You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Pilindo Rāhulo ceva Vaṅganto Raṭṭhapālako. 
in progress 
Sopāko Maṅgalo c’ eva dase ca dutiye vagge13 
in progress 
satañ ca sattatiṃsā ca gāthā c’ ettha pakāsitā. 
in progress 
Sīhāsanivaggo dutiyo. 
in progress 
(067) III. SUBHUTIVAGGO. 
in progress 
21. Subhūti. 
in progress 
Himavantass’ avidūre Nisabho nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_3,21. // 
in progress 
Kosiyo nāma nāmena jaṭilo uggatāpano /
ekākiko adutiyo vasāmi Nisabhe tadā. // ApTha_3,21. // 
in progress 
Phalaṃ mūlaṃ ca paṇṇañ ca na bhuñjāmi ahaṃ tadā /
pavattapaṇḍupattāhaṃ upajīvāmi tāvade. // ApTha_3,21. // 
in progress 
Nāhaṃ kopemi ājīvaṃ cajamāno pi jīvitaṃ /
ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. // ApTha_3,21. // 
in progress 
Rāgupasaṅhitaṃ cittaṃ yadā uppajjate mamaṃ /
sayaṃ 'va paccavekkhāmi ekaggo naṃ damem’ ahaṃ. // ApTha_3,21. // 
in progress 
Rajjasi rajanīye ca dosanīye ca dussase /
muyhase mohanīye ca nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ /
mā kho visuddhaṃ dusesi nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Āgāriko bhavitvāna sadā yuttaṃ labhissasi /
ubho pi mā virādhesi nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ /
n’ eva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. // ApTha_3,21. // 
in progress 
Chavālātūpamo tvaṃ 'si gihinā nāpi paññatto /
ubhato muttako ajja nikkhamassu vanā tuvaṃ. // ApTha_3,21. // 
in progress 
Siyā nu kho tava etaṃ: ko pajāni hi te idaṃ /
saddhā-dhuraṃ pāhisi me kosajjabahulāya ca. // ApTha_3,21. // 
in progress 
Jigucchissanti taṃ viññū asucim āgāriko *yathā /
ākaḍḍhitvāna isayo* codayissanti taṃ sadā. // ApTha_3,21. // 
in progress 
Taṃ viññū pavadissanti samatikkanta sāsanaṃ /
saṃvāsaṃ alabhanto hi kathaṃ jīvihisī tuvaṃ. // ApTha_3,21. // 
in progress 
(068) Tidhappabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ /
balināgo upāgantvā yūthā niha*rate gajaṃ. // ApTha_3,21. // 
in progress 
Yūthā vinissaṭo santo sukhaṃ* sātaṃ na vindati /
dukkhito vimano hoti ojjhāyanto padhāvati. // ApTha_3,21. // 
in progress 
Tath’ eva jaṭilā tam pi nīharissanti dummatī /
tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. // ApTha_3,21. // 
in progress 
Divā vā yadi vā rattiṃ sokasallasamappito /
ḍayhasi parilāhena gajo yūthā 'va nissaṭo. // ApTha_3,21. // 
in progress 
Jātarūpaṃ yathā kūṭaṃ n’ eva yāyati katthaci /
tathā sīlavihīno tvaṃ n’ eva yāyasi katthaci. // ApTha_3,21. // 
in progress 
Agārāvasamāno pi kathaṃ jīvihisī tuvaṃ /
mattikaṃ pettikaṃ cāpi n’ atthi te nicitaṃ dhanaṃ. // ApTha_3,21. // 
in progress 
Sakaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ /
evaṃ jīvihisī gehe sādhu te taṃ na ruccati. // ApTha_3,21. // 
in progress 
Evāhaṃ tattha dhāremi saṅkilesagataṃ manaṃ /
nānādhammakathaṃ katvā pāpacittaṃ nivārayiṃ. // ApTha_3,21. // 
in progress 
Evaṃ me viharantassa appamādavihārino /
tiṃsavassasahassāni pavane me atikkamuṃ. // ApTha_3,21. // 
in progress 
Appamādarataṃ disvā uttamatthaṃ gavesakaṃ /
Padumuttarasambuddho āgañchi mama santikaṃ. // ApTha_3,21. // 
in progress 
Timbarūsakavaṇṇābho appameyyo anupamo /
rūpenāsadiso Buddho ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Suphullo sālarājā va vijju va 'bbhaghanantare /
