You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Vuṭṭhite naradevamhi setacchattam hi vuṭṭhahi /
purato Buddhase*ṭṭhassa gacchati cha*ttam uttamaṃ // ApTha_33,329. // 
in progress 
Catunavute ito kappe yaṃ chattam abhiropayiṃ /
duggatiṃ nābhijānāmi pupphacchattass’ idaṃ phalaṃ. // ApTha_33,329. // 
in progress 
Catusattati kappamhi aṭṭha Jalasikhā ahuṃ /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_33,329. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,329. // 
in progress 
Itthaṃ sudam āyasmā Pupphacchattiyo thero i. g. a-ti. 
in progress 
Pupphacchattiyattherassa apadānaṃ samattaṃ. 
in progress 
330. Saparivārachattadāyaka. 
in progress 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
ākāse jalavuṭṭhīva vassati dhammavuṭṭhiyā. // ApTha_33,330. // 
in progress 
Tam addasāsiṃ sambuddhaṃ desentam amataṃ padaṃ /
sakaṃ cittaṃ pasādetvā agamāsiṃ sakaṃ gharaṃ // ApTha_33,330. // 
in progress 
Chattam alaṅkataṃ gayha upagacchiṃ naruttamaṃ /
haṭṭho haṭṭhena cittena ākāse ukkhipim ahaṃ. // ApTha_33,330. // 
in progress 
Susaṅgahītayānaṃ va danto va sāvakuttamo /
upagantvāna sambuddhaṃ matthake sampatiṭṭhahi. // ApTha_33,330. // 
in progress 
Anukampako kāruṇiko Buddho lokagganāyako /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_33,330. // 
in progress 
‘Yena chattam idaṃ dinnam alaṅkataṃ manoramaṃ /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_33,330. // 
in progress 
(266) Sattakkhattuñ ca devesu devarajjaṃ karissati /
chattiṃsakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_33,330. // 
in progress 
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_33,330. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat’ anāsavo.' // ApTha_33,330. // 
in progress 
Buddhassa giram aññāya vācāsabhim udīritaṃ /
pasannacitto sumano bhiyyobhāsaṃ janes’ ahaṃ. // ApTha_33,330. // 
in progress 
Jahitvā mānusaṃ yoniṃ devayoniṃ samajjhagaṃ /
vimānam uttamaṃ mayham abbhuggataṃ manoramaṃ. // ApTha_33,330. // 
in progress 
Vimānā nikkhamantassa setacchattaṃ dhāriyati tadā /
saññaṃ paṭilabhāmi pubbakammass’ idaṃ phalaṃ. // ApTha_33,330. // 
in progress 
Devalokā cavitvāna manussattañ ca āgacchiṃ /
chattiṃsakkhattuñ cakkavattī sattakappasatamhi 'to. // ApTha_33,330. // 
in progress 
Tamhā kāyā cavitvāna āgacchaṃ tidasaṃ puraṃ /
saṃsaritvānupubbena mānussaṃ punar āgamaṃ. // ApTha_33,330. // 
in progress 
Okkantam mātukucchiṃ maṃ setacchattam adhārayuṃ /
Jātiyā sattavassā 'haṃ pabbajim anagāriyaṃ. // ApTha_33,330. // 
in progress 
Sunando nāma nāmena brāhmaṇo mantapāragū /
phalitaṃ chattam ādāya sāvakaggassa so adā. // ApTha_33,330. // 
in progress 
Anumodi mahāvīro Sāriputto mahākathī /
sutvānumodanaṃ tassa pubbakammam anussariṃ: // ApTha_33,330. // 
in progress 
Añjaliṃ paggahetvāna sakaṃ cittaṃ pasādayiṃ /
saritvā pūrimaṃ kammam arahattam apāpuṇiṃ. // ApTha_33,330. // 
in progress 
Uṭṭhāya āsanā tamhā sīre katvāna añjaliṃ /
sambuddham abhivādetvā imaṃ vācam udīrayiṃ: // ApTha_33,330. // 
in progress 
Satasahasse ito kappe Buddho loke anuttaro /
Padumuttaro lokavidū āhutīnaṃ paṭiggaho. // ApTha_33,330. // 
in progress 
Tassa chattaṃ mayā dinnaṃ vicittaṃ samalaṅkataṃ /
ubho hatthehi paggaṇhi sayambhū aggapuggalo. // ApTha_33,330. // 
in progress 
(267) Aho buddhā aho dhammā aho no satthu sampadā /
ekachattassa dānena duggatiṃ nūpapajj’ ahaṃ. // ApTha_33,330. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login