You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
119. Evam me sataṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayaṃ antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā ti. 
Ayañ ca h’ idaṃ tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha kho Bhabavā sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
(089) Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: Acchariyaṃ āvuso, abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulikatā mahapphalā vuttā mahānisaṃsā ti. 
Ayaṃ no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto ti. 
Kathaṃ bhāvitā ca, bhikkhave, kāyagatā sati, kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato va assasati sato passasati. 
Dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti. 
Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu gacchanto vā Gacchāmīti pajānāti; ṭhito vā Thito 'mhīti pajānāti; nisinno vā Nisinno 'mhīti pajānāti; sayāno vā Sayāno 'mhīti pajānāti; 
yathā yathā vā pan’ assa kāyo paṇihito hoti, tathā tathā naṃ pajānāti. 
Tassa evaṃ appamattasa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam evā cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(090) Puna ca paraṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave; bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Seyyathāpi, bhikkhave, ubhato mukhā mūtoḷī pūrā nānāvihitassa dhaññassa seyyathīdaṃ, -- sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ; tam enaṃ cakkhumā puriso muñcitvā paccavekkheyya: Ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā ti;-- evam eva kho, bhikkhave, imam eva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(091) Puna ca paraṃ, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu. 
Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe bilaso paṭibhajitvā nisinno assa, -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: Atthi imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesaṃ pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhaveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ; 
so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tessa eva, appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ sataṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ suvaṇehi vā khajjamānaṃ sigālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ; so imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
(092) Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikasaṃkhalikaṃ samaṃsalohitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ nimmaṃsalohitamakkhitaṃ nahārusambandhaṃ aṭṭhikasaṃkhalikaṃ apagatamaṃsalohitam nahārusambandhaṃ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūraṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṃ aññena sīsakaṭāhaṃ. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto ti. 
Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṃkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Evam pi, bhikkhave, bhikkhu kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāyaṃ chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni aṭṭhikāni puñjakajātāni aṭṭhikāni terovassikāni pūtīni cuṇṇakajātāni. 
So imam eva kāyaṃ upasaṃharati: Ayam pi kho kāyo evaṃdhammo evaṃbhāvī evamanatīto ti. 
Tassa evam appamattassa . . . kāyagataṃ satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, dakkho nahāpako vānahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniyapiṇḍī snehānugatā snehapparetā santarabāhirā phutā snehena, na ca paggharinī; -- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ vivekajena pītisu-(093)khena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samadhijena pītisukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, udakarahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass' āyamukhaṃ, na pacchimāya disāya udakass’ āyumukhaṃ, na uttarāya disāya udakass’ āyumukhaṃ, na dakkhiṇāya disāya udakass’ āyumukhaṃ, devo ca kālena kālaṃ sammādhāraṃ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake samvaddhāni udakā 'nuggatāni antonimug-(094)gaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, {nāssa kiñci} 
sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā vārinā apphutaṃ assa;-- evaṃ eva kho, bhikkhave, bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Puna ca paraṃ, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsam pārupitvā nisinno assa, nāssa kiñci sabbāvato odātena vatthena apphutaṃ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Tassa evam appamattassa . . . satiṃ bhāveti. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuto antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. 
Yassa kassaci, bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso garukaṃ silāguḷaṃ allamattikāpuñje pakkhipeyya, taṃ kim maññatha, bhikkhave? 
Api nu taṃ garukaṃ silāguḷaṃ allamattikāpuñje labhetha otāran ti? 
Evam, bhante. 
(095) Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇam. 
Seyyathāpi, bhikkhave, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ kim maññatha, bhikkhave? 
Api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhito, atha puriso āgaccheyya udakabhāraṃ ādāya; taṃ kim maññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṃ, labhati tassa Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, puriso lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake pakkhipeyya; 
taṃ kim maññatha, bhikkhave? 
Api nu taṃ lahukaṃ suttaguḷaṃ sabbasāramaye aggaḷaphalake labhetha otāran ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkata, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, allaṃ kaṭṭhaṃ sasnehaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya: Aggiṃ abhinibbattessāmi tejo pātukarissāmīti; taṃ (096) kim maññatha, bhikkhave? 
Api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo; pātukareyyāti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṃ ādāya;-- {taṃ} kim māññatha, bhikkhave? 
Api nu so puriso labhetha udakassa nikkhepanan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṃ, na tassa labhati Māro ārammaṇaṃ. 
Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā1-sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pānuṇāti sati sati-āyatane. 
Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tam enaṃ balavā puriso yato yato āvajjeyya, -- āgaccheyya udakan ti? 
Evam, bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane, Seyyathāpi same bhūmibhāge caturassā pokkharaṇī aḷībaddhā pūrā udakassa samatittikā kākapeyyā, tam enaṃ balavā puriso yato yato āḷiṃ muñceyya,7 -- āgaccheyya udakan ti? 
(097) Evam bhante. 
Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati āyatane. 
Seyyathāpi, bhikkhave, subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam enaṃ dakkho yogācariyo assa -- dammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ sāreyya; -- evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’ eva sakkhibhavyataṃ pāpuṇāti sati sati-āyatane. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā. 
Katame dasa? 
Aratiratisaho hoti, na ca taṃ arati sahati, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. 
Bhayabheravasaho hoti, na ca taṃ bhayabheravaṃ sahati, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. 
Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānan tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. 
Catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhamma-(098)sukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Anekavihitaṃ iddhividhaṃ paccanubhoti, -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṃ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃmadhiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṃ vatteti. 
Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca. 
Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti;-- sarāgaṃ vā cittaṃ Sarāgaṃ cittan ti pajānāti, vītarāgaṃ va cittaṃ Vītarāgaṃ cittan ti pajānāti, sadosaṃ vā cittaṃ Sadosaṃ cittan ti pajānāti, vītadosaṃ vā cittaṃ Vītadosaṃ cittan it pajānāti, samohaṃ vā cittaṃ Samohaṃ cittan ti pajānāti, vītamohaṃ vā cittaṃ Vītamohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ Saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ Vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ Mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ Amahaggataṃ cittan ti pajānāti. 
sa-uttaraṃ vā cittaṃ Sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ Anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittam Samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ Asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ Vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ Avimuttaṃ cittan ti pajānāti Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekam (099) pi jātim dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. 
Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṃsā pāṭikaṅkhā ti. 
Idam avoca Bhagavā. 
Attamana te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
KĀYAGATĀSATISUTTAṂ NAVAMAṂ.