ñāṇenāsadiso Buddho ākāse caṅkamī tadā // ApTha_3,21. // 
in progress 
Sīharājā va 'sambhīto gajarājā va dappito /
lāsito vyaggharājā va ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Siṅgīnikkhasuvaṇṇābho khadiraṅgārasannibho /
maṇi yathā jotiraso ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
(069) Visuddhakelāsaṇṇibho puṇṇamāse va candimā /
majjhantiko va suriyo ākāse caṅkamī tadā. // ApTha_3,21. // 
in progress 
Disvā nabhe caṅkamantaṃ evaṃ cintes’ ahan tadā. /
Devo nu kho ayaṃ satto udāhu manujo ayaṃ? // ApTha_3,21. // 
in progress 
Na me suto vā diṭṭho vā mahiyā ediso naro /
api mantapadaṃ atthi; ayaṃ satthā bhavissati. // ApTha_3,21. // 
in progress 
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
nānāpupphañ ca gandhañ ca sannipātetv’ ahaṃ tadā. // ApTha_3,21. // 
in progress 
Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ /
narasārathīnaṃ aggaṃ idaṃ vacanam abraviṃ: // ApTha_3,21. // 
in progress 
‘Idam me āsanaṃ vīra paññattaṃ tav’ anucchavaṃ /
hāsayanto mamaṃ cittaṃ nisīda kusumāsane.’ // ApTha_3,21. // 
in progress 
Nisīdi tattha bhagavā asambhīto va kesarī /
sattarattindivaṃ Buddho pavare kusumāsane. // ApTha_3,21. // 
in progress 
Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ /
vuṭṭhahitvā samādhimhā satthā loke anuttaro // ApTha_3,21. // 
in progress 
Mama kammaṃ pakittento idaṃ vacanaṃ abravi: /
‘Bhāvehi Buddhānussatiṃ bhāvanānaṃ anuttaraṃ // ApTha_3,21. // 
in progress 
Imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ /
tiṃsakappasahassāni devaloke ramissasi. // ApTha_3,21. // 
in progress 
Asītikkhattuṃ devindo devarajjaṃ karissasi /
sahassakkhattuṃ cakkavattī *rājāraṭṭhe bhavissa*si. // ApTha_3,21. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyam /
anubhossasi taṃ sabbaṃ Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Bhavābhave saṃsaranto mahābhogaṃ labhissasi /
bhoge te ūnatā n’ atthi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_3,21. // 
in progress 
Asītikotiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,21. // 
in progress 
Ārādhayitvā sambuddhaṃ Gotamaṃ Sākyapuṅgavaṃ /
Subhūti nāma nāmena hessasi satthu sāvako. // ApTha_3,21. // 
in progress 
(070) Bhikkhusaṅghe nisīditvā dakkhiṇeyyagaṇamhi taṃ /
tathāraṇavihāre ca dvīsu aggaṃ ṭhapessati.’ // ApTha_3,21. // 
in progress 
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_3,21. // 
in progress 
Sāsito lokanāthena namassitvā Tathāgataṃ /
sadā bhāvesiṃ mudito Buddhānussatim uttamaṃ. // ApTha_3,21. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agañch’ ahaṃ. // ApTha_3,21. // 
in progress 
Asītikkhattuṃ devindo devarajjaṃ akārayiṃ /
sahassakkhattuṃ rājā ca cakkavatti ahos’ ahaṃ. // ApTha_3,21. // 
in progress 
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi susampattiṃ Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Bhavābhave saṃsaranto mahābhogaṃ labhām’ aham /
bhoge me ūnatā n’ atthi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Satasahass’ ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhānussatiyā phalaṃ. // ApTha_3,21. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,21. // 
in progress 
Itthaṃ sudaṃ āyasmā Subhūtitthero imā gāthāyo abhāsitthā ti. 
