You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(104) 121. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Atha kho āyasmā Ānando sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: Ekamidaṃ, bhante, samayaṃ Bhagavā Sakkesu viharati. 
Nagarakaṃ nāma Sakyānaṃ nigamo. 
Tattha me, bhante, Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ: Suññatāvihārenāhaṃ, Ānanda, etarahi bahulaṃ viharāmīti. 
Kacci me taṃ, bhante, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritan ti? 
Taggha te etaṃ, Ānanda, sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritaṃ. 
Pubbe cāhaṃ, Ānanda, etarahi ca suññatāvihārena bahulaṃ viharāmi. 
Seyyathāpi ayaṃ Migāramātu pāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena; atthi c' ev’ idaṃ asuññataṃ yadidaṃ bhikkhusaṃghaṃ paṭicca ekattaṃ;-- evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaṃ amanasikaritvā manussasaññaṃ araññasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā gāmasaññaṃ paṭicca, te 'dha na santi; ye assu darathā manussasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ gāmasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yaṃ pana tattha (105) avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavisaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
Seyyathāpi, Ānanda, usabhacammaṃ saṃkusatena suvihataṃ vigatavasikaṃ; -- evam eva kho, Ānanda, bhikkhu yam imissā paṭhaviyā ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakādhāraṃ pabbatavisamaṃ, taṃ sabbaṃ amanasikaritvā paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa paṭhavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā manussasaññaṃ paṭicca te 'dha na santi; ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ manussasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ paṭhavīsaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavīsaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tass ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti; Ye assu darathā araññasaññaṃ paṭicca te 'dha na santi; ye assu darathā (106) paṭhavīsaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ ākāsānañcāyatanaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ araññasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ ākāsānāñcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā paṭhavīsaññaṃ amanasikaritvā ākāsānañcāyatanasaññaṃ viññāṇañcāyatanaṃ paṭicca manasikaroti ekattaṃ. 
Tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā paṭhavīsaññaṃ paṭicca te 'dha na santi; ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idam saññāgataṃ paṭhavīsaññāyāti pajānāti; Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; 
yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhaccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca te 'dha na santi; 
ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti: Suññam (107) idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ. 
Tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evam pajānāti: Ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca te 'dha na santi; atthi c’ evāyaṃ darathamattā, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
So: Suññam idaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti; Suññam idam saññāgataṃ ākiñcaññāsaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattan ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pi tattha avasitthaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca, te 'dha na santi; ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca, te 'dha na santi; atthi c’ evāyaṃ darathamattā yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ (108) jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti; Suññam idaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati. 
Puna ca paraṃ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ. 
Tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. 
So evaṃ pajānāti: Ayam pi kho animitto cetosamādhi abhisaṃkhato abhisañcetayito. 
Yaṃ kho pana kiñci abhisaṃkhataṃ abhisañcetayitaṃ, tad aniccaṃ nirodhadhamman ti pajānāti. 
Tassa evaṃ jānato evam passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
So evaṃ pajānāti: Ye assu darathā kāmāsavaṃ paṭicca, te 'dha na santi; ye assu darathā bhavāsavaṃ paṭicca, te 'dha na santi; ye assu darathā avijjāsavaṃ paṭicca, te 'dha na santi; 
atthi cevāyaṃ darathamattā, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
So: Suññam idaṃ saññāgataṃ kāmāsavenāti pajānāti; Suññam idaṃ saññāgataṃ bhavāsavenāti pajānāti; Suññam idaṃ saññāgataṃ avijjāsavenāti pajānāti. 
Atthi c’ ev’ idaṃ asuññataṃ, yadidaṃ imam eva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayā ti. 
Iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati; yam pana tattha avasiṭṭhaṃ hoti, Taṃ santaṃ idam atthīti pajānāti. 
Evam assa esā, Ānanda, yathābhuccā (109) avipallatthā parisuddhā paramānuttarā suññatāvakkan ti bhavati. 
Ye hi keci, Ānanda, atītamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu. 
Ye hi keci, Ānanda, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti. 
Ye hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti, sabbe te imaṃ yeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti. 
Tasmātiha, Ānanda, Parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmīti, -- evaṃ hi vo, Ānanda, sikkhitabban ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
CŪḶASUÑÑATASUTTAṂ PAṬHAMAṂ.