You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Ito aṭṭhamake kappe tayo Aggisikhā ahuṃ /
sattaratanasampannā cakkavattī mahābalā. // ApTha_9,82. // 
in progress 
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,82. // 
in progress 
Itthaṃ sudaṃ āyasmā Gatasaññako thero imā gāthāyo abhāsitthāti. 
in progress 
Gatasaññakattherassa apadānaṃ samattaṃ. 
in progress 
(128) 83. Pannañjalika. 
in progress 
Rukkhamūle nisinno 'haṃ vyādhito paramen’ ahaṃ /
paramakāruññapatto 'mhi araññe kānane ahaṃ. // ApTha_9,83. // 
in progress 
Anukampaṃ upādāya Tisso satthā upesi maṃ /
so 'haṃ nipannako santo sīre katvāna añjaliṃ. // ApTha_9,83. // 
in progress 
Pasannacitto sumano sabbasattānam uttamaṃ /
sambuddhaṃ abhivādetvā tattha kālakato ahaṃ. // ApTha_9,83. // 
in progress 
Dvenavute ito kappe yaṃ vandiṃ purisuttamaṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_9,83. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login