You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
130. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi, -- evam eva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte passāmi:-- Ime vata bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī --pe-- manosucaritena samannāgatā ariyā-(179)naṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā manussesu upapannā. 
Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā pettivisayaṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacī --pe-- manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā tiracchānayoniṃ upapannā. 
Ime vā pana bhonto sattā kāyaduccaritena . . . te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti. 
Tam enaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā Yamassa rañño dassenti [: Ayaṃ, deva, puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpaccayī; imassa devo daṇḍaṃ paṇetūti.] 2 Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jātidhammo jātiṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; 
pamādassaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. 
Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā (180) kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā asītikam vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitaṃsiraṃ valīnaṃ tilakāhatagattan ti? 
-- So evam āha: Addasam bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jarādhammo jaraṃ anatīto, handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ, bhante; pamādassam, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pāmattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva etassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
(181) Ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi byādhidhammo byādhiṃ anatīto; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan ti? 
-- So evam āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente, -- kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍakehi pi . . . (&c., as p.164) . . . asinā pi sīsaṃ chindante ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Ye kira bho pāpakāni kammāni karonti, te diṭṭh’ eva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅga pana (182) parattha; handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante; pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; 
tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā, pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: 
Ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan ti? 
So evaṃ āha: Nāddasaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan ti? 
-- So evam āha: Addasaṃ, bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: 
Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇaṃ anatīto; 
handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā ti? 
-- So evam āha: Nāsakkhissaṃ bhante, pamādassaṃ bhante ti. 
-- Tam enaṃ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; 
taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. 
Taṃ kho pana te etaṃ pāpaṃ kammaṃ n’ eva mātarā kataṃ na pitarā kataṃ . . . na devatāhi kataṃ; 
tayā v’ etaṃ pāpaṃ kammaṃ kataṃ; tvañ ñeva tassa vipākaṃ paṭisaṃvedissasīti. 
Tam enaṃ, bhikkhave, Yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā sumanugāhitvā samanubhāsitvā tuṇhī hoti. 
Tam enaṃ, bhikkhave, nirayapālā pañcavidhābandha-(183)nan nāma kāraṇaṃ karonti, tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā saṃvesitvā kuṭhārīhi tacchanti; so tattha dukkhā --pe--.1 Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchenti; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjilitāya sañjotibhūtāya sārenti pi paccāsārenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āropenti pi oropenti pi; so tattha dukkhā --pe--. 
Tam enaṃ, bhikkhave, nirayapālā uddhapādaṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. 
So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakim pi uddhaṃ gacchati sakim pi adho gacchati sakim pi tiriyaṃ gacchati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. 
So kho pana, bhikkhave, Mahānirayo -- Catukkaṇṇo catudvāro vibhatto bhāgaso mito Ayopākārapariyanto ayasā paṭikujjito. 
Tassa ayomayā bhūmi jalitā tejasā yutā Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. 
Tassa kho pana, bhikkhave, Mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati; pacchimāya bhittiya acci uṭṭhahitvā puratthimāya (184) bhittiyā paṭihaññati; I uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati; dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati; heṭṭhā acci uṭṭhahitvā upari paṭihaññati; uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; 
tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati, maṃsam pi ḍayhati, nahārum pi ḍayhati, aṭṭhīni pi sampadhūmāyanti, ubbhataṃ tādisam eva hoti. 
Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāram pithīyati. 
So tattha dukkhā tippā kāṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa pacchimadvāraṃ apāpurīyati --pe-- uttaradvāraṃ apāpurīyati --pe-- dakkhiṇadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati . . . dvāraṃ pithīyati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṃ apāpurīyati. 
So tattha sīghena javena dhāvati . . . ubbhataṃ tādisam eva hoti. 
So tena dvārena nikkhamati. 
Tassa kho pana, bhikkhave, Mahānirayassa samanan-(185)tarā sahitam eva mahanto Gūthanirayo. 
So tattha papatati. 
Tasmiṃ kho pana, bhikkhave, Gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nahāruṃ chindanti, nahāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā atthimiñjaṃ khādanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Gūthanirayassa samanantarā sahitam eva mahanto Kukkuḷanirayo. 
So tattha papatati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Kukkuḷanirayassa samanantarā sahitam eva mahantaṃ Simbalivanaṃ uddhaṃ yojanam uggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tattha āropenti pi oropenti pi. 
So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Simbalivanassa samanantarā sahitam eva mahantaṃ Asipattavanaṃ. 
So tattha pavisati. 
Tassa vāteritāni pattāni hattham pi chindanti pādam pi chindanti hatthapādam pi chindanti kaṇṇam pi chindanti nāsam pi chindanti kaṇṇanāsam pi chindanti. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tassa kho pana, bhikkhave, Asipattavanassa samanantarā sahitam eva mahatī Khārodakā nadī. 
So tattha papatati. 
So tattha anusotam pi vuyhati paṭisotam pi vuyhati anusotapaṭisotam pi vuyhati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā baḷisena uddha-(186)ritvā thale paṭiṭṭhāpetvā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Jighacchito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antam pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā evam āhaṃsu: Ambho purisa, kiṃ icchasīti? 
-- So evam āha: Pipāsito 'smi, bhante ti. 
-- Tam enaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sañjotibhūtaṃ. 
Taṃ tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antaṃ pi antaguṇam pi ādāya adhobhāgā nikkhamati. 
So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantihoti. 
Tam enaṃ, bhikkhave, nirayapālā puna Mahāniraye pakkhipanti. 
Bhūtapubbaṃ, bhikkhave, Yamassa rañño etad ahosi: 
Ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti:-- Aho vatāhaṃ manussattaṃ labheyyaṃ, Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho, tañ cāhaṃ Bhagavantaṃ payirupāseyyaṃ, so ca me Bhagavā dhammaṃ deseyya, tassa cāhaṃ Bhagavato dhammaṃ ājāneyyan ti. 
Taṃ kho pana ahaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; api ca yad eva me sāmañ ñātaṃ, sāmaṃ diṭṭhaṃ, sāmaṃ viditaṃ, -- tam evāhaṃ vadāmīti. 
(187) Idam avoca Bhagavā. 
Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: 
Coditā devadūtehi ye pamajjanti māṇavā, Te dīgharattaṃ socanti hīnakāyūpagā narā. 
Ye ca kho devadūtehi santo sappurisā idha Coditā nappamajjanti, ariyadhamme kudācanaṃ Upādāne bhayaṃ disvā jātimaraṇasambhave Anupādā vimuccanti jātimaraṇasaṃkhaye Te khemapattā sukhino diṭṭhadhammābhinibbutā Sabbaverabhayātītā sabbadukkhaṃ upaccagun ti. 
DEVADŪTASUTTAṂ DASAMAṂ 
SUÑÑATAVAGGO TATIYO.