You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh’ ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,110. // 
in progress 
Itthaṃ sudaṃ āyasmā Reṇupūjakothero imā gāthāyo abhāsitthāti. 
in progress 
Reṇupūjakattherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Bhikkhadāyī Ñāṇaṃsaññī Hatthiyo Padapūjako Muṭṭhipupphī Udakado Naḷamālī Nivāsako Biḷālidāyī Reṇu ca gāthāyo cha ca saṭṭhi ca Bhikkhadāyī-vaggo ekadasamo. 
in progress 
111. Mahāparivāra. 
in progress 
Vipassī nāma bhagavā lokajeṭṭho narāsabho /
aṭṭhasaṭṭhisahassehi pāvisi Bandhumaṃ tadā. // ApTha_12,111. // 
in progress 
Nagarā abhinikkhamma agamaṃ dīpacetiyaṃ /
addasaṃ virajaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_12,111. // 
in progress 
Cullāsītisahassāni yakkhā mayhaṃ upantike /
upaṭṭhahanti sakkaccaṃ Indaṃ va Tidasāgaṇā. // ApTha_12,111. // 
in progress 
(147) Bhavanā abhinikkhamma dussaṃ paggayh’ ahaṃ tadā /
sīrasā abhivādesiṃ tañ cādāsi mahesino: // ApTha_12,111. // 
in progress 
‘Aho Buddhā aho dhammā aho no satthu sampadā /
Buddhassa ānubhāvena vasudhā 'yam pakampatha.’ // ApTha_12,111. // 
in progress 
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
Buddhe cittaṃ pasādesiṃ dipadindamhi tādine. // ApTha_12,111. // 
in progress 
So 'haṃ cittaṃ pasādetvā dussaṃ datvāna satthuno /
saraṇañ ca upāgañchiṃ sāmacco saparijjano. // ApTha_12,111. // 
in progress 
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy’ idaṃ phalaṃ. // ApTha_12,111. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login