in progress 
Subhūtittherassa apadānaṃ samattaṃ. 
in progress 
22. Upavāna. 
in progress 
Padumuttaro nāmo jino sabbadhammāna pāragū /
jalitvā aggikkhandho va sambuddho parinibbuto. // ApTha_3,22. // 
in progress 
Mahājanā samāgamma pūjayitvā Tathāgataṃ /
citakaṃ katvā sukataṃ sarīram abhiropayuṃ. // ApTha_3,22. // 
in progress 
Sarīraṃ kiccaṃ katvāna dhātū tattha samānayuṃ /
sadevamānusā sabbe Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
(071) Paṭhamā kañcanamayā dutiyā pi maṇimayā /
tatiyā rūpiyamayā catutthā phalikāmayā. // ApTha_3,22. // 
in progress 
Tattha pañcamī kācehi lohitaṅkamayā ahū /
chaṭṭhā masāragallassa sabbaratanamay’ upari. // ApTha_3,22. // 
in progress 
Jaṅghā maṇimayā āsi vedikā ratanamayā /
sabbasovaṇṇayo8 *thūpo u*ddhaṃ yojanam uggato. // ApTha_3,22. // 
in progress 
Devā tattha samāgantvā ekato mantayuṃ tadā /
mayaṃ pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Dhātu āveṇikā n’ atthi sarīraṃ ekapiṇḍitaṃ /
imamhi Buddhathūpamhi karissāma kañcukaṃ mayaṃ. // ApTha_3,22. // 
in progress 
Devā sattaratanehi aññaṃ vaḍḍhesuṃ yojanaṃ /
thūpo dviyojanu*bbi*ddho timiraṃ vyapahanti so. // ApTha_3,22. // 
in progress 
Nāgā tattha samāgantvā ekato mantayuṃ tadā /
manussā c’ eva devā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
Mā no pamattā assumhā appamattā sadevatā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ /
ekato sannipātetvā Buddhathūpaṃ acchādayuṃ. // ApTha_3,22. // 
in progress 
Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ /
tīṇi yojanam ubbiddhaṃ ālokakaraṇaṃ tadā. // ApTha_3,22. // 
in progress 
{Kumbhaṇḍā} ca samāgantvā ekato mantayuṃ tadā /
Manussā devā nāgā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22. // 
in progress 
Mā no pamattā assumhā appamattā sadevakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Sabbamaṇimayaṃ thūpaṃ akar’ uttarakañcukaṃ /
yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ. // ApTha_3,22. // 
in progress 
Catuyojanam ubbiddho Buddhathūpo virocati /
obhāseti disā sabbā sataraṃsīva uggato. // ApTha_3,22. // 
in progress 
(072) Yakkhā tattha samāgantvā ekato mantayuṃ tadā /
manussā c’ eva devā ca nāgā ca garuḷā tathā. // ApTha_3,22. // 
in progress 
Paccekam Buddhaseṭṭhassa akaṃsu thūpam uttamaṃ /
mā no pamattā assumhā appamattā sadevakā. // ApTha_3,22. // 
in progress 
Mayam pi thūpaṃ karissāma lokanāthassa tādino /
phaḷikā chādayissāma āyataṃ Buddhacetiyaṃ. // ApTha_3,22. // 
in progress 
Yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ /
pañcayojanam ubbiddho thūpo obhāsate tadā. // ApTha_3,22. // 
in progress 
Gandhabbā ca samāgantvā ekato mantayuṃ tadā /
manujā devatā nāgā kumbhaṇḍā guyhakā tathā. // ApTha_3,22. // 
in progress 
Sabbe katā Buddhathūpaṃ mayam ettha akārakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22. // 
in progress 
Vediyo satta katvāna yāva jaṅghā akaṃsu te /
sabbasovaṇṇayaṃ thūpaṃ gandhabbā kārayuṃ tadā. // ApTha_3,22. // 
in progress 
Sattayojanam ubbiddho thūpo obhāsate tadā /
rattindivā na ñāyanti: āloko hoti sabbadā. // ApTha_3,22. // 
