You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
124. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Acela-Kassapo āyasmato Bakkulassa purāṇagihīsahāyo (125) yen’ āyasmā Bakkulo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Bakkulena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Acela-Kassapo āyasmantaṃ Bakkulaṃ etad avoca: Kīvacīraṃ pabbajito si, āvuso Bakkulāti? 
Asīti me, āvuso, vassāni pabbājitassāti. 
Imehi pana te, āvuso Bakkula, asītiyā vasehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Na kho maṃ, āvuso Kassapa, evaṃ pucchitabbaṃ: 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito ti? 
Evañ ca kho maṃ, āvuso Kassapa, pucchitabbaṃ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti? 
Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā ti?1 Asīti me, āvuso Kassapa, vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.2) 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ. 
(Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti byāpādasaññaṃ vihiṃsāsaññaṃ uppannapubbaṃ, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.) Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ. 
Yam p’ āyasmā . . . dhārema. 
Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi byāpādavitakkaṃ, vihiṃsāvitakkaṃ uppannapubbaṃ, Yam p’ āyasmā . . . dhārema. 
(126) Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā. 
Yam p’ āyasmā . . . dhārema. 
Asīti . . . nābhijānāmi satthena cīvaraṃ chinditā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sūciyā cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi rajanāya cīvaraṃ rajitā. 
Yam p’ . . . dhārema. 
Asīti . . . kaṭhine cīvaraṃ sibbitā. 
Yam p’ . . . dhārema. 
Asīti . . . nābhijānāmi sabrahmacārīcīvarakamme byāpāritā4 . . . nimantanaṃ sāditā . . . evarūpaṃ cittaṃ uppannapubbaṃ: Aho vata maṃ koci nimanteyyāti. 
Yam p’ . . . dhārema. 
Asīti . . . antaraghare nisīditā . . . antaraghare bhuñjitā . . . mātugāmassa anubyañjanaso nimittaṃ gahetā . . . mātugāmassa dhammaṃ desitā, antamaso catuppadam pi gāthaṃ . . . bhikkhunūpassayaṃ upasaṃkamitā . . . bhikkhuniyā dhammaṃ desitā --pe-- nābhijānāmi sikkhimānāya dhammaṃ desitā, nābhijānami sāmaṇerāya dhammaṃ desitā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti sāmaṇerāya dhammaṃ desitā, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi pabbājetā7 -- pe8 -- upasampādetā -- nābhijānāmi nissayaṃ detā; 
nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā . . . jantāghare nahāyitā . . . cuṇṇena nahāyitā . . . sabrahmacārīgattaparikam-(127)me byāpajjitā1 . . . ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattam pi . . . bhesajjaṃ pariharitā antamaso harītakīkhaṇḍam pi . . . apassenakaṃ apassetā4 . . . seyyaṃ kappetā . . . gāmantasenāsane vassaṃ upagantā. 
Yam p’ āyasmā Bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idam pi . . . dhārema. 
Sattāham eva kho ahaṃ, āvuso, sāṇo raṭṭhapiṇḍaṃ bhuñjiṃ, atha aṭṭhamiyaṃ aññā udapādi. 
Yam p’ āyasmā Bakkulo sattāham eva sāṇo raṭṭhapiṇḍaṃ bhuñji atha aṭṭhamiyaṃ aññā udapādi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
Labheyyāhaṃ, āvuso Bakkula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadan ti. 
Alattha kho AcelaKassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; 
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Kassapo arahataṃ ahosi. 
Atha kho āyasmā Bakkulo aparena samayena apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: 
Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti. 
Yam p’ āyasmā Bakkulo apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṃkamitvā evam āha: Abhikkamath’ āyasmanto, abhikkamath’ āyasmanto; ajja me parinibbānaṃ bhavissatīti, -- idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema. 
(128) Atha kho āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi. 
Yam p’ āyasmā Bakkulo majjhe bhikkhusaṃghassa nisinnako parinibbāyi, idam pi mayaṃ āyasmato Bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhāremāti. 
BAKKULASUTTAṂ CATUTTHAṂ.