You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Tāvatiṃsagato santo labhāmi vyamham uttamaṃ /
aññe deve 'tirocāmi puññakammass’ idaṃ phalaṃ. // ApTha_40,395. // 
in progress 
Divā vā yadi vā rattiṃ caṅkamanto ṭhito c'ahaṃ /
channo salaḷapupphehi puññakammass’ idaṃ phalaṃ. // ApTha_40,395. // 
in progress 
Imasmiṃ yeva kappamhi yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_40,395. // 
in progress 
Kilesā . . . pe . . . pe . . . // ApTha_40,395. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,395. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,395. // 
in progress 
Itthaṃ sudam āyasmā Salaḷamaṇḍapiyo thero i. g. a-ti. /
*Salaḷamaṇḍapiyattherassa apadānaṃ samattaṃ.* // ApTha_40,395. // 
in progress 
396. Sabbadāyaka. 
in progress 
Mahāsamuddam ogayha bhavanam me sunimmitaṃ /
sunimmitā pokkharaṇī cakkavākā pakūjitā. // ApTha_40,396. // 
in progress 
Mandālakehi sañchannā padumupphalakehi ca /
nadī ca sandate tattha sūpatitthā manoramā. // ApTha_40,396. // 
in progress 
Macchakacchapa*sañ*channā nānāmigasamotthatā /
mayurakoñcā bhīrujā kokilādihi vagguhi. // ApTha_40,396. // 
in progress 
Pārevaṭā ravihaṃsā cakkavākā nadīcarā /
dindibhā sāḷikā c’ ettha pampakā jīvajīvakā. // ApTha_40,396. // 
in progress 
Haṃsā koñcābhināditā kosikā piṅgalā bahū /
sattaratanasampannā maṇimuttikavālukā. // ApTha_40,396. // 
in progress 
Sabbe sovaṇṇayā rukkhā nānāgandhā sameritā /
ujjotanti divā rattiṃ bhavanaṃ sabbakālikaṃ. // ApTha_40,396. // 
in progress 
(334) Saṭṭhiṃ turiyasahassāni sāyapāto pavajjare /
soḷasitthisahassāni parivārenti maṃ sadā. // ApTha_40,396. // 
in progress 
Abhinikkhamma bhavanā Sumedhaṃ lokanāyakaṃ /
pasannacitto sumano vandissan taṃ mahāyasaṃ. // ApTha_40,396. // 
in progress 
Sambuddham abhivādetvā sasissaṃ taṃ nimantayiṃ /
adhivasesi so vīro Sumedho lokanāyako. // ApTha_40,396. // 
in progress 
Mamaṃ dhammakathaṃ katvā uyyojesi mahāmuni /
sambuddham abhivādetvā bhavanam me upāgamiṃ. // ApTha_40,396. // 
in progress 
Āmantayiṃ parijanaṃ sabbe sannipatātha vo /
pubbaṇhasamayaṃ Buddho bhavanam āgamissati. // ApTha_40,396. // 
in progress 
Lābhā amhaṃ suladdhaṃ no y’ esāma tava sa*ntike* /
mayam pi buddhaseṭṭhassa pūjaṃ karissāma satthuno. // ApTha_40,396. // 
in progress 
Annaṃ pānaṃ paṭṭhapetvā kālam arocayim ahaṃ /
vasīsatasahassehi upesi lokanāyako. // ApTha_40,396. // 
in progress 
Sataṅgikehi turiyehi paccuggaman akās’ ahaṃ /
sabbasovaṇṇaye pīṭhe nisīdi purisuttamo. // ApTha_40,396. // 
in progress 
Uparicchannam akāsiṃ sabbasovaṇṇayaṃ tadā /
vījanīyā pavāyanti bhikkhusaṅghassa antare. // ApTha_40,396. // 
in progress 
Bahuken’ annapānena bhikkhusaṅgham atappayiṃ. /
paccekadussayugale bhikkhusaṅghass adās’ ahaṃ. // ApTha_40,396. // 
in progress 
Yaṃ vadanti Samedho ti lokāhutipaṭiggahaṃ /
bhikkhusaṅghe nisīditvā *imā gāthā abhāsatha:* // ApTha_40,396. // 
in progress 
Yo me annañ ca pānañ ca saṅgham etena tappayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,396. // 
in progress 
Aṭṭhārase kappasate devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_40,396. // 
in progress 
Upapajjati yaṃ yo*niṃ devattam atha mānusaṃ /
sabbadā* sabbasovaṇṇaṃ chadanaṃ dhārayissati. // ApTha_40,396. // 
in progress 
Tiṃsakappasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,396. // 
in progress 
(335) Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat’ anāsavo. // ApTha_40,396. // 
Bhikkhusaṅghe nisīditvā sīhanādaṃ nadissati /
citake chattaṃ dhāreti heṭṭhā chattamhi ḍayhatha. // ApTha_40,396. // 
in progress  in progress 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login