You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
150. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Nagaravindan nāma Kosalānaṃ brāhmaṇagāmo tad avasari. 
Assosuṃ kho Nagaravindeyyakā {brāhmaṇagahapatikā}:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena (291) saddhiṃ Nagaravindaṃ anuppatto; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ . . . tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Nagaravindeyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu. 
upasaṃkamitvā appekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjaliṃ paṇametvā ekamantaṃ nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Nagaravindeyyake brāhmaṇagahapatike Bhagavā etad avoca:-- Sace vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā na sakkātabba na garukātabbā na mānetabbā na pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā (292) ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyaṃ pi h’ etaṃ uttariṃ apassataṃ; tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā ti. 
Evaṃ puṭṭha tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ:-- Kathaṃrūpā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā ti? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāyā manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Taṃ kissa hetu? 
Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā; tesan no samacariyam pi h’ etaṃ uttariṃ passataṃ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā manetabbā pūjetabbā ti. 
Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. 
Sace te, gahapatayo, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: Ke pan’ āyasmantānaṃ ākārā, ke anvayā, yena tumhe āyasmanto evaṃ vadetha: Addhā te āyasmanto (293) vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā? 
-- evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ byākareyyātha: Tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti; na 'tthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuṃ; na 'tthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṃ; na 'tthi tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṃ. 
Ime kho no, āvuso, ākārā, ime anvayā, yena mayaṃ āyasmanto evaṃ vadema: 
Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā ti. 
-- Evaṃ puṭṭhā tumhe, gahapatayo, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ vyākareyyāthāti. 
Evaṃ vutte Nagaravindeyyakā brāhmaṇagahapatikā Bhagavantaṃ etad avocuṃ: Abhikkantaṃ, bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikkujjitaṃ vā . . . upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate ti. 
NAGARAVINDEYYASUTTAṂ AṬṬHAMAṂ.