You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(230) 139. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Araṇavibhaṅgaṃ vo, bhikkhave, desissāmi. 
Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitaṃ; ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyya. 
Sukhavinicchayaṃ jaññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyya. 
Raho vādaṃ na bhāseyya. 
Sammukhā na khīṇaṃ bhaṇe. 
Ataramāno va bhāseyya, no taramāno. 
Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti. 
-- Ayam uddeso araṇavibhaṅgassa. 
Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na ca attakilamathānuyogaṃ anuyañjeyya dukkhaṃ anariyaṃ anatthasaṃhitan ti iti pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Yo kāmapaṭisandhisukhiṇo somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. 
Yo kāmapaṭisandhisukhino somanassānuyogaṃ (231) ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. 
Yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. 
Yo attakilamathānuyogo ananuyogo dukkhaṃ anariyaṃ anatthadukkhaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. 
Na kāmasukham anuyuñjeyya hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na c' attakilamathānuyogaṃ anuyuñjeyya dukkhaṃ anariyaṃ anatthasaṃhitan ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā . . . saṃvattatīti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c' etaṃ paṭicca vuttaṃ? 
Kathañ ca, bhikkhave, ussādanā ca hoti apasādanā ca hoti no ca dhammadesanā? 
"Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth’ eke apasādeti. "Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitam, sabbe te sa-(232)dukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth’ eke apasādeti. "Ye attakilamathānuyogaṃ ananuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. "Yesaṃ kesañci bhavasaṃyojanaṃ appahīnaṃ, sabbe te sadukkhā sa-upaghātā sa-upāpāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṃ itth' eke apasādeti. "Yesaṃ kesañci vibhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṃ itth’ eke ussādeti. 
Evaṃ kho, bhikkhave, ussādanā ca hoti apasādanā ca no ca dhammadesanā. 
Kathañ ca, bhikkhave, n’ ev’ ussādanā hoti na apasādanā dhammadesanā ca? 
"Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" na evam āha. 
"Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye kāmapaṭisandhisukhino somanassānuyogaṃ anuyuttā hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthāsaṃhitaṃ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpatipannā ti" na evam āha. "Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Ye attakilamathānuyogaṃ anuyuttā dukkhaṃ anariyaṃ anatthasaṃhitaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṃ dhammam eva deseti. "Yesaṃ kesañci bhavasaṃyojanaṃ appahīmaṃ, sabbe te sadukkhā sa-upaghātā sa-upāvāsā sapariḷāhā micchāpaṭipannā ti" na (233) evam āha. "Bhavasaṃyojane kho appahīne, bhavo appahīno hotīti" iti vadaṃ dhammam eva deseti. "Yesaṃ kesañci bhavasaṃyojanaṃ pahīnaṃ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. 
"Bhavasaṃyojane ca kho pahīne bhavo pahīno hotīti" iti vadaṃ dhammam eva deseti. 
Evaṃ kho, bhikkhave, n’ ev' ussādanā hoti na apasādanā dhammadesanā ca. 
Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n’ ev’ ussādeyya na apasādeyya dhammam eva deseyyāti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Sukhavinicchayaṃ jaññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Pañc’ ime, bhikkhave, kāmaguṇā. 
Katame pañca? 
-- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā --pe-- ghānaviññeyyā gandhā --pe--, jivhāviññeyyā rasā --pe--, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, bhikkhave, pañca kāmaguṇā. 
Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhasomanassaṃ, idaṃ vuccati kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ. 
Na āsevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ bhāyitabbaṃ etassa sukhassāti vadāmi. 
Idha, bhikkhave, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ --pe-- tatiyajjhānaṃ --pe-- catutthajjhānaṃ upasampajja viharati. 
Idaṃ vuccati nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ. 
Āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ na bhāyitabbaṃ etassa sukhassāti (234) vadāmi. 
Sukhavinicchayaṃ jāññā sukhavinicchayaṃ ñatvā ajjhattaṃ sukham anuyuñjeyyāti iti yan {taṃ} vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Rahovādaṃ na bhāseyya; sammukhā na khīṇaṃ bhaṇe ti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, yaṃ jaññā rahovādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ rahovādaṃ na bhāseyya; 
yam pi jaññā rahovādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassa pi sikkheyya avacanāya; yan ca kho jaññā rahovādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa rahovādassa vacanāya. 
Tatra, bhikkhave, yaṃ jaññā sammukhā khīṇavādaṃ abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sasakkaṃ taṃ sammukhā khīṇavādaṃ na bhāseyya; 
yam pi jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ anatthasaṃhitaṃ, tassa pi sikkheyya avacanāya; yañ ca kho jaññā sammukhā khīṇavādaṃ bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. 
