You are here: BP HOME > PT > Khuddakanikāya: Apadāna > fulltext
Khuddakanikāya: Apadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBuddhāpadānaṃ
Click to Expand/Collapse OptionPaccekabuddhāpadānaṃ
Click to Expand/Collapse OptionTherāpadānaṃ
Click to Expand/Collapse OptionTherī Apadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,537. // 
in progress 
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,537. // 
in progress 
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,537. // 
in progress 
Itthaṃ sudaṃ āyasmā Mogharāja thero i. g. a-ti. 
in progress 
Mogharājattherassa apadānaṃ samattaṃ. 
in progress 
Uddānaṃ: Kaccāno Vakkalī thero Mahākappina-savhayo Dabbo Kumāra-nāmo ca Bāhiyo Koṭṭhito vasī. 
in progress 
Uruvela-Kassapo Rādho Mogharājā ca paṇḍito tīṇi gāthā satān’ ettha bāsaṭṭhiñ c’ eva piṇḍitā. 
in progress 
Kaccānavaggo catupaññāso. 
in progress 
(489) 538. Lakuṇṭakabhaddiya. 
in progress 
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_55,538. // 
in progress 
Tadā 'haṃ Haṃsavatiyā seṭṭhiputto mahādhano /
jaṅghāvihāraṃ vicaraṃ saṅghārāmam agacch' ahaṃ // ApTha_55,538. // 
in progress 
Tadā so lokapajjoto dhammaṃ desesi nāyako /
mañjussarānaṃ pavaraṃ sāvakaṃ abhikittayi. // ApTha_55,538. // 
in progress 
Taṃ sutvā mudito hutvā kāraṃ katvā mahesino /
vanditvā satthuno pāde taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_55,538. // 
in progress 
Tadā Buddho viyākāsi saṅghamajjhe vināyako /
anāgatamhi addhāne lacchase taṃ manorathaṃ. // ApTha_55,538. // 
in progress 
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,538. // 
in progress 
Tassa dhammesu dāyādo oraso dhammanimmito /
Bhaddiyo nāma nāmena hessati satthu sāvako. // ApTha_55,538. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ. // ApTha_55,538. // 
in progress 
Dvenavute ito kappe Phusso uppajji nāyako /
durāsado duppasaho sabbalokuttamo jino. // ApTha_55,538. // 
in progress 
Caraṇena ca sampanno brahā ujupatāpavā /
hitesi sabbasattānaṃ bahū mocesi bandhanā. // ApTha_55,538. // 
in progress 
Nandārāmavare tassa ahosiṃ phussakokilo /
gandhakuṭisamāsanne ambarukkhe vasām’ ahaṃ. // ApTha_55,538. // 
in progress 
Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ /
disvā cittaṃ pasādetvā mañjunā abhikūj’ ahaṃ12 // ApTha_55,538. // 
in progress 
Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ /
ambapiṇḍaṃ gahetvāna sambuddhass’ opanāmayiṃ. // ApTha_55,538. // 
in progress 
Tadā me cittam aññāya mahākāruṇiko jino /
uppaṭṭhākassa hatthato pattaṃ paggaṇhi nāyako. // ApTha_55,538. // 
in progress 
(490) Dadāmi haṭṭhacitto 'haṃ ambapiṇḍam mahāmune /
patte pakkhippa pakkhehi pañjaliṃ katvāna, mañjunā // ApTha_55,538. // 
in progress 
Sarena rajanīyena savanīyena dhaṃsanā /
vassanto Buddhapūjatthaṃ niddaṃ gantvā nipajj’ ahaṃ // ApTha_55,538. // 
in progress 
Tadā muditacittaṃ maṃ Buddhapemagatāsayaṃ /
sakuṇagghi upagantvā ghātayi duṭṭhamānasā. // ApTha_55,538. // 
in progress 
Tato cuto 'haṃ Tusite anubhotvā mahāsukhaṃ /
manussayoniṃ āgacchiṃ tassa kammassa vāhasā. // ApTha_55,538. // 
in progress 
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma gottena uppajji vadataṃ varo. // ApTha_55,538. // 
in progress 
Sāsanaṃ jotayitvā so abhibhuyya kutitthiye /
vinayitvā ca veneyye nibbuto so sasāvako. // ApTha_55,538. // 
in progress 
Nibbute tamhi lokagge pasannā janatā bahū /
pūjanatthāya Buddhassa thūpaṃ kubbanti satthuno. // ApTha_55,538. // 
in progress 
Sattayojanikaṃ thūpaṃ sattaratanavibhūsitaṃ /
kāressāma mahesissa: icc evaṃ mantayanti te. // ApTha_55,538. // 
in progress 
Kikino Kāsirājassā tadā senāya nāyako /
hutvā 'haṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. // ApTha_55,538. // 
in progress 
Tadā te mama vākyena cetiyaṃ yojanuggataṃ /
akaṃsu naravīrassa nānāratanabhūsitaṃ. // ApTha_55,538. // 
in progress 
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch' ahaṃ. // ApTha_55,538. // 
in progress 
Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahādhane. // ApTha_55,538. // 
in progress 
Purappavese sugataṃ disvā vimhitamānaso /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApTha_55,538. // 
in progress 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login