in progress 
Atihonti hi tass’ ābhā candasurāsatārakā /
samantā yojanasate padīpo dinapajjali. // ApTha_3,22. // 
in progress 
Tena kālena ye keci thūpaṃ pūjenti mānusā /
na te thūpam āruhanti ambare ukkhipanti te. // ApTha_3,22. // 
in progress 
Devehi ṭhapito yakkho Abhisammatanāmako /
dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari. // ApTha_3,22. // 
in progress 
Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato /
evaṃ passitvā gacchantā sabbe gacchanti suggatiṃ. // ApTha_3,22. // 
in progress 
Visaddhā ye pāvacane pasannā ye ca sāsane /
pāṭihīraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. // ApTha_3,22. // 
in progress 
Nagare Haṃsavatiyā ahosi vadako tadā /
amoditaṃ janaṃ disvā evaṃ cintes’ ahaṃ tadā: // ApTha_3,22. // 
in progress 
Uḷāro bhagavān eso yassa dhātughar edisaṃ /
imā hi janatā tuṭṭhā kāraṃ kubbanti tappare. // ApTha_3,22. // 
in progress 
Aham pi kāraṃ karissāmi lokanāthassa tādino /
tassa dhammesu dāyādo bhavissāmi anāgate. // ApTha_3,22. // 
in progress 
(073) Sudhotaṃ rajakenāhaṃ uttareyyapaṭaṃ mama /
veḷagge ālaggetvāna dhajam ukkhipi ambare. // ApTha_3,22. // 
in progress 
Abhisammatako gayha ambare 'hāsi me dhajaṃ /
vāt’ eritaṃ dhajaṃ disvā bhiyyo hāsaṃ janes’ ahaṃ. // ApTha_3,22. // 
in progress 
Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ /
taṃ bhikkhum abhivādetvā vipākaṃ pucch’ ahaṃ dhaje. // ApTha_3,22. // 
in progress 
So me kathesi ānandaṃ pītisañjananaṃ mama /
tassa dhajassa vipākaṃ anubhossasi sabbadā. // ApTha_3,22. // 
in progress 
Hatthī assā rathā pattī senā ca caturaṅginī /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Saṭṭhiṃ turiyasahassāni bheriyo samalaṅkatā /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Chalāsītisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_3,22. // 
in progress 
Aḷārapamhā hasulā susaññā tanumajjhimā /
parivārenti taṃ niccaṃ dhajadānass’ idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Tiṃsakappasahassāni devaloke ramissasi /
asītikkhattuṃ devindo devarajjaṃ karissasi. // ApTha_3,22. // 
in progress 
Sahassakkhattuṃ rājā cakkavattī bhavissasi /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,22. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_3,22. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
puññakammena saṃyutto brahmabandhu bhavissasi. // ApTha_3,22. // 
in progress 
Asītikoṭiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,22. // 
in progress 
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
Upavāṇo ti nāmena hessasi satthu sāvako. // ApTha_3,22. // 
in progress 
Satasahasse katakammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mamaṃ. // ApTha_3,22. // 
in progress 
Cakkavattissa santassa cātuddīpissarassa me /
tīṇiyojanasamantā dassissanti dhajā sadā. // ApTha_3,22. // 
in progress 
(074) Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi dhajadānass idaṃ phalaṃ. // ApTha_3,22. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,22. // 
in progress 
Itthaṃ sudaṃ āyasmā Upavāṇo thero imā gāthāyo abhāsitthā ti. 
