You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Iddhiyā ca vasī āsi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī āsi ca Gotamī. // ApThi_2,17. // 
in progress 
Pubbenivāsaṃ aññāsi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi tassā punabbhavo. // ApThi_2,17. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
parisuddhaṃ ahū ñāṇaṃ tasmā socaniyā na sā. // ApThi_2,17. // 
in progress 
Ayoghanahatass’ eva jalato jātavedaso /
anupubbūpasantassa yathā na ñāyate gati. // ApThi_2,17. // 
in progress 
Evaṃ sammāvimuttānaṃ *kāmaba* ndhoghatārinaṃ /
paññāpetuṃ gati n’ atthi pattānaṃ acalaṃ sukhaṃ. // ApThi_2,17. // 
in progress 
Attadīpā tato hotha satipaṭṭhānagocarā /
bhāvetvā sattabojjhaṅge dukkhass’ antaṃ karissathā ti. // ApThi_2,17. // 
in progress 
Itthaṃ sudaṃ Mahāpajāpatīgotamī i. g. a-ti. 
in progress 
Mahāpajāpatīgotamiyā theriyā apadānaṃ 
in progress 
18. Khemā. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,18. // 
in progress 
Nagare Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,18. // 
in progress 
(544) Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādā 'haṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,18. // 
in progress 
Mātaraṃ pitaraṃ cā*haṃ āyāci*tvā vināyakaṃ /
nimantayitvā sattāhaṃ bhojayiṃ saha sāvakaṃ. // ApThi_2,18. // 
in progress 
Atikkante ca sattāhe mahāpaññānam uttamaṃ /
bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. // ApThi_2,18. // 
in progress 
Taṃ sutvā muditā hutvā puno tassa mahesino /
kāraṃ katvāna taṃ ṭhānaṃ panipacca paṇidahiṃ. // ApThi_2,18. // 
in progress 
Tato maṃ sa jino āha: sijjhataṃ paṇidhī tava /
sasaṅghe me kataṃ kāraṃ appameyyaṃ phalaṃ tava. // ApThi_2,18. // 
in progress 
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,18. // 
in progress 
Tassa dhammesu dāyādā orasā dhammanimmitā /
etadaggam anuppattā Khemā nāma bhavissati. // ApThi_2,18. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpagā ahuṃ. // ApThi_2,18. // 
in progress 
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuraṃ tato. // ApThi_2,18. // 
in progress 
Yattha yatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth’ eva rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18. // 
in progress 
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18. // 
in progress 
Sampattim anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_2,18. // 
in progress 
Ekanavute ito kappe Vipassī lokanāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_2,18. // 
in progress 
(545) Taṃ *ahaṃ lokanāyakaṃ upemi narasārathiṃ /
dhammaṃ paṇītaṃ sutvāna pabbajiṃ anagāriyaṃ. // ApThi_2,18. // 
in progress 
Dasavassasahassāni tassa dhīrassa sāsane /
brahmacariyaṃ caritvāna yuttayogā bahussutā. // ApThi_2,18. // 
in progress 
Paccayākārakusalā catusaccavisāradā /
nipuṇā cittakathikā satthu* sāsanakārikā. // ApThi_2,18. // 
in progress 
Tato cutā 'haṃ Tusitaṃ uppannā yasassinī /
