You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(025) 111. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca:-- Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave,* Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsupañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto; 
tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto. 
Sāriputto bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassi. 
Tatr’ idaṃ, bhikkhave, Sāriputtassa anupadahammavipassanāya hoti. 
Idha, bhikkhave, Sāriputto vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito apaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati; So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev'4 assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ (026) avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Ye ca dutiyajjhāne dhammā ajjhattasampasādo ca pīti ca sukhañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upāṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttaraṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti, tatiyajjhānaṃ upasampajja viharati. 
Ye ca tatiyajjhāne dhammā upekhā ca sukhañ ca sati ca sampajaññañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evam pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t' ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhaṃ catutthajjhānaṃ upasampajja viharati. 
Ye ca catutthajjhāne dhammā upekhā adukkhamasukhā vedanā passi vedanā cetaso anābhogo sati pārisuddhi {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, 
(027) viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca {cittekaggatā} 
ca phasso ca vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaṃ samatikkamā: Anantaṃ viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca {cittekaggatā} 
phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
(028) Puna ca paraṃ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaṃ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekhāmanasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
So evaṃ pajānāti: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaṃ samatikkamā nevasaññānāsaññāyatanaṃ upasampajja viharati. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Atthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā atthi t’ ev’ assa hoti. 
Puna ca paraṃ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamā saññāvedayitanirodhaṃ upasampajja viharati. 
Paññāya c’ assa disvā āsavā parikkhīṇā honti. 
So tāya samāpattiyā sato vuṭṭhahati. 
So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṃ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. 
So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati. 
So: Na 'tthi uttariṃ nissaraṇan ti pajānāti. 
Tabbahulikārā na 'tthi t’ ev’ assa hoti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto (029) pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya saññāya, vasippatto pāramippatto ariyāya vimuttiyā ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyā paññāya, vasippatto {pāramippatto} 
ariyāya vimuttiyā ti. 
Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya: 
Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti, -- Sāriputtam eva taṃ sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti. 
Sāriputto, bhikkhave, Tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammad eva anuppavattetīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
ANUPADASUTTAṂ PAṬHAMAṂ.