in progress 
Upavāṇattherassa apadānaṃ samattaṃ. 
in progress 
23. Tīṇisaraṇāgamaniya. 
in progress 
Nagare Candavatiyā mātupaṭṭhāyako ahuṃ /
andhā mātāpitā mayhaṃ te posemi ahaṃ tadā. // ApTha_3,23. // 
in progress 
Rahogato nisīditvā evaṃ cintes’ ahaṃ tadā /
pose*nto mātāpitaro pabba*jjaṃ na labhām’ ahaṃ // ApTha_3,23. // 
in progress 
Tamandhakārā pihitā tividhaggī pi ḍayhare /
etādise bhaye jāte n’ atthi koci vināyako. // ApTha_3,23. // 
in progress 
Buddho loke samuppanno dippati jinasāsanaṃ /
sakkā uttaritum attā puññakammena *jantunā* // ApTha_3,23. // 
in progress 
Uggayha {tīṇisaraṇe} paripuṇṇāni gopayaṃ /
tena kammena sukatena parimokkhāmi duggatiṃ // ApTha_3,23. // 
in progress 
Nisabho nāma samaṇo Buddhassa aggasāvako /
tam ahaṃ upagantvāna saraṇāgamanaṃ gahiṃ. // ApTha_3,23. // 
in progress 
Vassasatasahassāni āyu *vijjati* tāvade /
tāvatā saraṇāgamaṇaṃ paripuṇṇam agopayiṃ. // ApTha_3,23. // 
in progress 
Carime vattamāṇamhi saraṇan tam anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agaṃch’ ahaṃ // ApTha_3,23. // 
in progress 
Devaloke gato santo puññakammasamāhito /
yaṃ desaṃ upapajjāmi aṭṭhahetū labhām' ahaṃ. // ApTha_3,23. // 
in progress 
(075) Disāsu pūjito homi tikkhapañño bhavām ahaṃ /
sabbe devā 'nuvattanti amitabhogaṃ labhām ahaṃ. // ApTha_3,23. // 
in progress 
Suvaṇṇavaṇṇo sabbattha paṭikkanto bhavām’ ahaṃ /
mittānaṃ acalo homi yaso accuggato mamaṃ. // ApTha_3,23. // 
in progress 
Asītikkhattuṃ devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,23. // 
in progress 
Pañcasattatikkhattuṃ ca cakkavattī ahos’ ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,23. // 
in progress 
Pacchime bhave sampatte puññakammasamāhito /
pure Sāvatthiyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,23. // 
in progress 
Nagarā nikkhamitvāna dārakehi purakkhato /
sahassakhiḍḍasamaṅgī 'haṃ saṅghārāmaṃ upāgamiṃ. // ApTha_3,23. // 
in progress 
Tatth’ addasāsiṃ samaṇaṃ vippamuttaṃ nirūpadhiṃ /
so me dhammam adesesi saraṇañ ca adāsi me. // ApTha_3,23. // 
in progress 
So 'haṃ sutvāna saraṇaṃ saraṇam me anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,23. // 
in progress 
Jātiyā sattavassena arahattaṃ apāpuṇiṃ /
upasampādesi sambuddho guṇam aññāya cakkhumā. // ApTha_3,23. // 
in progress 
Aparimeyye ito kappe saraṇāni agañch’ ahaṃ /
tato me sukataṃ kammaṃ phalaṃ dassesi me idha. // ApTha_3,23. // 
in progress 
Sugopitaṃ me saraṇaṃ mānasaṃ suppaṇihitaṃ /
anubhotvā yāsaṃ sabbaṃ patto 'mhi acalaṃ padaṃ. // ApTha_3,23. // 
in progress 
Yesaṃ sotāvadhān’ atthi suṇotha mama bhāsato; /
atthaṃ vo kathayissāmi samaṃ diṭṭham idaṃ mamaṃ. // ApTha_3,23. // 
in progress 
Buddho loke samuppanno vattate jinasāsanaṃ /
amatā vāditā bheri sokasallavinodanā. // ApTha_3,23. // 