abhibhosiṃ tahiṃ aññe brahmaceraphalen' ahaṃ. // ApThi_2,18. // 
in progress 
Yattha yatthopapannā 'haṃ mahābhogā mahādhanā /
medhāvinī rūpavatī vinītaparisā pi ca // ApThi_2,18. // 
in progress 
Bhavāmi tena kammena yogena jinasāsane /
sabbā sampattiyo mayhaṃ sulabhā manaso piyā. // ApThi_2,18. // 
in progress 
Yo pi me bhavate bhattā yattha yattha gatāya pi /
vimāneti na maṃ koci paṭipattiphalena me. // ApThi_2,18. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
nāmena Konāgamano uppajji vadataṃ varo. // ApThi_2,18. // 
in progress 
Tadā hi Bārāṇasiyam susamiddhakulappajā /
Dhanañjānī Sumedhā ca aham pi ca tayo janā. // ApThi_2,18. // 
in progress 
Saṅghārāmaṃ adāsimha dānaṃ sahassikaṃ mune /
sasaṅghassa vihāram hi uddissa dāyikā mayaṃ. // ApThi_2,18. // 
in progress 
Tato cutā mayaṃ sabbā Tāvatiṃsūpagā ahuṃ /
yasasā aggataṃ pattā manussesu tath’ eva ca. // ApThi_2,18. // 
in progress 
Imasmin ñeva kappamhi brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,18. // 
in progress 
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,18. // 
in progress 
Tass’ āsiṃ jeṭṭhikā dhītā Samaṇī iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,18. // 
in progress 
(546) Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_2,18. // 
in progress 
Komārabrahmacariyaṃ rājakaññā sukhe ṭhitā /
Buddhupaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,18. // 
in progress 
Samaṇī Samaṇaguttā ca bhikkhunī Bhikkhadāyikā /
Dhammā c’ eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,18. // 
in progress 
Ahaṃ Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Kisā-Gotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,18. // 
in progress 
Kadāci so narādicco dhammaṃ deseti abbhutaṃ /
Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. // ApThi_2,18. // 
in progress 
Tehi kammehi sukatehi cetasāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch’ ahaṃ. // ApThi_2,18. // 
in progress 
Pacchime ca bhave dāni Sāgalāyaṃ puruttame /
rañño Maddassa dhīt’ āsiṃ manāpā dayitā piyā. // ApThi_2,18. // 
in progress 
Saha me jātamattamhi kheman tamhi pure ahū /
tato Khemā ti nāmam me guṇikaṃ udapajjatha. // ApThi_2,18. // 
in progress 
Yadā 'haṃ yobbanaṃ pattā rūpavant’ āvibhūsitā /
tadā adāsi maṃ tāto Bimbisārassa rājino. // ApThi_2,18. // 
in progress 
Tassā 'haṃ suppiyā āsim rūpakeḷāyane ratā /
rūpānaṃ dosavādī ti na upesiṃ mahādayaṃ. // ApThi_2,18. // 
in progress 
Bimbisāro tadā rājā mam anuggahabuddhiyā /
vaṇṇayitvā Veḷuvanaṃ gāyake pāpayī mamaṃ. // ApThi_2,18. // 
in progress 
Rammaṃ Veluvanaṃ yena na diṭṭhaṃ sugatālayaṃ /
na tena Nandanaṃ diṭṭhaṃ iti maññemahe mayaṃ. // ApThi_2,18. // 
in progress 
Yena Veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ /
sudiṭṭhaṃ Nandanaṃ tena amarindasunandanaṃ. // ApThi_2,18. // 
in progress 
(547) Vihāya Nandanaṃ devā o*taritvā* mahītale /
