You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
118. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Savatthiyaṃ viharati Pubbārāme Migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ, -- āyasmatā ca Sāriputtena, āyasmatā ca Mahā-Moggallānena, āyasmatā ca Mahā-Kassapena, āyasmatā ca Mahā-Kaccāyanena, āyasmatā ca Mahā-Koṭṭhitena, āyasmatā ca MahāKappinena, āyasmatā ca Mahā-Cundena, āyasmatā ca (079) Anuruddhena, āyasmatā ca Revatena, āyasmatā ca Ānandena, -- aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. 
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā annusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Āraddho 'smi, bhikkhave, imāya paṭipadāya, āraddhacitto 'smi, bhikkhave, imāya paṭipadāya. 
Tasmātiha, bhikkhave, bhiyyosomattāya viriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, idh’ evāhaṃ Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissāmīti. 
Assosuṃ kho jānapadā bhikkhū: Bhagavā kira tatth’ eva Sāvatthiyaṃ Komudiṃ cātumāsiniṃ āgamissatīti. 
Te ca jānapadā bhikkhū Sāvatthiṃ osaranti Bhagavantaṃ dassanāya. 
Te ca therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. 
Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti; appekacce therā bhikkhū tiṃsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārisam pi bhikkhū ovadanti anusāsanti. 
Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā (080) uḷāraṃ pubbenāparaṃ visesaṃ jānanti. 
Tena kho pana samayena Bhagavā tadahu 'posathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṃghaparivuto abbhokāse nisinno hoti. 
Atha kho Bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṃghaṃ anuviloketvā bhikkhū āmantesi: Apalāpā 'yaṃ, bhikkhave, parisā, nippalāpā 'yaṃ, bhikkhave, parisā, suddhā, sāre patiṭṭhitā. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yam, bhikkhave, parisā yathārūpā parisā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo: Anuttaraṃ puññakkhettaṃ lokassāti. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ. 
Tathārūpo ayaṃ, bhikkhave bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho tathārūpā 'yaṃ, bhikkhave, parisā, yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi. 
Tathārūpo ayaṃ, bhikkhave, bhikkhusaṃgho, tathārūpā 'yaṃ, bhikkhave, parisā. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā; 
-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakid eva imaṃ lokaṃ āgantvā (081) dukkhass’ antaṃ karissanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā;-- evarūpā pi, bhikkhave,santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ sammappadhānānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe catunnaṃ iddhipādānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ indriyānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave,bhikkhū imasmiṃ bhikkhusaṃghe pañcannaṃ balānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe sattanaṃ bojjhaṅgānaṃ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave,{santi bhikkhū 
imasmiṃ bhikkhūsaṃgheṣanti bhikkhave,} bhikkhū imasmiṃ bhikkhusaṃghe ariyassa aṭṭhaṅgikassa maggassā bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, imasmiṃ bhikkhusaṃghe mettābhāvanānuyogam anuyuttā viharanti; -- evarūpā pi, bhikkhave, santi bhikkhū (082) imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe karuṇābhavanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe muditābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe upekhābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe asubhabhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe aniccasaññābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṃghe. 
Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṃghe ānāpānasatibhāvanānuyogam anuyuttā viharanti. 
Ānāpānasati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā; 
ānāpānasati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti; cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti; satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā? 
Kathaṃ mahapphalā hoti mahānisaṃsā? 
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upatthapetvā. 
So sato va assasati, sato passasati; 
dīghaṃ vā assasanto: Dīghaṃ passasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti-pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissamīti sikkhati; Pītipaṭisaṃvedī assasissāmītī sikkhati; Pītipaṭisaṃvedī passasissāmīti sikkhati; Sukhapaṭisaṃvedī assasis-(083)sāmīti sikkhati; Sukhapaṭisaṃvedī passasissāmīti sikkhati; 
Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati; Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati; Cittapaṭisaṃvedī assasissāmīti sikkhati; Cittapaṭisaṃvedī passasissāmīti sikkhati; Abhippamodayaṃ cittaṃ assasissāmīti sikkhati; Abhippamodayaṃ cittaṃ passasissāmītī sikkhati; 
Samādahaṃ cittaṃ assasissāmīti sikkhati; Samādahaṃ cittaṃ passasissāmīti sikkhati; Vimocayaṃ cittaṃ assasissāmīti sikkhati; Vimocayaṃ cittaṃ passasissāmīti sikkhati; 
Aniccānupassī assasissāmīti sikkhati; Aniccānupassī passasissāmīti sikkhati; Virāgānupassī assasissāmīti sikkhati; 
Virāgānupassī passasissāmīti sikkhati; Nirodhānupassī assasissāmīti sikkhati; Nirodhānupassī passasissāmīti sikkhati; 
Paṭinissaggānupassī assasissāmīti sikkhati; Paṭinissaggānupassī passasissāmīti sikkhati;-- evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 
Kathaṃ bhāvitā ca, bhikkhave, ānāpānasati? 
Kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? 
Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto: Dīghaṃ assasāmīti pajānāti; dīghaṃ vā passasanto: Dīghaṃ passasāmīti pajānāti; rassaṃ vā assasanto: Rassaṃ assasāmīti pajānāti; rassaṃ vā passasanto: Rassaṃ passasāmīti pajānāti; Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ assasissāmīti sikkhati; Passambhayaṃ kāyasaṃkhāraṃ passasissāmīti sikkhati;-- kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Kāyesu kāyaññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. 
Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, 
(084) bhikkhu: Pītipaṭisaṃvedī assasissāmīti sikkhati, Pītipaṭisaṃvedī passasissāmīti sikkhati, Sukhapaṭisaṃvedī assasissāmīti sikkhati, Sukhapaṭisaṃvedī passasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati, Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ assasissāmīti sikkhati, Passambhayaṃ cittasaṃkhāraṃ passasissāmīti sikkhati;-- vedanāsu vedanānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Vedanāsu vedanāññatarāhaṃ, bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. 
Tasmātiha, bhikkhave, vedanāsu vedānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Cittapaṭisaṃvedī assasissāmīti sikkhati, Cittapaṭisaṃvedī passasissāmīti sikkhati, Abhippamodayaṃ cittaṃ assasissāmīti sikkhati, Abhippamodayaṃ cittaṃ passasissāmīti sikkhati, Samādahaṃ cittaṃ assasissāmīti sikkhati, Samādahaṃ cittaṃ passasissāmīti sikkhati, Vimocayaṃ cittaṃ assasissāmīti sikkhati, Vimocayaṃ cittam passasissāmīti sikkhati; 
-- citte cittānupassī, bhikkhave,tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṃ vadāmi. 
Tasmātiha, bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampājāno satimā, vineyya loke abhijjhādomanassaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhu: Aniccānupassī assasissāmīti sikkhati, Aniccānupassī passasissāmīti sikkhati, Virāgānupassī . . ., Nirodhānupassī . . ., Paṭinissagānupassī assasissāmīti sikkhati, Paṭinissaggānupassī passasissāmīti sikkhati, -- dhammesu dhammānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
So yaṃ taṃ abhijjhādomanas-(085)sānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. 
Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. 
Evaṃ bhāvitā kho, bhikkhave, ānāpānasati, evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti. 
Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? 
Yasmiṃ samaye, bhikkhave,bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, -- upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati, tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa upajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati (086) pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhuno tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu --pe-- citte1 --pe-- dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ, upaṭṭhit’ assa tasmiṃ samaye sati hoti asammuṭṭhā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicaya-(087)sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. 
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Āraddhaviriyassa uppajjati pīti nirāmisā. 
Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Pītimanassa kāyo pi passambhati, cittam pi passambhati. 
Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye, bhikkhave, bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Passaddhakāyassa sukhino cittaṃ samādhiyati. 
Yasmim samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. 
Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. 
Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā, evaṃ bahulīkatā satta sambojjhaṅge paripūrenti. 
(088) Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā? 
Kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti? 
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; dhammavicayasambojjhaṅgaṃ bhāveti -- pe1 -- viriyasambojjhaṅgaṃ bhāveti --pe-- pītisambojjhaṅgaṃ bhāveti --pe-- passaddhisambojjhaṅgaṃ bhāveti --pe-- samādhisambojjhaṅgaṃ bhāveti --pe-- upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā, evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ĀNĀPĀNASATISUTTAṂ AṬṬHAMAṂ.