in progress 
Yathā sakena thāmena puññakkhette anuttare /
adhikāraṃ kareyyātha passayissatha nibbutiṃ. // ApTha_3,23. // 
in progress 
Paggayha tīṇisaraṇe pañcasīlāni gopaya /
Buddhe cittaṃ pasādetvā dukkhass’ antaṃ karissatha. // ApTha_3,23. // 
in progress 
(076) Mamopamaṃ karitvāna sīlāni parigopiya /
aciraṃ arahattaṃ vo sabbe pi pāpuṇissatha. // ApTha_3,23. // 
in progress 
Tevijjo iddhippatto 'mhi cetopariyakovido /
sāvako te mahāvīra saraṇe vandati satthuno. // ApTha_3,23. // 
in progress 
Aparimeyye ito kappe saraṇaṃ Buddhass agañch’ ahaṃ /
duggatiṃ nābhijānāmi saraṇāgamaṇe phalaṃ. // ApTha_3,23. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,23. // 
in progress 
Itthaṃ sudaṃ āyasmā Tīṇisaraṇāgamaniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Tīṇisaraṇāgamaniyatherassa apadānaṃ samattaṃ. 
in progress 
24. Pañcasīlasamādāniya. 
in progress 
Nagare Candavatiyā bhatako ās’ ahan tadā /
parakammāyane yutto pabbajjaṃ na labhām’ ahaṃ. // ApTha_3,24. // 
in progress 
Mahandhakārā pihitā tividhaggī pi4 *ḍa*yhare /
kena nu kho upāyena visaṃyutto bhave ahaṃ. // ApTha_3,24. // 
in progress 
Deyyadhammo ca me n'atthi varāko bhatako ahaṃ /
yan nūnāhaṃ pañcasīlaṃ rakkheyya paripūrayaṃ. // ApTha_3,24. // 
in progress 
Anomadassissa muni Nisabho nāmo sāvako /
tam ahaṃ upasaṅkamma pañcasikkhāpad’ aggahiṃ. // ApTha_3,24. // 
in progress 
Vassasatasahassāni āyu vijjati tāvade /
tāvatā pañcasīlāni paripuṇṇāni gopayiṃ. // ApTha_3,24. // 
in progress 
Maccukāle *ca9* sampatte devā assāsayanti maṃ /
ratho sahassayutto te mārisāyaṃ upaṭṭhito. // ApTha_3,24. // 
in progress 
Sampatte carime citte mama sīlaṃ anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agañch’ ahaṃ. // ApTha_3,24. // 
in progress 
(077) Tiṃsakkhattuñ ca devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,24. // 
in progress 
Pañcasattatikkhattuñ ca cakkavattī ahos’ ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,24. // 
in progress 
Devalokā cavitvāna sukkamūlena codito /
pure Vesāliyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,24. // 
in progress 
Vassupanāyike kāle dippante jinasāsane /
mātā ca me pitā c’ eva pañcasikkhāpad’ aggahuṃ. // ApTha_3,24. // 
in progress 
Saha sutvān’ ahaṃ sīlaṃ mama sīlaṃ anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,24. // 
in progress 
Jātiyā pañcavassena arahattam apāpuṇiṃ /
upasampādayī Buddho guṇam aññāya cakkhumā. // ApTha_3,24. // 
in progress 
Paripuṇṇāni gopitvā pañcasikkhāpadān’ ahaṃ /
aparimeyye ito kappe vinipātaṃ n’ agacch’ ahaṃ. // ApTha_3,24. // 
in progress 
So’ haṃ yasam anubhaviṃ tesaṃ sīlāna vāhasā /
kappakoṭiṃ pakittento8 *kittaye eka*desakaṃ. // ApTha_3,24. // 
in progress 
Pañcasīlāni gopitvā tayo hetū labhām’ ahaṃ /
