You are here: BP HOME > PT > Majjhimanikāya III > fulltext
Majjhimanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(267) 145. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Puṇṇo sāyaṇhasamayaṃ patisallanā vuṭṭhito yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Puṇṇo Bhagavantaṃ etad avoca: Sādhu maṃ, bhante, Bhagavā saṃkhittena ovādena ovadatu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti. 
Tena hi, Puṇṇa, suṇohi sādhukaṃ manasikarohi bhāsissāmīti. 
Evam bhante ti kho āyasmā Puṇṇo Bhagavato paccassosi. 
Bhagavā etad avoca:-- Santi kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya titthato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. 
Santi ca kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. 
tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati: nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Santi kho, Puṇṇa, sotaviññeyyā saddā: ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; 
manoviññeyyā dhammā iṭṭhā manāpā piyarūpā kāmūpasaṃ-(268)hitā rajanīyā. 
Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati; nandīnirodhā dukkhanirodho Puṇṇāti vadāmi. 
Iminā ca tvaṃ, Puṇṇa, mayā saṃkhittena ovādena ovadito katarasmiṃ janapade viharissasīti? 
Iminā 'haṃ, bhante, Bhagavatā saṃkhittena ovādena ovadito, atthi Sunāparanto nāma janapado, tatthāhaṃ viharissāmi. 
Caṇḍā kho, Puṇṇa, Sunāparantakā manussā; pharusā kho, Puṇṇa, Sunāparantakā manussā. 
Sace taṃ, Puṇṇa, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, Puṇṇa, kinti bhavissatīti? 
Sace maṃ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime pāṇinā pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā pāṇinā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime leḍḍunā pahāraṃ dentīti. 
Evam. ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sace pana te, Puṇṇa, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā leḍḍunā pahāraṃ dassanti, tattha me evaṃ bhavissati: Bhaddakā vat’ ime Sunāparantakā manussā, subhaddakā vat’ ime Sunāparantakā manussā yam me na-y-ime daṇḍena pahāraṃ dentīti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
(269) Sace pana te . . . daṇḍena . . . kinti bhavissatīti? 
Sace me, bhante, Sunāparantakā manussā daṇḍena . . . yam me na-y-ime satthena . . . Sugata bhavissatīti. 
Sace pana te . . . satthena . . . kinti bhavissatīti? 
Sace me . . . satthena . . . yam me na-y-ime tiṇhena satthena jīvitā voropentīti . . . Sugata bhavissatīti. 
Sace pana te . . . jīvitā voropessanti . . . kinti bhavissatīti? 
Sace maṃ . . . jīvitā voropessanti, tattha me evaṃ bhavissati: Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā jigucchamānā satthahārakaṃ pariyesanti. 
Tam me idaṃ apariyitthaṃ yeva satthahārakaṃ laddhan ti. 
Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti. 
Sādhu sādhu, Puṇṇa. 
Sakkhissasi kho tvaṃ, Puṇṇa, iminā damupasamena samannāgato Sunāparantasmiṃ janapade viharituṃ. 
Yassa dāni tvaṃ, Puṇṇa, kālam maññasīti. 
Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Sunāparanto janapado tena cārikaṃ pakkāmi. 
Anupubbena cārikaṃ caramāno yena Sunāparanto janapado tad avasari. 
Tatra sudaṃ āyasmā Puṇṇo Sunāparantasmiṃ janapade viharati. 
Atha kho āyasmā Puṇṇo ten’ ev’ antaravassena pañcamattāni upāsakasatāni paṭipādesi, ten’ ev' antaravassena pañcamattāni upāsikāsatāni paṭipādesi, ten' ev’ antaravassena tisso vijjā sacchi-akāsi. 
Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ: Yo so, bhante, Puṇṇo (270) nāma kulaputto Bhagavatā saṃkhittena ovādena ovadito, so kālakato. 
Tassa kā gati, ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Puṇṇo kulaputto; paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ viheṭhesi. 
Parinibbuto, bhikkhave, Puṇṇo kulaputto ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
PUṆṆOVĀDASUTTAṂ TATIYAṂ