You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(068) 116. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Isigilismiṃ pabbate. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Passatha no tumhe, bhikkhave, etaṃ Vebhāraṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Vebhārassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Paṇḍavaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Paṇḍavassa pabbatassa aññā va samaññā ahosi añña paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Vepullaṃ pabbatan ti? 
Evaṃ, bhante, Etassa pi kho, bhikkhave, Vepullassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, etaṃ Gijjhakūṭaṃ pabbatan ti? 
Evaṃ, bhante. 
Etassa pi kho, bhikkhave, Gijjhakūṭassa pabbatassa aññā va samaññā ahosi aññā paññatti. 
Passatha no tumhe, bhikkhave, imaṃ Isigiliṃ pabbatan ti? 
Evaṃ, bhante. 
Imassa kho, bhikkhave, Isigilissa pabbatassa esā va samaññā ahosi esā paññatti. 
Bhūtapubbaṃ, bhikkhave, pañca Paccekabuddhasatāni imasmiṃ Isigilismiṃ pabbate ciranivāsino ahesuṃ. 
Te imaṃ pabbataṃ pavisantā dissanti paviṭṭhā na dissanti. 
Tam enaṃ manussā disvā eva, āhaṃsu: Ayaṃ pabbato ime isī gilatīti Isigili Isigili tveva samaññā udapādi. 
Ācikkhissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; kittayissāmi, bhikkhave, Paccekabuddhānaṃ nāmāni; desissāmi, 
(069) bhikkhave, Paccekabuddhānaṃ nāmāni. 
Taṃ suṇātha, sādhukaṃ manasikarotha; bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Ariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ pabbate ciranivāsī ahosi; Upariṭṭho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tagarasikhī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Yasassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sudassano nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piyadassī nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Gandhāro nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Piṇḍolo nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Upāsabho nāmā, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Nītho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Tatho nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi; Sutavā nāma, bhikkhave, paccekabuddho inasmiṃ Isigilismiṃ ciranivāsī ahosi; Bhāvitatto nāma, bhikkhave, paccekabuddho imasmiṃ Isigilismiṃ ciranivāsī ahosi. 
Ye sattasārā anighā nirāsā paccekam ev’ ajjhagamuṃ subodhiṃ, Tesaṃ visallānaṃ naruttamānaṃ nāmāni me kittayato suṇātha. 
Ariṭṭho Upariṭṭho Taggarasikhī Yasassī Sudassano Piyadassī ca buddho Gandhāro Piṇḍolo Upāsabho ca Nītho Tatho Sutavā Bhāvitatto (070) Sumbho Subho Methulo Aṭṭhamo ca Athassumegho Anigho Sudāṭho 
Paccekabuddhā bhavanettikhīṇā Hiṅgū ca Hiṅgo ca mahānubhāvā Dve Jālino munino Aṭṭhako ca atha Kosalo buddho atho Subāhu 
Upanemi so Nemi so Santacitto sacco tatho virajo paṇḍito ca 
Kāḷūpakāḷā Vijito Jito ca Aṅgo ca Paṅgo ca Gutijjito ca. 
Passī jahī upadhiṃ dukkhamūlaṃ Aparājito Mārabalaṃ ajesi. 
Satthā Pavattā Sarabhaṅgo Lomahaṃso Uccaṅgamāyo Asito Ānāsavo Manomayo mānacchido ca Bandhumā Tadādhimutto vimalo ca Ketumā Ketuṃbarāgo ca Mātaṅgo Ariyo ath’ Accuto Accutagāma-- Byāmako Sumaṅgalo Dabbilo Supatiṭṭhito Asayho Khemābhirato ca Sorato 
Durannayo Saṃgho atho pi Ujjayo aparo munī Sayho anomanikkamo 
Ānanda-Nando Upanando dvādasa Bhāradvājā antimadehadhārī Bodhi-Mahānāmo atho pi uttaro kesī sikhī sundaro Bhāradvājo Tissūpatissā bhavabandhanacchidā Upasīdarī taṇhacchido ca Sīdarī Buddho ahu Maṅgalo vītarāgo Usabh’ acchidā jāliniṃ dukkhamūlaṃ 
Santaṃ padaṃ ajjhagam’ Upaṇīto Uposatho Sundaro Saccanāmo Jeto Jayanto Padumo Uppalo ca Padumuttaro Rakkhito Pabbato ca (071) Mānatthaddho Sobhito Vītarāgo Kaṇho ca Buddho suvimuttacitto. 
Ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā. 
Te sabbasaṅgātigate mahesī parinibbute vandatha appameyye ti. 
ISIGILISUTTAṂ CHATTHAṂ.