dīghāyuko mahābhogo tikkhapañño bhavām’ ahaṃ. // ApTha_3,24. // 
in progress 
Pakittento ca sabbesaṃ adhimattaṃ va porisaṃ /
bhavābhave saṃsaritvā e*te ṭhāne labhām’ ahaṃ. // ApTha_3,24. // 
in progress 
Apa*rimeyyasīlesu vattanto jinasāvako /
bhavesu yadi rajjeyyaṃ vipāko kīdiso bhave. // ApTha_3,24. // 
in progress 
Suciṇṇam me pañcasīlaṃ bhatakena vipassinā /
tena sīlen’ ahaṃ ajja poṭhayiṃ sabbabandhanā. // ApTha_3,24. // 
in progress 
Aparimeyye ito kappe pañcasīlāni gopayiṃ /
duggatiṃ nābhijānāmi pañcasīlān’ idaṃ phalaṃ. // ApTha_3,24. // 
in progress 
Paṭisambhidā cātasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,24. // 
in progress 
Itthaṃ sudaṃ āyasmā Pañcasīlasamādāniyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Pañcasīlasamādāniyatherassa apadānaṃ samattaṃ. 
in progress 
(078) 25. Annasaṃsāvaka. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ1 // ApTha_3,25. // 
in progress 
Siddhatthaṃ lokapajjotaṃ appameyyaṃ anopamaṃ /
alatthaṃ paramaṃ pītiṃ disvā dantaṃ jutindharaṃ. // ApTha_3,25. // 
in progress 
Sambuddhaṃ atināmetvā bhojayiṃ taṃ mahāmuṇiṃ /
muni kāruṇiko nātho anumodi ca maṃ tadā. // ApTha_3,25. // 
in progress 
Tasmiṃ mahākāruṇike paramassāsakārake /
Buddhe cittaṃ pasādetvā kappam saggamhi mod’ ahaṃ. // ApTha_3,25. // 
in progress 
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass idaṃ phalaṃ. // ApTha_3,25. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,25. // 
in progress 
Itthaṃ sudaṃ āyasmā Annasaṃsāvako thero imā gāthāyo abhāsitthā ti. 
in progress 
Annasaṃsāvakatherassa apadānaṃ samattaṃ. 
in progress 
26. Dhūpadāyaka. 
in progress 
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
kuṭidhūpaṃ mayā dinnaṃ vippasannena cetasā. // ApTha_3,26. // 
in progress 
Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ /
sabbesam pi piyo homi dhūpadānass’ idaṃ phalaṃ. // ApTha_3,26. // 
in progress 
Catunavut’ ito kappe yaṃ dhūpam adadiṃ tadā /
duggatiṃ nābhijānāmi dhūpadānass’ idaṃ phalaṃ. // ApTha_3,26. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,26. // 
in progress 
Itthaṃ sudaṃ āyasmā Dhūpadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Dhūpadāyakatherassa apadānaṃ samattaṃ. 
in progress 
(079) 27. Puḷinapājaka. 
in progress 
Vipassissa bhagavato bodhiyā pādamuttame /
purāṇaṃ puḷinaṃ chaḍḍetvā suddhaṃ puḷinam ākiriṃ. // ApTha_3,27. // 
in progress 
Ekanavut’ ito kappe yaṃ puḷinam adās’ ahaṃ /
duggatiṃ nābhijānāmi puḷinadānass’ idaṃ phalaṃ. // ApTha_3,27. // 
in progress 
Tipaññāse ito kappe rājā āsiṃ janādhibhū /
Mahāpuḷino nāmena cakkavattī mahābalo. // ApTha_3,27. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,27. // 
in progress 
Itthaṃ sudaṃ āyasmā Puḷinapūjako thero imā gāthāyo abhāsitthā ti. 
