cha viññāṇakāyā aniccā ti. 
Sādhu, sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā ābhā pi aniccā vipariṇāmadhammā; yo nu kho, bhaginiyo evaṃ vadeyya: 
Amussa telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vattī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, telappadīpassa jhāyato telam pi aniccaṃ vipariṇāmadhammaṃ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, pagev’ assa ābhā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evam vadeyya: 
Cha kho 'me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca {paṭisaṃvedemi} sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjam tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti. 
(274) Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evaṃ h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ chāyā pi aniccā vipariṇāmadhammā; 
yo nu kho evaṃ vadeyya: Amussa mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṃ vipariṇāmadhammaṃ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṃ vipariṇāmadhammaṃ, pagev’ assa chāyā aniccā vipariṇāmadhammā ti. 
Evam eva kho, bhaginiyo, yo nu kho evaṃ vadeyya: 
Cha kho 'me bāhirā āyatanā aniccā vipariṇāmadhammā yañ ca kho cha bāhire āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhamman ti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Tajjaṃ tajjaṃ, bhante, paccayaṃ paṭicca tajjā tajjā vedanā uppajjanti, tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti. 
Sādhu sādhu, bhaginiyo; evam h’ etaṃ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato. 
Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya, anupahacca antaraṃ maṃsakāyaṃ, anupahacca bāhiraṃ cammakāyaṃ, yam yad eva tattha antarā cilīmaṃ antarā nahārū antarā bhandhanaṃ, taṃ tad eva tiṇhena (275) govikantanena sañchindeyya saṃkanteyya samparikanteyya, sañchinditvā saṃkantitvā samparikantitvā vidhūnitvā bāhiraṃ cammakāyaṃ ten’ eva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya: Tathevāyaṃ gavī saṃyuttā iminā cammenāti, -- sammā nu kho so, bhaginiyo, vadamāno vadeyyāti? 
No h’ etam, bhante. 
Taṃ kissa hetu? 
Asu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā . . . taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya: Tathevāyaṃ gāvī saṃyuttā iminā cammenāti, atha kho sā gāvī visaṃyuttā tena cammenāti. 
Upamā kho me ayaṃ, bhaginiyo, katā atthassa viññāpanāya. 
Ayam ev’ ettha attho: Antaro maṃsakāyo ti kho, bhaginiyo, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ; bāhiro cammakāyo ti kho, bhaginiyo, channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ; antarā cilīmaṃ antarā nahārū antarā bandhanan ti kho, bhaginiyo, nandirāgass’ etaṃ adhivacanaṃ; tiṇhaṃ govikantanaṃ ti kho, bhaginiyo, ariyāy’ etaṃ paññāya adhivacanaṃ, yāyaṃ ariyā paññā antarā kilesaṃ antarā saṃyojanaṃ antarā bandhanaṃ sañchindati saṃkantati samparikantati. 
Satta kho ime, bhaginiyo, bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh’ eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Katame satta? 
Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ,2 {dhammavicayasambojjhaṅgaṃ} bhāveti, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Ime kho, bhaginiyo, satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā . . . upasampajja viharatīti. 
(276) Atha kho āyasmā Nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Gacchatha, bhaginiyo; kālo ti. 
Atha kho tā bhikkhuniyo āyasmato Nandakassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā āyasmantaṃ Nandakaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho tā bhikkhuniyo Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho ūno cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c'eva honti no ca kho paripuṇṇasaṃkappā ti. 
Atha kho Bhagavā āyasmantaṃ Nandakaṃ āmantesi: 
Tena hi tvaṃ, Nandaka, sve pi tā bhikkhuniyo ten’ ev' ovādena ovadeyyāsīti. 
Evaṃ bhante ti kho āyasmā Nandako Bhagavato paccassosi. 
Atha kho āyasmā Nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaṃkami. 
Addasāsuṃ kho tā bhikkhuniyo āyasmantaṃ Nandakaṃ dūrato va āgacchantaṃ disvāna āsanaṃ paññāpesuṃ udakañ ca pādānamu upaṭṭhapesuṃ. 
Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. 
Tā pi kho bhikkhuniyo āyasmantaṃ Nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. 
Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṃ, na ājānantīhi Na ājānāmāti 'ssa vacanīyaṃ. 
Yassā vā pan’ assa kaṅkhā vā vimati vā, aham eva tattha (277) paṭipucchitabbo: Idaṃ, bhante, kathaṃ, -- imassa kvattho ti? 
Ettakena pi mayaṃ, bhante, ayyassa Nandakassa attamanā abhiraddhā, yan no ayyo Nandako pavāretīti. 
Taṃ kiṃ maññatha, bhaginiyo? 
Cakkhuṃ niccaṃ vā aniccaṃ vā ti? 
-- Aniccaṃ, bhante. 
-- Yaṃ panāniccaṃ . . . (&c. as above, page 271, line 21, to page 276, line 2) . . . Gacchatha, bhikkhuniyo; kālo ti. 
Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho puṇṇo cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c’ eva paripuṇṇasaṃkappā ca. 
Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunīsatānaṃ yā pacchimā bhikkhunī sā sotapannā avinipātadhammā niyatā sambodhiparāyanā ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
NANDAKOVĀDASUTTAṂ CATUTTHAṂ.