You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
151. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca: Vippa-(294)sannāni kho te, Sāriputta, indriyāni parisuddho chavivaṇṇo pariyodato. 
Katamena tvaṃ, Sāriputta, vihārena etarahi bahulaṃ viharasīti? 
Suññatāvihārena kho ahaṃ, bhante, etarahi bahulaṃ viharāmīti. 
Sādhu sādhu, Sāriputta. 
Mahāpurisavihārena kira tvaṃ, Sāriputta, etarahi bahulaṃ viharasi. 
Mahāpurisavihāro h' esa, Sāriputta, yadidaṃ suññatā. 
Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya: Suññatāvihārena etarahi bahulaṃ vihareyyan ti, tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya patikkamiṃ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Yena cāhaṃ maggena gāmaṃ piṇḍāya pāvisiṃ, yasmiñ ca padese piṇḍāya acariṃ, yena ca maggena gāmato piṇḍāya paṭikkamiṃ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi nu kho me tattha sotaviññeyyesu saddesu --pe-- ghānaviññeyyesu gāndhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti? 
(295) Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Yena cāhaṃ maggena . . . paṭikkamiṃ, na 'tthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṃ vā pi cetaso ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca kāmaguṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ kāmaguṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Pahīnā kho me pañca kāmaguṇā ti, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Pahīnā nu kho me pañca nīvaraṇā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Appahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ nīvaraṇānaṃ pahānāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Pahīnā kho me pañca nīvaraṇā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhu iti paṭisañcikkhitabbaṃ: Pariññātā nu kho me pañc’ upādānakkhandhā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Apariññātā kho me pañc’ upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā pañcannaṃ upādānakkhandhānaṃ pariññāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu (296) paccavekkhamāno evaṃ jānāti: Pariññātā kho me pañc' upādānakkhandhā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, {bhikkhunā} iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro satipaṭṭhānā ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Abhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā catunnaṃ satipaṭṭhānānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhāmāno evaṃ jānāti: 
Bhāvitā kho me cattāro satipaṭṭhānā ti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta,bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro sammappadhānā ti? 
Sace . . . vāyamitabbaṃ. 
Sace pana . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me cattāro iddhipādā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ. 
Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañc’ indriyānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitāni nu kho me pañca balānīti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvitā nu kho me satta bojjhaṅgā ti? 
Sace . . . kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Bhāvito nu kho me ariyo atthaṅgiko maggo ti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvito kho me ariyo aṭṭhaṅgiko maggo ti, -- tena, Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: {Bhāvito} kho me ariyo aṭṭhaṅgiko (297) maggo, -- tena, Sāriputta, {bhikkhunā} ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ; Bhāvitā nu kho me samatho ca vipassanā cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Abhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā samathavipassanānaṃ bhāvanāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Bhāvitā kho me samatho ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Puna ca paraṃ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṃ: Sacchikatā nu kho me vijjā ca vimutti cāti? 
Sace, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: 
Asacchikatā kho me vijjā ca vipassanā cāti, -- tena, Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṃ. 
Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṃ jānāti: Sacchikatā kho me vijjā ca vimutti cāti, -- tena, Sāriputta, bhikkhunā ten’ eva pītipāmujjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. 
Ye hi keci, Sāriputta, atītamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhesuṃ, sabbe te evaṃ eva paccavekkhitvā paccavekkhitvā piṇḍapātam parisodhesuṃ. 
Ye pi hi keci, Sāriputta, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhessanti, sabbe te evam eva paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessanti. 
Ye pi hi keci, Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṃ parisodhenti, sabbe te evam eva {paccavekkhitvā} paccavekkhitvā piṇḍapātaṃ parisodhenti. 
Tena hi vo, Sāriputta, evaṃ sikkhitabbaṃ; Paccavekkhitvā paccavekkhitvā piṇḍapātaṃ parisodhessāmāti. 
Evaṃ hi vo, Sāriputta, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
PIṆḌAPĀTAPĀRISUDDHISUTTAṂ NAVAMAṂ.