You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
144. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahācundo āyasmā ca Channo Gijjhakūṭe pabbate viharanti. 
Tena kho pana samayena āyasmā Channo ābādhiko hoti dukkhito bāḷhagilāno. 
Atha kho āyasmā Sāriputto sāyaṇhasamayaṃ patisallānā vuṭṭhito yen’ āyasmā Mahācundo ten’ upasaṃkami upasaṃkamitvā āyasmantaṃ Mahācundaṃ etad avoca:-- Āyām', āvuso Cunda, yen’ āyasmā Channo ten' upasaṃkameyyāma gilānapucchakā ti. 
Evam āvuso ti kho āyasmā Mahācundo āyasmato Sāriputtassa paccassosi. 
Atha kho āyasmā ca Sāriputto āyasmā ca Mahacundo yen' āyasmā Channo ten’ upasaṃkamiṃsu upasaṃkamitvā āyasmatā Channena saddhiṃ sammodiṃsu sammodanīyaṃ (264) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Channaṃ. 
etad avoca:-- Kacci te, āvuso Channa, khamanīyaṃ, kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkammanti no abhikkamanti, paṭikkam’ osānaṃ paññāyati no abhikkamo ti? 
Na me, avuso Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā . . . (&c., as at p.25 supra) . . . no paṭikkamo. 
Satthaṃ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan ti. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo, yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāma. 
Sace āyasmato Channassa na 'tthi sappāyāni bhojanāni, ahaṃ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi sappāyāni bhesajjāni, ahaṃ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi. 
Sace āyasmato Channassa na 'tthi patirūpo upaṭṭhāko, ahaṃ āyasmantaṃ Channaṃ upaṭṭhahissāmi. 
Māyasmā Channo satthaṃ āharesi. 
Yāpet’ āyasmā Channo. 
yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāmāti. 
Na pi me, āvuso Sāriputta, na 'tthi sappāyāni bhojanāni, na pi na 'tthi sappāyāni bhesajjāni na pi me na 'tthi paṭirūpo upaṭṭhāko. 
Āpi c', āvuso Sāriputta, pariciṇṇo me Satthā dīgharattaṃ manāpen’ eva no amanāpena. 
Etaṃ hi, āvuso Sāriputta, sāvakassa {patirūpaṃ} yaṃ satthāraṃ paricareyya manāpan’ eva no amanāpena. 
Anupavajjaṃ Channo bhikkhu satthaṃ āharissatīti, evam etaṃ. 
āvuso Sāriputta, dhārehīti. 
Puccheyyāma mayaṃ āyasmantaṃ Channaṃ kañcid eva desaṃ, sace āyasmā Channo okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Pucch', āvuso Sāriputta; sutvā vedissāmāti. 
Cakkhuṃ, āvuso Channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: Etaṃ mana, Eso 'ham asmi, 
(265) Eso me attā ti samanupassasi? 
Sotaṃ, āvuso Channa, sotaviññāṇaṃ --pe--; Ghānaṃ, āvuso Channa, ghānaviññāṇaṃ; Jivhaṃ, āvuso Channa, jivhāviññāṇaṃ; Kāyaṃ, āvuso Channa, kāyaviññāṇaṃ; Manaṃ, āvuso Channa, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: Etaṃ mama, Eso 'ham asmi, Eso attā ti samanupassasīti? 
Cakkhuṃ, āvuso Sāriputta, cakkhaviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi; sotaṃ, āvuso Sāriputta, sotaviññāṇaṃ; ghānaṃ, āvuso Sāriputta, ghānaviññāṇaṃ; jivhaṃ, āvuso Sāriputta, jivhāviññāṇaṃ; 
kāyaṃ, āvuso Sāriputta, kāyaviññāṇaṃ; manaṃ, āvuso Sāriputta, manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: 
N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Cakkhusmiṃ, āvuso Channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassasi? 
Sotasmiṃ, āvuso Channa, sotaviññāṇe; ghānasmiṃ, āvuso Channa, ghānaviññāṇe; 
jivhāya . . .; kāyasmiṃ . . .; manasmiṃ, āvuso Channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme: N’ etaṃ mana, N’ eso 'ham asmi, Na me so attā ti samanupassasīti? 
Cakkhusmiṃ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmi. 
Sotasmiṃ, āvuso Sāriputta, sotaviññāṇe; ghānasmiṃ, āvuso Sāriputta, ghānaviññāṇe; 
jivhāya, āvuso Sāriputta, jivhāviññāṇe; kāyasmiṃ, āvuso Sāriputta, kayāviññāṇe; manasmiṃ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ (266) manoviññāṇaviññātabbe dhamme: N’ etaṃ mama, N’ eso 'ham asmi, Na me so attā ti samanupassāmīti. 
Evaṃ vutte āyasmā Mahācundo āyasmantaṃ Channaṃ etad avoca:-- Tasmātih', āvuso Channa, idam pi tassa Bhagavato sāsanaṃ niccakappaṃ manasikātabbaṃ; 
nissitassa calitaṃ, anissitassa calitaṃ na 'tthi; calite asati passaddhi passaddhiyā sati, nati na hoti; natiyā asati āgatigati na hoti; āgatigatiyā asati cutūpapāto na hoti; 
cutūpapāte asati n’ ev’ idha na huraṃ na ubhayam antarena es’ ev’ anto dukkhassāti. 
Atha kho āyasmā Sāriputto āyasmā ca Mahācundo āyasmantaṃ Channaṃ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṃsu. 
Atha kho āyasmā Channo, acirapakkante āyasmante ca Sāriputte āyasmante ca Mahācunde, satthaṃ āharesi. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: Āyasmatā, bhante, Channena satthaṃ āharitaṃ. 
Tassa kā gati ko abhisamparāyo ti? 
Nanu te, Sāriputta, Channena bhikkhunā sammukhā yeva anupavajjatā byākatā ti? 
Atthi, bhante, Pubbajiraṃ nāma Vajjigāmo. 
Tatr' āyasmato Channassa mittakulāni suhajjakulāni upavajjakulānīti. 
Honti h’ ete1, Sāriputta, Channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni; nāhaṃ, Sāriputta, ettāvatā sa-upavajjo ti vadāmi. 
Yo kho, Sāriputta, imañ ca kāyaṃ nikkhipati aññaṃ ca kāyaṃ upādiyati, tam ahaṃ Sa-upavajjo ti vadāmi. 
Taṃ Channassa bhikkhuno na 'tthi, anupavajjo Channo bhikkhu satthaṃ āharesīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Sāriputto Bhagavato bhāsitaṃ abhinandīti. 
CHANNOVĀDASUTTAṂ DUTIYAṂ.