You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tosayitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_40,392. // 
in progress 
Aṭṭhārase kappasate yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_40,392. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_40,392. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,392. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,392. // 
in progress 
Itthaṃ sudam āyasmā Padumakūṭāgāriyo th. i. g. a-ti. 
in progress 
*Padumakūṭāgāriyattherassa apadānaṃ samattaṃ.* 
in progress 
393. Bakkula. 
in progress 
*Himavantass'* avidūre Sobhito nāma pabbato /
assamo sukato mayhaṃ sakasissehi māpito. // ApTha_40,393. // 
in progress 
Maṇḍapā ca bahū tatthā pupphitā sindhuvāritā /
kapiṭṭhaṃ ca bahuṃ tatthā pupphitā jīvajīvakā. // ApTha_40,393. // 
in progress 
Nigguṇḍiyo bahū tatthā badarā malakāni *ca /
Phārusakā alābū* ca puṇḍarīkā ca pupphitā. // ApTha_40,393. // 
in progress 
Āḷakā beluvā tattha kadalī mātuluṅgakā /
mahānāmā bahū tattha ajjunā ca piyaṅgukā. // ApTha_40,393. // 
in progress 
(329) Kosumbhā salaḷā nīpā nigrodhā ca kapitthanā /
ediso assamo mayhaṃ sasisso 'haṃ tadā vasiṃ. // ApTha_40,393. // 
in progress 
Anomadassī bhagavā sayambhū lokanāyako /
gavesaṃ paṭisallāṇaṃ mam assamam upāgami. // ApTha_40,393. // 
in progress 
Upetañ ca mahāvīram Anomadassi-mahāyasaṃ /
khaṇena lokanāthassa vātābādho samuṭṭhahi // ApTha_40,393. // 
in progress 
Vicaranto araññamhi addasaṃ lokanāyakaṃ /
upagantvāna sambuddhaṃ cakkhumantam mahāyasaṃ // ApTha_40,393. // 
in progress 
Iriyañ cāpi disvāna upalakkhes' ahan tadā /
asaṃsayaṃ hi Buddhassa vyādhino udapajjatha. // ApTha_40,393. // 
in progress 
Khippam assamam āgacchiṃ mama sissāna santike /
bhesajjaṃ kattukāmo 'haṃ sisse āmantayiṃ tadā. // ApTha_40,393. // 
in progress 
Paṭissutvāna me vākyaṃ sissā sabbe sagāravā /
ekajjhaṃ sannipātiṃsu satthu gāravatā mama. // ApTha_40,393. // 
in progress 
Khippaṃ pabbatam āruyha sabbosadham akās ahaṃ /
pānīyayogaṃ katvāna Buddhaseṭṭhass’ adās’ ahaṃ. // ApTha_40,393. // 
in progress 
Paribhutto mahāvīro sabbaññū lokanāyako /
khippaṃ vāto vūpasami sugatassa mahesino. // ApTha_40,393. // 
in progress 
Passaddhadarathaṃ disvā Anomadassī mahāyaso /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_40,393. // 
in progress 
Yo me pādāsi bhesajjaṃ vyādhiñ ca samayī mayī /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,393. // 
in progress 
Kappasatasahassāni devaloke ramissati /
vādite turiye tattha modissati sadā ayaṃ. // ApTha_40,393. // 
in progress 
Manussalokam āgantvā sukkamūlena codito /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_40,393. // 
in progress 
Pañcapaññāsakappamhi Anoma11-nāma khattiyo /
cāturanto vijitāvī jambusaṇḍassa issaro. // ApTha_40,393. // 
in progress 
Sattaratanasampanno cakkavattī mahabbalo /
Tāvatiṃse 'to khobhetvā isseraṃ kārayissati. // ApTha_40,393. // 
in progress 
(330) Devabhūto manusso vā appābādho bhavissati /
pariggahaṃ vivajjetvā vyādhiṃ loke tarissati. // ApTha_40,393. // 
in progress 
Aparimeyye ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,393. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_40,393. // 
in progress 
Kilesā jhāpayitvāna taṇhāsotaṃ tarissati /
Bakkulo nāma nāmena hessati satthu sāvako. // ApTha_40,393. // 
in progress 
Idaṃ sabbam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapessati. // ApTha_40,393. // 
in progress 
Anomadassī bhagavā sayambhū lokanāyako /
vivekānuvilokento mam assamam upāgamī. // ApTha_40,393. // 
in progress 
Upāgataṃ mahāvīraṃ sabbaññuṃ lokanāyakaṃ /
sabbosadhena tappesiṃ pasanno sehi pānihi. // ApTha_40,393. // 
in progress 
Tassa me sukataṃ kammaṃ sukhette bījasampadā /
khepetuṃ n’ eva sakkomi tadā hi sukataṃ mama. // ApTha_40,393. // 
in progress 
Lābhā mama suladdhaṃ me yo 'haṃ addakkhi nāyakaṃ /
tena kammāvasesena patto 'mhi acalaṃ padaṃ // ApTha_40,393. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login