You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
ñāṇaṃ me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,22. // 
in progress 
Saṅkārakuṭā āhatvā susānā rathiyāhi ca /
tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ. // ApThi_3,22. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe /
ṭhapesi etadaggamhi parisāsu vināyako. // ApThi_3,22. // 
in progress 
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,22. // 
in progress 
Itthaṃ sudaṃ āyasmā Kisāgotamī bhikkhunī i. g. a-ti. 
in progress 
Kisāgotamiyā apadānaṃ samattaṃ. 
in progress 
23. Dhammadinnā. 
in progress 
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,23. // 
in progress 
Tadā 'haṃ Haṃsavatiyaṃ kule aññatare ahuṃ /
parakammakarī āsiṃ nipakā sīlasaṃvutā. // ApThi_3,23. // 
in progress 
Padumuttarabuddhassa *Su*jāto aggasāvako /
vihārā abhinikkhamma {piṇḍapātāya} gacchati. // ApThi_3,23. // 
in progress 
Ghaṭaṃ gahetvā gacchantī tadā udakahārikā /
taṃ disvā adadaṃ sūpaṃ pasannā sehi pāṇihi. // ApThi_3,23. // 
in progress 
Paṭiggahetvā tatth’ eva nisinno paribhuñji so /
tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. // ApThi_3,23. // 
in progress 
Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ /
sassuyā sahagantvāna sambuddhaṃ abhivādayiṃ. // ApThi_3,23. // 
in progress 
Tadā so dhammakathikaṃ bhikkhuniṃ parikittayaṃ /
ṭhapesi etadaggamhi; taṃ sutvā muditā ahaṃ. // ApThi_3,23. // 
in progress 
(568) Nimantetvāna sugataṃ sasaṅghaṃ lokanāyakaṃ /
mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,23. // 
in progress 
Tato maṃ sugato āha ghananinnādasussaro: /
"mamupaṭṭhānanirate sasaṅghaparivesike3 // ApThi_3,23. // 
in progress 
Saddhammasavane yutte guṇāgacchitamānase /
bhadde bhavassu muditā, lacchase panidhīphalaṃ. // ApThi_3,23. // 
in progress 
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,23. // 
in progress 
Tassa *dha*mmesu dāyādā orasā dhammanimmitā /
Dhammadinnā ti nāmena hessati satthu sāvikā". // ApThi_3,23. // 
in progress 
Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,23. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_3,23. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,23. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasi-puruttame. // ApThi_3,23. // 
in progress 
Chaṭṭhā tass’ ās' ahaṃ dhītā Sudhammā iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,23. // 
in progress 
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimhā atanditā. // ApThi_3,23. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,23. // 
in progress 
Samaṇī Samanaguttā ca Bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,23. // 
in progress 
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Gotamī ca ahaṃ c’ eva Visākhā hoti sattamī. // ApThi_3,23. // 
in progress 
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ // ApThi_3,23. // 
in progress 
(569) Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte sabbakāmasamiddhine. // ApThi_3,23. // 
in progress 
Yadā rūpaguṇ’ ūpetā paṭhame yobbane ṭhitā /
tadā parakulaṃ gantvā vasiṃ sukhasamappitā. // ApThi_3,23. // 
in progress 
Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ /
anāgāmiphalaṃ patto sāmiko me subuddhimā. // ApThi_3,23. // 
in progress 
Tadā 'haṃ anujānetvā pabbajiṃ anagāriyaṃ /
naciren’ eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,23. // 
in progress 
Tadā upāsako so maṃ upagantvā apucchatha /
gambhīre nipuṇe pañhe; *te*sabbe vyākariṃ ahaṃ. // ApThi_3,23. // 
in progress 
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
bhikkhuniṃ dhammakathikaṃ; n’ āññaṃ passāmi edisaṃ // ApThi_3,23. // 
in progress 
Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo. /
evāhaṃ paṇḍitā homi nāyaken’ ānukampitā. // ApThi_3,23. // 
in progress 
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,23. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login