rammaṃ Veḷuvanaṃ disvāna tappanti suvimhitā // ApThi_2,18. // 
in progress 
Rājapuññena nibbattaṃ Buddhapuññena bhūsitaṃ /
ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ? // ApThi_2,18. // 
in progress 
Taṃ sutvā vanasamiddhiṃ mama sotaṃ manorahaṃ /
daṭṭhu*kāmā tam uy*yānaṃ rañño ārocayiṃ tadā. // ApThi_2,18. // 
in progress 
Mahatā parivārena tadā maṃ so mahīpati /
sampāpesi tam uyyānaṃ dassanāya samussukaṃ. // ApThi_2,18. // 
in progress 
Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ /
yaṃ sa*dā* bhāti siriyā sugatābhānurañji*taṃ.* // ApThi_2,18. // 
in progress 
Yadā ca piṇḍāya muni Giribbajapuruttamaṃ /
paviṭṭho 'haṃ tadā yeva vanaṃ daṭṭhuṃ upāgamiṃ. // ApThi_2,18. // 
in progress 
Tadā taṃ phullapavanaṃ nānābhamarakūjitaṃ /
kokilāgītasaṅhitaṃ mayūragaṇanaccitaṃ14 // ApThi_2,18. // 
in progress 
Appasaddam anākiṇṇaṃ nānācaṅkamabhūsitaṃ /
kuṭimaṇḍapasaṅkiṇṇaṃ yogīvaravirājitaṃ16 // ApThi_2,18. // 
in progress 
Vicarantī amaññissaṃ saphalaṃ nayanaṃ mama. /
Tatthā pi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ2: // ApThi_2,18. // 
in progress 
Īdise pavane ramme ṭhito 'yaṃ navayobbane /
vasantam iva kantena rūpena susamanvito. // ApThi_2,18. // 
in progress 
Nisinno rukkhamūlamhi muṇḍo saṅghāṭipāruto /
jhāyate vat’ ayaṃ bhikkhu hitvā visayajaṃ ratiṃ. // ApThi_2,18. // 
in progress 
Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ /
pacchā jiṇṇena dhammo 'yaṃ caritabbo subhaddako. // ApThi_2,18. // 
in progress 
(548) Suññakan ti viditvāna gandhagehaṃ jinālayaṃ /
upetvā jinam addakkhiṃ udayantaṃ va bhākaraṃ. // ApThi_2,18. // 
in progress 
Ekakaṃ sukham āsīnaṃ vījamānaṃ varitthiyā /
disvān’ evaṃ vicintesiṃ: nāyaṃ lūkho narāsabho? // ApThi_2,18. // 
in progress 
Sā kaññā kanakābhāsā padumānanalocanā /
bimboṭṭhī kundadassanā manonettarasāyanā. // ApThi_2,18. // 
in progress 
Hemadolā va savanā kalasākārasutthanī /
vedimajjhā varassoṇī rammorū cārubhūsanā. // ApThi_2,18. // 
in progress 
Rattaṃsakasusaṃvitā nīlā maṭṭhanivāsanā /
atappaneyyarūpena hāsabhāvasamanvitā. // ApThi_2,18. // 
in progress 
Disvā tam evaṃ cintesiṃ: aho 'yaṃ atirūpinī /
na mayānena nettena diṭṭhapubbā kudācanaṃ. // ApThi_2,18. // 
in progress 
Tato jarābhibhūtā sā vivaṇṇā vikatānanā /
sīnadantā setasirā salālā vadanāssucī20 // ApThi_2,18. // 
in progress 
Saṃkhittakaṇṇā setakkhī lambāsubhapayo*dharā* /
valīvitatasabbaṅgī sirāvitatadehinī // ApThi_2,18. // 
in progress 
Nataṅgī daṇḍadutiyā uppāsuḷikatā kisā /
*pa*vedhamānā patitā nissasantī muhuṃ muhuṃ. // ApThi_2,18. // 
in progress 
Tato me āsi saṃvego abbhuto lomahaṃsano /
dhī-r-atthu rūpaṃ asuciṃ ramante yattha bālisā. // ApThi_2,18. // 
in progress 
Tadā mahākāruṇiko disvā saṃviggamānasaṃ /
udaggacitto sumano imā gāthā abhāsatha: // ApThi_2,18. // 
in progress 
(549) Āturaṃ asuciṃ pūtiṃ passa Kheme samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. // ApThi_2,18. // 
in progress 