in progress 
Puḷinapūjakatherassa apadānaṃ samattaṃ. 
in progress 
28. Uttiya. 
in progress 
Candabhāgānadītīre suṃsumāro ahaṃ tadā /
sabhojanapasutāhaṃ nadītitthaṃ agañchi 'haṃ. // ApTha_3,28. // 
in progress 
Siddhattho tamhi samaye sayambhū aggapuggalo /
nadiṃ taritukāmo so nadītitthaṃ upāgamī. // ApTha_3,28. // 
in progress 
Upāgate ca sambuddhe aham pi tatth’ upāgamiṃ /
upagantvāna sambuddhaṃ imaṃ vācam udīrayiṃ: // ApTha_3,28. // 
in progress 
Abhirūha mahāvīra tāressāmi ahaṃ tavaṃ /
pettikaṃ visayaṃ mayhaṃ anukampa mahāmuṇi. // ApTha_3,28. // 
in progress 
Mama uggajjanaṃ sutvā abhirūhi mahāmuni /
haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ. // ApTha_3,28. // 
in progress 
Nadiyā pārime tīre Siddhattho lokanāyako /
assāsesi maman tattha: amataṃ pāpuṇissasi. // ApTha_3,28. // 
in progress 
Tamhā kāyā cavitvāna devalokaṃ agañch’ ahaṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,28. // 
in progress 
Sattakkhattuñ ca devindo devarajjam akās’ ahaṃ /
tīṇikkhattuñ cakkavattī mahiyā issaro ahuṃ. // ApTha_3,28. // 
in progress 
(080) Vivekam anuyutto 'haṃ nipako ca susaṃvuto /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_3,28. // 
in progress 
Catunavut’ ito kappe tāresiṃ yaṃ narāsabhaṃ /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_3,28. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,28. // 
in progress 
Itthaṃ sudaṃ āyasmā Uttiyo thero imā gāthāyo abhāsitthā ti. 
in progress 
Uttiyattherassa apadānaṃ samattaṃ. 
in progress 
29. Ekañjalika. 
in progress 
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
Vipassi-satthavāhaggaṃ naravīraṃ vināyakaṃ // ApTha_3,29. // 
in progress 
Adantadamanaṃ tādiṃ mahāvādiṃ mahāmuniṃ /
disvā pasanno sumano ekañjalim akās’ ahaṃ. // ApTha_3,29. // 
in progress 
Ekanavut’ ito kappe yam añjalim kariṃ tadā /
duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. // ApTha_3,29. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,29. // 
in progress 
Itthaṃ sudaṃ āyasmā Ekañjaliko thero imā gāthāyo abhāsitthā ti. 
in progress 
Ekañjalikatherassa apadānaṃ samattaṃ. 
in progress 
30. Khomadāyaka. 
in progress 
*Nagare Bandhumati*yā ahosiṃ vāṇijo tadā /
ten’ eva dāraṃ posemi ropemi bījasampadaṃ. // ApTha_3,30. // 
in progress 
Rathiyaṃ paṭipannassa Vipassissa mahesino /
ekaṃ khomaṃ mayā dinnaṃ kusalatthāya satthuno. // ApTha_3,30. // 
in progress 
(081) Ekanavute ito kappe *yaṃ khomam adadiṃ tadā* /
duggatiṃ nābhijānāmi khomadānass’ idaṃ phalaṃ. // ApTha_3,30. // 
in progress 
Sattavīse ito kappe eko Sindhavasandano /
sattaratanasampanno cātuddīpamhi issaro. // ApTha_3,30. // 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,30. // 
in progress  in progress 
Itthaṃ sudaṃ āyasmā Khomadāyako thero imā gāthāyo abhāsitthā ti. 
in progress 
Khomadāyakatherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login