Rahovādaṃ na bhāseyya; sammukhā na khīṇaṃ bhaṇe ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Ataramāno va bhāseyya no taramāno ti iti kho pan' etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Tatra, bhikkhave, taramānassa bhāsato kāyo pi kilamati cittam pi upahaññati saro pi upahaññati kaṇṭho pi āturīyati, avissaṭṭham pi hoti aviññeyyaṃ taramānassa bhāsitaṃ. 
Tatra, bhikkhave, ataramānassa bhāsato kāyo pi na kilamati cittam pi na upahaññati saro pi na upahaññati kaṇṭho pi na āturīyati, vissaṭṭham pi hoti viññeyyaṃ ataramānassa bhāsitaṃ. 
Ataramāno va bhāseyya na taramāno ti iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ. 
Janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyāti iti kho pan’ etaṃ vuttaṃ. 
Kiñ c’ etaṃ paṭicca vuttaṃ? 
Kathañ ca, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro? 
Idha, bhikkhave, tad ev’ ekaccesu janapadesu Pātīti sañjānanti, 
(235) Pattan ti sañjānanti, Vitthan ti sañjānanti, Sarāvan ti sañjānanti, Dhāropan ti sañjānanti, Poṇan ti sañjānanti, Pisīlan ti sañjānanti. 
Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti, tathā tathā thāmasā parāmassa abhinivissa voharati: Idam eva saccaṃ mogham aññan ti. 
Evaṃ kho, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro. 
Kathañ ca, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññāya ca anatisāro? 
Idha, bhikkhave, tad ev’ ekaccesu janapadesu pātī ti sañjānanti, pattan ti sañjānanti, vitthan ti sañjānanti, sarāvan ti sañjānanti, dhāropan ti sañjānanti, poṇan ti sañjānanti, pisīlan ti sañjānanti. 
Iti yathā yathā naṃ tesu tesu janapadesu sañjānanti: 
Idaṃ kira 'me āyasmanto sandhāya vohārantīti, tathā tathā voharati aparāmasaṃ. 
Evaṃ kho, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññaya ca anatisāro. 
Janapadaniruttiṃ nābhiniveseyya, {samaññaṃ} nātidhāveyyāti iti yan taṃ vuttaṃ, idam etaṃ paṭicca vuttaṃ. 
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjano anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṃ ananuyogo hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo attakilamathānuyogaṃ ananuyogo dukkhaṃ anariyaṃ anatthasaṃhitaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭi-(236)padā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yā 'yaṃ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yā 'yaṃ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā esa dhammo saraṇo. 
Tatra, bhikkhave, yā 'yaṃ n’ ev’ ussādanā na apasādanā dhammadesanā vā, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yam idaṃ kāmasukhaṃ mīḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo sarano. 
Tatra, bhikkhave, yam idaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhamma araṇo. 
Tatra, bhikkhave, yvāyaṃ rahovādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo pāyaṃ rahovādo bhūto taccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yvāyaṃ rahovādo bhūto taccho atthasaṃhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tatra, bhikkhave, yvāyaṃ sammukhā khīṇavādo abhūto ataccho anatthasaṃhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. 
Tatra, bhikkhave, yo pāyaṃ sammukhā khīnavādo bhūto taccho anatthasaṃhito, sadukkho . . 
ṃicchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yo pāyaṃ sammukhā (237) khīṇavādo bhūto taccho atthasaṃhito, adukkho . . . sammāpaṭipadā . . . araṇo. 
Tatra, bhikkhave, yam idaṃ taramānassa bhāsitaṃ, sadukkho eso dhammo . . . micchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yam idaṃ ataramānassa bhāsitaṃ, adukkho . . . sammāpaṭipadā . . . araṇo. 
Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo sa-upaghāto . . . micchāpaṭipadā . . . saraṇo. 
Tatra, bhikkhave, yvāyaṃ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. 
Tasmāt iha, bhikkhave, saraṇañ ca dhammaṃ jānissāma araṇañ ca dhammaṃ jānissāma, saraṇañ ca dhammaṃ ñatvā araṇañ ca dhammaṃ ñatvā araṇapaṭipadaṃ paṭipajjissāmāti, -- evaṃ kho, bhikkhave, sikkhitabbaṃ. 
Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṃ paṭipanno ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ARAṆAVIBHAṄGASUTTAṂ NAVAMAṂ.