You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
109. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho aññataro bhikkhu uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca: Puccheyyāhaṃ, bhante, Bhagavantaṃ kiñcid eva desaṃ, sace me Bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti. 
Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yad ākaṅkhasīti. 
Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṃ etad avoca: Ime nu kho, bhante, pañc’ upādānakkhandhā, 
(016) seyyathīdam -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti? 
Ime kho, bhikkhu, {pañc'} upādānakkhandhā, seyyathīdaṃ -- rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṃkhārūpādānakkhandho viññāṇūpādānakkhandho ti. 
Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṃ abhinanditvā anumoditvā Bhagavantaṃ uttariṃ pañhaṃ apucchi: Ime pana, bhante, pañc’ upādānakkhandhā kiṃmūlakā ti? 
Ime kho, bhikkhu, pañc’ upādānakkhandhā chandamūlakā ti. 
Taṃ yeva nu kho, bhante, upādānaṃ te pañc’ upādānakkhandhā? 
Udāhu aññatara pañc’ upādānakkhandhehi upādānan ti? 
Na kho, bhikkhu, taṃ yeva upādānaṃ te pañc’ upādānakkhandhā, na pi aññatra pañc’ upādānakkhandhehi upādānaṃ. 
Yo kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgo, taṃ tattha upādānan ti. 
Siyā pana, bhante, pañc’ upādānakkhandhesu chandarāgavemattatā ti? 
Siyā bhikkhūti Bhagavā avoca: Idha, bhikkhu, ekaccassa evaṃ hoti: evaṃrūpo siyaṃ anāgatamaddhānaṃ, evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṃkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyām anāgatamaddhānan ti. 
Evaṃ kho, bhikkhu, pañc’ upādānakkhandhesu chandarāgavemattatā ti. 
Kittāvatā pana, bhante, khandhānaṃ khandhādhivacanaṃ hotīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, ayaṃ rūpakkhandho. 
(017) Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṃ vedanākkhandho. 
Yā kāci saññā atītānāgatapaccuppannā . . . santike vā, ayaṃ saññākkhandho. 
Ye keci saṃkhārā . . . santike vā, ayaṃ saṃkhārakkhandho. 
Yaṃ kiñci viññāṇaṃ . . . santike vā, ayaṃ viññāṇakkhando. 
Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacanaṃ hotīti. 
Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? 
Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saññākkhandhassa paññāpanāya? 
Ko hetu ko paccayo saṃkhārakkhandhassa paññāpanāya? 
Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti? 
Cattāro kho, bhikkhu, {mahābhūtā} hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. 
Phasso hetu phasso paccayo saṃkhārakkhandhassa paññāpanāya. 
Nāmarūpaṃ kho, bhikkhu, hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi hotīti? 
Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, -- rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ: saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhāresu vā attānaṃ; 
viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, 
(018) attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi hotīti. 
Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotīti? 
Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, -- na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, nāttani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ . . . na vedanāya vā attānaṃ; na saññaṃ . . . na saññāya vā attānaṃ; na saṃkhāre . . . na saṃkhāresu vā attānaṃ; 
na viññāṇaṃ . . . na viññāṇasmiṃ vā attānaṃ. 
Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotīti. 
Ko nu kho, bhante, rūpe assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko saṃkhāresu assādo ko ādīnavo kiṃ nissaraṇaṃ? 
Ko viññāṇe assādo ko ādīnavo kiṃ nissaraṇan ti? 
Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpe assādo. 
Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpe ādīnavo. 
Yo rūpe chandarāgavinayo chandarāgapahānaṃ, idaṃ rūpe nissaraṇaṃ. 
Yaṃ kho, bhikkhu, vedanaṃ paṭicca -- pe2 -- saññaṃ paṭicca -- pe2 -- saṃkhāre paṭicca -- pe2 -- viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇe assādo. 
Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇe ādīnavo. 
Yo viññāṇe chandarāgavinayo chandarāgapahānaṃ, idaṃ viññāṇe nissaraṇan ti. 
Kathaṃ pana, bhante, jānato kathaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti? 
Yaṃ kiñci, bhikkhu, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ (019) vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ: N’ etaṃ mama, n’ eso 'ham asmi, na me so attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Yā kāci vedanā --pe-- yā kāci saññā --pe-- ye keci saṃkhārā --pe-- yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ; N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya passati. 
Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontīti. 
Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: Iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṃkhārā anattā, viññāṇaṃ anattā, anattakatāni kammāni kam attānaṃ phusissantīti? 
Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaṃ aññāya bhikkhū āmantesi:-- Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ idh’ ekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā Satthu sāsanaṃ atidhāvitabbaṃ maññeyya: Iti kira, bho, rūpaṃ anattā, vedanā anattā saññā anattā saṃkhārā anattā viññāṇaṃ anattā anattakatāni kammāni kam attānaṃ phusissantīti? 
Paṭicca vinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu. 
Taṃ kim maññatha, bhikkhave? 
Rūpaṃ niccaṃ vā aniccaṃ vā ti? 
Aniccaṃ, bhante. 
Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassitaṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Taṃ kiṃ maññatha, bhikkhave? 
Vedanā --pe-- saññā -- pe -- saṃkhārā --pe-- viññāṇaṃ niccaṃ vā ti? 
Aniccaṃ, bhante. 
(020) Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā ti? 
Dukkhaṃ, bhante. 
Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallan nu taṃ samanupassituṃ: Etaṃ mama, eso 'ham asmi, eso me attā ti? 
No h’ etaṃ, bhante. 
Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā . . . sabbaṃ rūpaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Yā kāci vedanā, yā kāci saññā, ye keci saṃkhāra, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . . . sabbaṃ viññāṇaṃ: N’ etaṃ . . . attā ti, -- evam etaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. 
Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmiṃ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṃkhāresu nibbindati, viññāṇasmiṃ nibbindati; nibbindaṃ virajjati, virāgā vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. 
MAHĀPUṆṆAMASUTTAṂ NAVAMAṂ.