You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
120. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Saṃkhāruppattiṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ (100) bhāveti; tassa te saṃkhārā ca vihāro1 c’ evaṃ bhāvitā bahulīkatā tatr’ uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā --pe-- gahapatimahāsālānaṃ vā sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca evaṃ bhāvitā evaṃ bahulīkatā tatr' uppattiyā saṃvattanti. 
Ayaṃ, bhikkhave, maggo ayaṃ paṭipadā tatr uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti; tassa te saṃkhārā ca vihāro ca . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Tāvatiṃsā devā --pe-- Yāmā devā -- pe3 -- Tusitā devā --pe-- Nimmānaratī devā --pe-- Paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya saman-(101)nāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Sahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Sahasso, bhikkhave, Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso ekaṃ āmaṇḍaṃ hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Sahasso Brahmā sahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: 
Aho vatāhaṃ kāyassa bhedā parammaraṇā Sahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dvisahasso Brahmā --pe-- Tisahasso Brahmā --pe-- Catusahasso Brahmā --pe-- Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Pañcasahasso pi, bhikkhave, Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍam hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Pañcasahasso Brahmā pañcasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evam hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Pañcasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya samannāgato hoti --pe-- sīlena --pe-- sutena --pe-- cāgena -- pe1 -- paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Dasasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Dasasahasso, bhikkhave, Brahmā dasasahassīlokadhātuṃ pharitvā (102) adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca virocati ca, evam eva kho, bhikkhave, Dasasahasso Brahmā dasasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Dasasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . tatr’ uppattiyā saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Satasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. 
Satasahasso, bhikkhave, Brahmā satasahassīlokadhātuṃ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. 
Seyyathāpi, bhikkhave, nekkhaṃ jambonadaṃ dakkhakammāraputta-ukkāmukhe sukusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsati ca tapati ca virocati ca, evam eva kho, bhikkhave, Satasahassassa Brahmuno satasahassīlokadhātuṃ pharitvā . . . viharati. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Satasahassassa Brahmuno sahavyataṃ uppajjeyyan ti. 
So tam cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya sammannāgato hoti. 
Tassa sutaṃ hoti: Abhā devā --pe-- Parittābhā devā; Appamāṇābhā devā; Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Subhā devā; 
Parittasubhā devā; Appamāṇasubhā devā; Subhakiṇṇā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . (103) Tassa sutaṃ hoti: Vehapphalā devā; Avihā devā; Atappā devā; Sudassī devā; Akaniṭṭhā deva dīghāyukā vaṇṇavanto sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ kāyassa bhedā parammaraṇā Akaniṭṭhānaṃ devānaṃ sahavyataṃ uppajjeyyan ti. 
So taṃ cittaṃ dahati . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya.. 
paññāya samannāgato hoti. 
Tassa sutaṃ hoti: Viññāṇañcāyatanūpagā devā; Ākiñcāyatanūpagā devā; Nevasaññānāsāññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. 
Tassa evaṃ hoti: Aho vatāhaṃ . . . saṃvattati. 
Puna ca paraṃ, bhikkhave, bhikkhu saddhāya . . . paññāya samannāgato hoti. 
Tassa evaṃ hoti. 
Aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan ti. 
So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ayam, bhikkhave, bhikkhu na katthaci uppajjati na kuhiñci uppajjatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SAṂKHĀRUPPATTISUTTAṂ DASAMAṂ. 
ANUPADAVAGGO DUTIYO.