You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
123. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi:-- Acchariyaṃ, āvuso, abbhutaṃ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati: Evaṃ-jaccā te Bhagavanto ahesuṃ iti pi, evaṃnāmā te Bhagavanto ahesuṃ iti pi, evaṃ-gottā te Bhagavanto ahesuṃ iti pi, evaṃ-sīlā . . . evaṃ-dhammā . . . evaṃ-paññā . . . evaṃ-vihārī . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, āyasmā Ānando te bhikkhū etad avoca:-- Acchariyā c’ eva, āvuso, Tathāgatā acchariyadhammasamannāgatā ca; abbhutā8 c’ eva, āvuso, Tathāgatā abbhutadhammasamannāgatā cāti. 
(119) Ayañ ca h’ idan tesaṃ bhikkhūnaṃ antarākathā vippakatā hoti. 
Atha Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yen’ upaṭṭhānasālā ten’ upasaṃkami upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi:-- Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: 
Acchariyaṃ, āvuso, . . . (etc. as above, down to) . . . evaṃ-vimuttā te Bhagavanto ahesuṃ iti pīti. 
Evaṃ vutte, bhante, āyasmā Ānando amhe etad avoca: Acchariyā . . . abbhutadhammasamannāgatā cāti. 
Ayaṃ kho no, bhante, antarākathā vippakatā. 
Atha Bhagavā anuppatto ti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:-- Tasmātiha taṃ, Ānanda, bhiyyosomattāya paṭibhantu Tathāgatassa acchariyā abbhutadhammā ti. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: Sato sampajāno uppajjamāno, Ānanda, Bodhisatto Tusitaṃ kāyaṃ uppajjīti; yam pi, bhante, sato sampajāno Bodhisatto Tusitaṃ kāyaṃ uppajji, idam ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ; Sato sampajāno, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, sato sampajano Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yāvatāyukaṃ, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, yāvatāyukaṃ Bodhisatto Tusite kāye aṭṭhāsi, idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sato sampajāno, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkamīti; yam pi, (120) bhante, sato sampajāno Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, idam p’ ahaṃ Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sataṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṃ okkami, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikkamm’ eva devānaṃ devānubhāvaṃ. 
Yā pi tā lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yattha p’ ime candimasuriyā evaṃ-mahiddhikā evaṃ-mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā, te pi ten’ obhāsena aññamannaṃ sañjānanti: Aññe pi kira bho santi sattā idh’ upapannā. 
Ayañ ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idaṃ p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, cattāro nan devaputtā catuddisārakkhāya upagacchanti: Mā naṃ kho Bodhisattaṃ vā Bodhisattamātaraṃ va manusso vā amanusso vā koci vā viheṭhesīti. 
Yam pi, bhante, . . . idam; p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammakhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, pakatiyā sīlavatī Bodhisattamātā hoti, viratā pāṇātipātā viratā adinnādānā viratā kāmesu micchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā ti. 
Yam pi, bhante, . . . idam; ’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(121) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu purisesu mānasaṃ uppajjati kāmaguṇūpasaṃhitaṃ, anatikkamanīyā ca Bodhisattamātā hoti kenaci purisena rattacittenāti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante,acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, lābhinā Bodhisattamātā hoti pañcannaṃ kāmaguṇānaṃ, sa pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivāretīti. 
Yam pi, bhante . . . idam p' ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭigghītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī Bodhisattamātā hoti akilantakāyā, Bodhisattañ ca Bodhisattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Seyyathāpi, Ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato; tatr’ assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā; taṃ enaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pīta. 
vā lahitaṃ vā odātaṃ vā paṇḍusuttaṃ vā ti;-- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchiṃ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī sattamātā tirokucchigataṃ passati sabbaṅgapaccaṅgaṃ abhinindriyaṃ. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
(122) Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sattāhajāte, Ānanda, Bodhisatte Bodhisattamātā kālaṃ karoti, Tusitaṃ kāyaṃ uppajjatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; das’ eva māsāni Bodhisattaṃ Bodhisattamātā kucchinā pariharitvā vijāyatīti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yathā kho pan', Ānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na h’ evaṃ Bodhisattaṃ Bodhisattamātā vijāyati; ṭhitā va Bodhisattaṃ Bodhisattamātā vijāyatīti. 
Yam pi, bhante, . . . idam p' ahaṃ, bhante, acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṃ paṭiggaṇhanti pacchā manussā ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, appatto va Bodhisatto paṭhaviṃ hoti; 
cattāro nan devaputtā paṭiggahetvā mātu purato ṭhapenti: 
Attamanā devī hohi, mahesakkho te putto upapanno ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito (123) kenaci asucinā suddho visado. 
Seyyathāpi, Ānanda, maṇiratanaṃ kāsike vatthe nikkhittaṃ, n’ eva maṇiratanaṃ kāsikaṃ vatthaṃ makkheti nāpi kāsikaṃ vatthaṃ maṇiratanaṃ makkheti;-- taṃ kissa hetu? 
ubhinnaṃ suddhattā; -- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udakakiccaṃ karonti4 {mātucāti.} Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Sampatijāto, Ānanda, Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarābhimukho sattapadavītihāre gacchati, setamhi chatte anubhiramāne sabbā ca disā viloketi, āsabhiñ ca vācaṃ bhāsati; Aggo 'ham asmi lokassa, seṭṭho 'ham asmi lokassa, jeṭṭho 'ham asmi lokassa, ayam antimā jāti, na 'tthi dāni punabbhavo ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremi. 
Sammukhā me taṃ, bhante, Bhagavato sutaṃ sammukhā paṭiggahītaṃ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; yā pi tā lokantarikā aghā asaṃvutā andhakāra andhakāratimisā, yatthā p’ ime candimasuriyā evaṃ mahiddhikā evaṃ mahānubhāvā ābhāya nānubhonti, tattha (124) pi appamāṇo uḷāro obhāso pātubhavati atikamm’ eva devānaṃ devānubhāvaṃ; ye pi tattha sattā upapannā te pi ten’ obhāsena aññamaññaṃ sañjānanti: Aññe pi kira bho santi sattā idhūpapannā ti. 
Ayam pi ca dasasahassīlokadhātu saṃkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikamm’ eva devānaṃ devānubhāvan ti. 
Yam pi, bhante, . . . idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Tasmātiha tvaṃ, Ānanda, idam pi Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. 
Idh', Ānanda, Tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Idam pi kho tvaṃ, Ānanda, Tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehīti. 
Yam pi, bhante, Bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, -- idam p’ ahaṃ, bhante, Bhagavato acchariyaṃ abbhutadhammaṃ dhāremīti. 
Idam avoca āyasmā Ānando. 
Samanuñño Satthā ahosi. 
Attamanā te bhikkhū āyasmato Ānandassa bhāsitaṃ abhinandun ti. 
ACCHARIYABBHUTADHAMMASUTTAṂ TATIYAṂ.