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
sati kāyagatā ty atthu nibbidā bahulā bhava. // ApThi_2,18. // 
in progress 
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
ajjhattaṃ ca bahiddhā ca kāye chandaṃ virājaya. // ApThi_2,18. // 
in progress 
Animittaṃ ca bhāvehi mānānusayam ujjaha /
tato mānābhisamayā upasantā carissasi. // ApThi_2,18. // 
in progress 
*Ye rāga* rattānupatanti sotaṃ /
sayaṃkataṃ makkaṭako va jālaṃ // ApThi_2,18. // 
in progress 
Etam hi chetvāna paribbajanti /
anapekkhino kāmasukhaṃ pahāya. // ApThi_2,18. // 
in progress 
Tato kallikacittaṃ maṃ ñatvāna narasārathi /
Mahānidānaṃ dese*si sutta*ntaṃ vinayāya me. // ApThi_2,18. // 
in progress 
Sutvā suttantaseṭṭhan taṃ pubbasaññam anussariṃ /
tattha ṭhitā 'va haṃ santī dhammacakkhum visodhayiṃ. // ApThi_2,18. // 
in progress 
Nipatitvā mahesissa pādamūlamhi tāvade /
accayaṃ desanatthāya imaṃ vacanam abraviṃ: // ApThi_2,18. // 
in progress 
Namo te sabbadassāvī8! nāmo te karuṇāsaya! /
namo te tiṇṇasaṃsāra! namo te amatappada9 ! // ApThi_2,18. // 
in progress 
Diṭṭhigahanapakkhannā kāmarāgavimohitā /
tayā sammā upāyena vinītā vinaye ratā. // ApThi_2,18. // 
in progress 
Adassanena vibhogā tādisānaṃ mahesinaṃ /
anubhonti mahādukkhaṃ sattā saṃsārasāgare. // ApThi_2,18. // 
in progress 
Yadā 'haṃ lokasaraṇaṃ araṇaṃ maraṇantagaṃ /
nāddasāsiṃ m’ adūraṭṭhaṃ desayāmi tam accayaṃ. // ApThi_2,18. // 
in progress 
Mahāhitaṃ taṃ varadaṃ ahito ti visankitā /
nopesiṃ rūpaniratā desayāmi nam accayam. // ApThi_2,18. // 
in progress 
(550) Tadā madhuranigghoso mahākāruṇiko jino /
avoca "tiṭṭha Kheme" ti siñcanto amatena maṃ. // ApThi_2,18. // 
in progress 
Tadā paṇamma sirasā katvā ca naṃ padakkhiṇaṃ /
gantvā disvā narapatiṃ imaṃ vacanam abraviṃ: // ApThi_2,18. // 
in progress 
Aho sammā upāyo te cintito 'yam arindama /
vanadassanakāmāya diṭṭho nibbanatho muni. // ApThi_2,18. // 
in progress 
Yadi te ruccate rājā sāsane tassa tādino /
pabbajissāmi rūpe 'haṃ nibbinnā munibhāṇinā. // ApThi_2,18. // 
in progress 
Añjaliṃ paggahetvāna tadāha sa mahīpati: /
anujānāmi te bhadde pabbajjā tava sijjhatu! // ApThi_2,18. // 
in progress 
Pabbajitvā tadā cāhaṃ sattamāse upaṭṭhite /
dīpodayañ ca bhedañ ca disvā saṃviggamānasā. // ApThi_2,18. // 
in progress 
Nibbinnā sabbasaṅkhāre paccayākārakovidā /
caturoghe atikkamma arahattaṃ apāpuṇiṃ. // ApThi_2,18. // 
in progress 
Iddhiyā ca vasī āsiṃ dibbāya sotadhātuyā /
cetopariyañāṇassa vasī cāpi bhavām’ ahaṃ. // ApThi_2,18. // 
in progress 
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n’ atthi dāni punabbhavo. // ApThi_2,18. // 
in progress 
Atthadhammaniruttīsu paṭibhāne tath’ eva ca /
parisuddhaṃ mama ñāṇaṃ uppannaṃ Buddhasāsane. // ApThi_2,18. // 
in progress 
Kusalāhaṃ visuddhīsu Kathāvatthuvisāradā /
Abhidhammanayaññū14 *ca vasī* patt’ amhi sāsane. // ApThi_2,18. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login