You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pañcakappasahassamhi Celā caturo janā /
sattaratanasampannā catuddīpamhi issarā. // ApTha_2,13. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,13. // 
in progress 
Itthaṃ sudaṃ āyasmā Nanda thero imā gāthāyo abhāsitthāti. 
in progress 
Nandatherassa apadānaṃ samattaṃ. 
in progress 
(058) 14. Culla-Panthaka. 
in progress 
Padumuttaro nāma jino āhutīnaṃ paṭiggaho /
gaṇamhā vupakaṭṭho so Himavante vasī tadā. // ApTha_2,14. // 
in progress 
Aham pi Himavantamhi vasāmi assame tadā /
acirāgataṃ mahāvīraṃ upesiṃ lokanāyakaṃ. // ApTha_2,14. // 
in progress 
Pupphacchattaṃ gahetvāna upagañchiṃ narāsabhaṃ /
samādhiṃ samāpajjantaṃ antarāyam akās’ ahaṃ. // ApTha_2,14. // 
in progress 
Ubho hatthehi paggayha pupphachattaṃ adās’ ahaṃ /
paṭiggahesi bhagavā Padumuttaro mahāmuni. // ApTha_2,14. // 
in progress 
Sabbe devā attamanā Himavantam upenti te /
sādhukāraṃ pavattiṃsu: ‘anumodissati cakkhumā.’ // ApTha_2,14. // 
in progress 
Idaṃ vatvāna te devā upagañchuṃ naruttamaṃ /
ākāse dhārayant’ assa padumacchattam uttamaṃ // ApTha_2,14. // 
in progress 
Padumachattaṃ paggayha adāsi tāpaso mamaṃ /
‘tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_2,14. // 
in progress 
Pañcavīsatikappāni devarajjaṃ karissati /
catuttiṃsatikkhattuñ ca cakkavatti bhavissati. // ApTha_2,14. // 
in progress 
Yaṃ yaṃ yoniṃ saṃsarati devattaṃ atha mānusaṃ /
abbhokāse patiṭṭhan taṃ padumaṃ dhārayissati. // ApTha_2,14. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,14. // 
in progress 
Pakāsite pāvacane manussattaṃ labhissati /
manomayamhi kāyamhi uttamo so bhavissati. // ApTha_2,14. // 
in progress 
Dve bhātaro bhavissanti ubho pi Panthasavhayā /
anubhotvā uttamatthaṃ jotayissanti sāsanan.’ // ApTha_2,14. // 
in progress 
Aṭṭhārasañ ca vasso 'haṃ pabbajiṃ anagāriyaṃ /
visesāhaṃ na vindāmi Sakyaputtassa sāsane. // ApTha_2,14. // 
in progress 
Dandhā mayhaṃ gati āsi paribhūto *pure ahaṃ /
bhā*tā ca maṃ paṇāmesi: ‘gaccha dāni sakaṃ gharaṃ.’ // ApTha_2,14. // 
in progress 
So 'haṃ paṇāmito santo saṅghārāmassa koṭṭhake /
dummano tattha aṭṭhāsiṃ sāmaññasmiṃ apekhavā. // ApTha_2,14. // 
in progress 
(059) Ath’ ettha satthā āgañchi sīsaṃ mayhaṃ parāmasi /
bāhāya maṃ gahetvāna *saṅghārāmaṃ pavesayi.* // ApTha_2,14. // 
in progress 
Anukampāya me satthā adāsī pādapuñchaniṃ /
evaṃ suddhaṃ adhiṭṭhehi ekamantam adhiṭṭhitaṃ. // ApTha_2,14. // 
in progress 
Hatthehi tam ahaṃ gayha sariṃ kokanadaṃ ahaṃ /
tattha cittaṃ vimuccī me arahattaṃ apāpuniṃ. // ApTha_2,14. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login